________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् तद्वत्युत्तरपदे परे सर्वशब्दो दिक्छब्दाश्चान्तोदात्ता भवन्ति / सर्वपाञ्चालकः / अपरपाञ्चालकः / 'अधिकारग्रहणं' किम् / सर्वगासः / सर्वकारकः // 3840 / बहुव्रीहौ विश्वं संज्ञायाम् (6-2-106) / बहुव्रीहौ विश्वश दः पूर्वपदभूतः संज्ञायामन्तोदात्तः स्यात् / पूर्वपदप्रकृतिस्वरेण प्राप्तस्यायुदात्तस्यापवादः / 'विश्व इर्मा विश्वदेवः' / 'आविश्वदेवं सप्ततिम्' / 'बहुव्रीहौ' किम् / विश्वे च ते देवाश्च विश्वे देवाः। 'संज्ञायाम् ' किम् / विश्वदेवाः। प्रागव्ययीभावाद्बहुव्रीह्यधिकारः॥ 3841 / उदराश्वेषुषु (6-2-107) / संज्ञायामिति वर्तते / वृकोदरः / हर्यश्वः। महेषुः // 3842 / क्षेपे (6-2-108) / उदराश्वेषुषु पूर्वमन्तोदात्तं बहुव्रीहौ निन्दायाम् / असंज्ञार्थमारम्भः / घटोदरः / कन्दुकाश्वः / चलाचलेषुः / अनुदर इत्यत्र ‘नसुभ्याम्-' (सू 3906) इति भवति पूर्वविप्रतिषेधेन // 3843 / नदी बन्धुनि (62 109) / बन्धुशब्दे परे नद्यन्तं पूर्वमन्तोदात्तं बहुव्रीहौ / गार्गीबन्धुः। 'नदी' किम् / ब्रह्मबन्धुः। ब्रह्मशब्द आयुदात्तः / 'बन्धुनि' किम् / गार्गीप्रियः // 3844 / मिष्टोपसर्गपूर्वमन्यतरस्याम् / (6-2-110) / निष्टान्तं पूर्वपदमन्तोदात्तं वा / प्रधौतपादः / “निष्टा' किम् / प्रसेवकमुखः / 'उपसर्गपूर्वम्' किम् / शुष्कमुखः // 3845 / उत्तरपदादिः (6-2-111) / उत्तरपदाधिकार आपादान्तम् / आद्यधिकारस्तु 'प्रकृत्या भगालम्' (सू 3871) इत्यवधिकः // 3846 / कर्णो वर्णलक्षणात् (6-2-112) / वर्णवाचिनो लक्षणवाचिनश्च परः कर्णशब्द आयुदात्तो बहुव्रीहौ / शुक्लकर्णः / शङ्कुकर्णः / ‘कर्णः' किम् / श्वेतपादः / ‘वर्णलक्षणात् ' किम् / शोभनकर्णः // 3847 / संज्ञौपम्ययोश्च (62113) / कर्ण आयुदात्तः / मणिकर्णः / औपम्ये / गोकर्णः / 3848 / कण्ठपृष्ठप्रीवाजद्धं च (6.2.114) / संजौपम्ययोबहुव्रीहौ / शितिकण्ठः / काण्डपृष्ठः / सुप्रीवः / नाडीजङ्घः / औपम्ये / खरकण्ठः / गोपृष्ठः / अश्वग्रीवः / गोजकः // 3849 / शृङ्गमवस्थायां च (6-2-115) / शृङ्गशब्दोऽवस्थ यां संज्ञौपम्ययोश्वायुदात्तो बहुव्रीहौ / उद्गतशृङ्गः / झ्यङ्गुलशृङ्गः / अत्र शृङ्गोद्गमनादिकृतो गवादेवयोविशेषोऽवस्था। संज्ञायाम् / ऋष्यशृङ्गः / उपमायाम् / मेषशृङ्गः / 'अवस्था-' इाते किम् / स्थूलशृङ्गः // 3850 / नबो जरमरमित्र मृताः (6-2-116) / नञः पर एते आयुदात्ता बहुव्रीहौ / ‘ता मे जराय्वजरम्' / अमरम् / 'अमित्रमर्दय' / 'श्रवो देवेष्वमृतम्' : 'नत्रः' किम् / ब्राह्मणमित्रः / 'ज-' इति किम् / अशत्रुः // 3851 / सोर्मनसी अलोगोषसी (6-2.117) / सोः परं लोमोषसी वर्जयित्वा मन्नन्तमसन्तं चाद्युदात्तं स्यात् / 'नञ्सुः याम्' / (सू 3906) इत्यस्यापवादः / 'सुकाणः सुयुजः' / ‘स नो वक्षदनिमानः सुवत्प्रा सुब्रह्मा / 'शिवा पशुभ्यः सुमनाः सुवर्चाः' / 'सुपेशसस्करति' / 'सोः' किम् / कृतकर्मा / 'मनसी' किम् / सुराजा / ‘अलोमोषसी' किम् / सुलोमा। सूषाः। कपि तु परत्वात् / कपि पूर्वम्' (सू 3907) इति भवति / सुकर्मकः / 'सुस्रोतस्कः' // 3852 / क्रत्वादयश्च (6-2-118) / सोः पर आयुदात्ताः स्युः / ‘साम्राज्याय सुक्रतुः' / 'सुप्रतीकः' / 'सुहव्यः' / 'सुप्रर्तृर्तिमनेहसंम्' // 3853 / आयुदात्तं यच्छन्दसि (6-2-199) / यदायुदात्तं इच्तत्सोरुत्तरं बहुव्रीहावाद्युदात्तम् / 'अधा स्वश्वाः' / 'सुरथा आतिथिग्व' / नित्स्वरेणाश्वरथानायुदात्तौ / ‘आयुदात्तम्' किम् / ‘यासुबाहुः' / 'यच' किम् / ‘सुगुरसत्सुहिरण्यः' / हिरण्ाशब्दस्त्र्यच् // 3854 / वीरवीयौं च (6-2-120) For Private And Personal Use Only