________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 755 गुप्तार्मम् / कुक्कुटामम् / 'अवर्णम्' किम् / बृहदर्मम् / ‘यच्च्यच्' किम् / कपिञ्जलार्मम् / अमहन्नवन्नित्येव / महार्मम् / नवार्मम् // 3825 / न भूताधिकसञ्जीवमद्राश्मकज्जलम् / (6-2-91) / अर्मे परे नैतान्यायुदात्तानि / भूतार्मम् / अधिकार्मम् / सञ्जीवार्मम् / मद्राश्मग्रहणं सङ्घातविगृहीतार्थम् / मद्रार्मम् / अश्मामम् / मद्राइमार्मम् / कज्जलार्मम् / 'आयुदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसङ्ख्यानम्' (वा 3840) / 'दिवोदासाय दाशुषे' // 3826 / अन्तः (6-2-92) / अधिकारोऽयम् / प्रागुत्तरपदादिग्रहणात् // 3827 / सर्व गुणकात्स्न्ये (6-2-93) / सर्वशब्दः पूर्वपदमन्तोदात्तम् / सर्वश्वेतः / सर्वमहान् / 'सर्वम्' किम् / परमश्वेतः / आश्रयव्याप्त्या परमत्वं श्वेतस्येति गुणकात्स्न्ये वर्तते / 'गुण-' इति किम् / सर्वसौवर्णः / 'कात्स्न्ये' किम् / सर्वेषां श्वेततरः सर्वश्वतः // 3828 / संज्ञायां गिरिनिकाययोः (6-2-94) / एतयोः परतः पूर्वमन्तोदात्तम् / अञ्जनागिरिः। मौण्डनिकायः / 'संज्ञायां' किम् / परमगिरिः / ब्राह्मणनिकायः // 3829 / कुमार्यो वयसि (6-2-95) / पूर्वपदमन्तोदात्तम् / वृद्धकुमारी / कुमारीशब्दः पुंसा सहासंप्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तो वृद्धादिभिः समानाधिकरणः / तच्च वय इह गृह्यते न कुमारत्वमेव / 'वयसि' किम् / परमकुमारी // 3830 / उदकेऽकेवले (6-2-96) / अकेवलं मिश्रं तद्वाचिनि समास उदके परे पूर्वमन्तोदात्तम् / गुडोदकम् / स्वरे कृतेऽत्र एकादेशः / 'स्वरितो वानुदात्ते पदादौ' (सू 3659) / इति पक्षे स्वरितः / 'अकेवले' किम् / शीतोदकम् // 3831 / द्विगौ कती (6-2-97) / द्विगावुत्तरपदे ऋतुवाचिनि समासे पूर्वमन्तोदात्तम् / गर्गत्रिरात्रः / 'द्विगौ' किम् / अतिरात्रः / 'क्रतौ' किम् / बिल्वहोमस्य सप्तरात्रो बिल्वसप्तरात्रः // 3832 / सभायां नपुंसके (6-2.98) / सभायां परतो नपुंसकलिङ्गे समासे पूर्वमन्तोदात्तम् / गोपालसभम् / स्त्रीसभम् / 'सभायाम्' किम् / ब्राह्मणसेनम् / 'नपुंसके' किम् / राजसभा / प्रतिपदोक्तनपुंसकग्रहणान्नेह / रमणीयसभम् ब्राह्मणकुलम् // 3833 / पुरे प्राचाम् / (6-2-99) / देवदत्तपुरम् / नान्दीपुरम् / 'प्राचाम्' किम् / शिवपुरम् // 3834 / अरिष्टगौडपूर्वे च (6-2-100) / पुर परऽरिष्टगौडपूर्व समासे पूर्वमन्तोदात्तम् / अरिष्टपुरम् / गौडपुरम् / 'पूर्व' ग्रहणं किम् / इहापि यथा स्यात् / अरिष्टाश्रितपुरम् / गौडभृत्यपुरम् // 3835 / न हास्तिनफलकमायाः (6-2-101) / पुरे परे नैतान्यन्तोदात्तानि / हास्तिनपुरम् / फलकपुरम्। मार्देयपुरम्। मृदरपत्यमिति शुभ्रादित्वात् ढक् // 3836 / कुसूलकूपकुम्भशालं बिले (6-2-102) / एतान्यन्तोदात्तानि बिले परे / कुसूलबिलम् / कूपबिलम् / कुम्भाबलम् / शालाबिलम् / 'कुसूलादि' किम्। सपबिलम् / 'बिल' इति किम् / कुमूलस्वामी // 3837 / दिक्छब्दा ग्रामजनपदाख्यानचानराटेषु (6-2-103) / दिक्छब्दा अन्तोदात्ता भवन्त्येषु / पूर्वेषुकामशमी / अपरकृष्णमृत्तिका / जनपदे / पूर्वपञ्चालाः / आख्याने / पूर्वयायातम् / पूर्वचानराटम् / शब्दग्रहणं कालवाचिदिक्छब्दस्य परिग्रहार्थम् // 3838 / आचार्योपसर्जनश्वान्तवासिनि (6-2.104) / आचार्योपसर्जनान्तेवासिनि परे दिक्छब्दा अन्तोदात्ता भवन्ति / पूर्वपाणिनीयाः। 'आचार्य-' इति किम् / पूर्वान्तवासी / 'अन्तेवासिनि' किम् / पूर्वपाणिनीयं शास्त्रम् // 3839 / उत्तरपदवृद्धौ सर्व च (6.2.105) / उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता For Private And Personal Use Only