Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 760
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् दर्भचीरम् / तिलपललम् / मुद्गसूपः / मूलकशाकम् / नदीकूलम् / 'षट्' किम् / राजसूदः / 'अप्रा-' इति किम् / दत्तकाण्डम् // 3870 / कुण्डं वनम् (6.2-136) / कुण्डमायुदात्तं वनवाचिनि तत्पुरुषे / दर्भकुण्डम् / कुण्डशब्दोऽत्र सादृश्ये / 'वनम्' किम् / मृत्कुण्डम् // 3871 / प्रकृत्या भगालम् (62-137) / भगालवाच्युत्तरपदं तत्पुरुषे प्रकृत्या / कुम्भीभगालम् / कुम्भीनदालम् / कुम्भीकपालम् / मध्योदात्ता एते। 'प्रकृत्या' इत्यधिकृतम् 'अन्तः' (सू 3877) इति यावत् // 3872 / शितेर्नित्याबह्वज्बहुव्रीहावभसत् (6-2-138) / शितेः परं नित्याबह्वच्कं प्रकृत्या / शितिपादः / शियंसः / पादशब्दो वृषादित्वादायुदात्तः / अंसशब्दः प्रत्ययस्य नित्त्वात् / 'शितेः किम् / दर्शनीयपादः / नित्येति किम् / शितिककुत् / अवस्थायां लोपः। अन्यत्र शितिककुद इति बह्वजुत्तरपदम्। 'अभसत्' किम् / शितिभसत् / शितिरायुदात्तः / पूर्वपदप्रकृतिस्वरापवादोऽयं योगः // 3873 / गतिकारकोपपदात्कृत् (6-2-139) / एभ्यः कृदन्तं प्रकृतिस्वरं स्यात्तत्पुरुषे / प्रकारकः / प्रहरणम् / 'शोणा' धृष्णू नृवाहंसा'। इध्मप्रत्रश्चनः / उपपदात् / उच्चैःकारम् / ईषत्करः / 'गति' इति किम् / देवस्य कारकः / शेषे षष्ठी / कृद्रहणं स्पष्टार्थम् / प्रपचतितरामित्यत्र तरबाद्यन्तेन समासे कृत आम् / तत्र सतिशिष्टत्वादाम्स्वरो भवतीत्येके / प्रपचतिदेश्यार्थ तु कृद्रहणमित्यन्ये // 3874 / उभे वनस्पत्यादिषु युगपत् (6-2-140) / एषु पूर्वोत्तरपदे युगपत्प्रकृत्या / 'वनस्पति वन आ' / 'बृहस्पति यः' बृहच्छब्दोऽत्रायुदात्तो निपात्यते / 'हर्षया शचीपतिम् / शारिवादित्वादायुदात्तः शचीशब्दः ‘शचीभिर्न' इति दर्शनात् / 'तनपादुच्यते' / 'नराशंस वाजिनम्' / निपातनाद्दीर्घः / 'शुनःशेपम्' // 3875 / देवताद्वन्द्वे च (6-2 141) / उभे युगपत्प्रकृत्या स्तः / 'आय इन्द्रावरुणौ' / 'इन्द्राबृहस्पती वयम्' / 'देवता' किम् / लक्षन्यग्रोधौ / 'द्वन्द्वे' किम् / अग्निष्टोमः' // 3876 / नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु / (6-2-142) / पृथिव्यादिवर्जितेऽनुदात्तादावुत्तरपदे प्रागुक्तं न / 'इन्द्राग्निभ्यां कं वृषणः' / 'अपृथिव्यादौ' किम् / 'शावापृथिवी जनयन्' / आयुदात्तो द्यावा निपात्यते / पृथिवीत्यन्तोदातः / रुद्रसोमौ / 'रोदर्णिलुक्व' (उणा०) इति रगन्तो रुद्रशब्दः / 'इन्द्रा पूषणौ' / श्वन्नुक्षन्पूषन्-' (उणा०) इति पूषा अन्तोदात्तो निपात्यते / शुक्रामन्थिनौ / मन्थिभिन्नन्तत्वादन्तोदात्तः / उत्तरपदग्रहणमुदात्तादावित्युत्तरपदविशेषणं यथा स्याइन्द्वविशेषणं मा भूत् / अनुदात्तादाविति विधिप्रतिषयोर्विषयविभागार्थम् // 3877 / अन्तः (6-2.143) / अधिकारोऽयम् // 3878 / थाथघक्ताजबित्रकाणाम् (6-2-144) / 'थ' 'अथ' 'घञ्' 'क्त' 'अच्' 'अप्' 'इत्र' 'क' एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्तः / 'प्रभृथस्यायोः' / आवसथः / घञ् / प्रभेदः / क्तः / 'धर्ता वज्री पुरुष्टुतः' / पुरुषु बहुप्र-. देशेषु स्तुत इति विग्रहः / अच् / प्रक्षयः / अप् प्रलवः / इत्र / प्रलवित्रम् / क / गोवृषः / मूलविभुजादित्वात्कः / गतिकारकोपपदादित्येव / सुस्तुतं भवता // 3879 / सपमानात्क्तः (6-2-145) / सोरुपमानाच्च परं तान्तमन्तोदात्तम् / 'ऋतस्य योनौ सुकृतस्य' / शशप्लुतः॥ 3880 / संज्ञायामनाचितादीनाम् (6-2-146) / गतिकारकोपपदात्तान्तमन्तोदात्तमाचितादीन्वर्जयित्वा / उपहृतः शाकल्यः / परिजग्धः / कौण्डिन्यः / 'अन-' इति किम् / For Private And Personal Use Only

Loading...

Page Navigation
1 ... 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803