Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् दन्तः / 'उपरिस्थम् ' किम् / अधिकरणम् // 3923 / अनारप्रधानकनीयसी (6-2189) / अनोः परमप्रधानवाचि कनीयश्चान्तोदात्तम् / अनुगतो ज्येष्ठमनुज्येष्ठः / पूर्वपदार्थप्रधानः प्रादिसमासः / अनुगतः कनीयाननुकनीयान् / उत्तरपदार्थप्रधानः / प्रधानार्थ च कनीयोग्रहणम् / 'अप्र-' इति किम् / अनुगतो ज्येष्ठोऽनुज्येष्ठः // 3924 / पुरुषश्चान्वादिष्टः (6-2-190) / अनोः परोऽन्वादिष्टवाची पुरुषोऽन्तोदात्तः / अन्वादिष्टः पुरुषोऽनुपुरुषः / 'अन्बादिष्टः' किम् / अनुगतः पुरुषोऽनुपुरुषः // 3925 / अतेरकृत्पदे (6-2-191) / अतेः परमकृदन्तं पदशब्दश्चान्तोदात्तः / अत्यङ्कुशो नागः / अतिपदा गायत्री / 'अकृत्पदे-' किम् / अतिकारकः / 'अतेर्धातुलोप इति वाच्यम्' (वा 3863) / इह मा भूत् / शोभनो गार्योऽतिगार्यः। इह च स्यात् / अतिक्रान्तः कारुमतिकारुकः // 3926 / नेरनिधाने (6-2-192) निधानमप्रकाशता / ततोऽन्यदनिधानं प्रकाशनमित्यर्थः / निश्चितं मूलं निमूलम् / न्यक्षम् / 'अनिधाने' किम् / निहितो दण्डो निदण्डः // 3927 / प्रतेरंश्वादयस्तत्पुरुष (6-2-193) / प्रतेः परेंऽश्वादयोऽन्तोदात्ताः / प्रतिगतोऽशुः प्रत्यंशुः / प्रतिजनः / प्रतिराजा / समासान्तस्यानित्यत्वान्न टच् // 3928 / उपाइयजजिनमगौरादयः (6-2-194) / उपात्परं यहयच्कमजिनं चान्तोदात्तं तत्पुरुषे गौरादीन्वर्जयित्वा / उपदेवः / उपेन्द्रः / उपाजिनम् / 'अगौरादयः' किम् / उपगौरः / उपतैषः / 'तत्पुरुष' किम् / उपगतः सोमोऽस्य स उपसोमः // 3929 / सोरवक्षेपणे (6-2-195) / सुप्रत्यवसितः / सुरत्र पूजायामेव वाक्यार्थस्त्वत्र निन्दा असूयया तथाभिधानात् / 'सोः किम् / कुब्राह्मणः / 'अवक्षेपणे' किम् / सुवृषणम् // 3930 / विभाषोत्पुच्छे (6-2-196) / तत्पुरुषे / उत्क्रान्तः पुच्छादुत्पुच्छः / यदा तु पुच्छमुदस्यति उत्पुच्छयतेः 'एरच्' (सू 3231) उत्पुच्छः, तदा थाथादिवरेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयम् / सेयमुभयत्र विभाषा / 'तत्पुरुष' किम् / उदस्तं पुच्छं येन स उत्पुच्छः // 3931 / द्वित्रिभ्यां पाइन्मूर्धसु बहुव्रीही (6-2-197) / आभ्यां परेष्वेष्वन्तोदात्तो वा / 'द्विपाच्चतुष्पाञ्च रथाय' / 'त्रिपादूर्ध्वः' / द्विदन् / 'त्रिमूर्धान सप्तरश्मिम्' / मूर्धनित्यकृतसमासान्त एव मूर्धशब्दः / तस्यैतत्प्रयोजनमसत्यपि समासान्तेऽन्तोदात्तत्वं यथा स्यात् / एतदेव ज्ञापकम् 'अनित्यः सामासान्तो भवति' इति / यद्यपि च समासान्तः क्रियते तथापि बहुव्रीहिकार्यत्वात्तदेकदेशत्वाच्च समासान्तोदात्तत्वं पक्षे भवत्येव / द्विमूर्धः / त्रिमूधः / 'द्वित्रिभ्याम्' किम् / कल्याणमूर्धा / 'बहुव्रीहौ' किम् / द्वयोमूर्धा द्विमूर्धा // 3932 / सक्थं चाक्रान्तात् (6-2-198) / गौरसक्थः / श्लक्ष्णसक्थः / 'आक्रान्तात्' किम् / चक्रसक्थः / समासान्तस्य षचश्चित्त्वान्नित्यमेवान्तोदात्तत्वं भवति // 3933 / परादिश्छन्दसि बहुलम् (6-2-199) / छन्दसि परस्य सक्थशब्दस्यादिरुदात्तो वा / 'अजिसक्थमालभेत' / अत्र वार्तिकम् 'परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते / पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः // (वा 3868-69) इति / परादिः। 'तुविजाता उरुक्षयो' / परान्तः / 'नियेनं मुष्टिहत्यया' / 'यस्त्रिचक्रः' पूर्वान्तः / 'विश्वायुधेहि // इति समासवराः। For Private And Personal Use Only

Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803