Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 757
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 755 गुप्तार्मम् / कुक्कुटामम् / 'अवर्णम्' किम् / बृहदर्मम् / ‘यच्च्यच्' किम् / कपिञ्जलार्मम् / अमहन्नवन्नित्येव / महार्मम् / नवार्मम् // 3825 / न भूताधिकसञ्जीवमद्राश्मकज्जलम् / (6-2-91) / अर्मे परे नैतान्यायुदात्तानि / भूतार्मम् / अधिकार्मम् / सञ्जीवार्मम् / मद्राश्मग्रहणं सङ्घातविगृहीतार्थम् / मद्रार्मम् / अश्मामम् / मद्राइमार्मम् / कज्जलार्मम् / 'आयुदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसङ्ख्यानम्' (वा 3840) / 'दिवोदासाय दाशुषे' // 3826 / अन्तः (6-2-92) / अधिकारोऽयम् / प्रागुत्तरपदादिग्रहणात् // 3827 / सर्व गुणकात्स्न्ये (6-2-93) / सर्वशब्दः पूर्वपदमन्तोदात्तम् / सर्वश्वेतः / सर्वमहान् / 'सर्वम्' किम् / परमश्वेतः / आश्रयव्याप्त्या परमत्वं श्वेतस्येति गुणकात्स्न्ये वर्तते / 'गुण-' इति किम् / सर्वसौवर्णः / 'कात्स्न्ये' किम् / सर्वेषां श्वेततरः सर्वश्वतः // 3828 / संज्ञायां गिरिनिकाययोः (6-2-94) / एतयोः परतः पूर्वमन्तोदात्तम् / अञ्जनागिरिः। मौण्डनिकायः / 'संज्ञायां' किम् / परमगिरिः / ब्राह्मणनिकायः // 3829 / कुमार्यो वयसि (6-2-95) / पूर्वपदमन्तोदात्तम् / वृद्धकुमारी / कुमारीशब्दः पुंसा सहासंप्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तो वृद्धादिभिः समानाधिकरणः / तच्च वय इह गृह्यते न कुमारत्वमेव / 'वयसि' किम् / परमकुमारी // 3830 / उदकेऽकेवले (6-2-96) / अकेवलं मिश्रं तद्वाचिनि समास उदके परे पूर्वमन्तोदात्तम् / गुडोदकम् / स्वरे कृतेऽत्र एकादेशः / 'स्वरितो वानुदात्ते पदादौ' (सू 3659) / इति पक्षे स्वरितः / 'अकेवले' किम् / शीतोदकम् // 3831 / द्विगौ कती (6-2-97) / द्विगावुत्तरपदे ऋतुवाचिनि समासे पूर्वमन्तोदात्तम् / गर्गत्रिरात्रः / 'द्विगौ' किम् / अतिरात्रः / 'क्रतौ' किम् / बिल्वहोमस्य सप्तरात्रो बिल्वसप्तरात्रः // 3832 / सभायां नपुंसके (6-2.98) / सभायां परतो नपुंसकलिङ्गे समासे पूर्वमन्तोदात्तम् / गोपालसभम् / स्त्रीसभम् / 'सभायाम्' किम् / ब्राह्मणसेनम् / 'नपुंसके' किम् / राजसभा / प्रतिपदोक्तनपुंसकग्रहणान्नेह / रमणीयसभम् ब्राह्मणकुलम् // 3833 / पुरे प्राचाम् / (6-2-99) / देवदत्तपुरम् / नान्दीपुरम् / 'प्राचाम्' किम् / शिवपुरम् // 3834 / अरिष्टगौडपूर्वे च (6-2-100) / पुर परऽरिष्टगौडपूर्व समासे पूर्वमन्तोदात्तम् / अरिष्टपुरम् / गौडपुरम् / 'पूर्व' ग्रहणं किम् / इहापि यथा स्यात् / अरिष्टाश्रितपुरम् / गौडभृत्यपुरम् // 3835 / न हास्तिनफलकमायाः (6-2-101) / पुरे परे नैतान्यन्तोदात्तानि / हास्तिनपुरम् / फलकपुरम्। मार्देयपुरम्। मृदरपत्यमिति शुभ्रादित्वात् ढक् // 3836 / कुसूलकूपकुम्भशालं बिले (6-2-102) / एतान्यन्तोदात्तानि बिले परे / कुसूलबिलम् / कूपबिलम् / कुम्भाबलम् / शालाबिलम् / 'कुसूलादि' किम्। सपबिलम् / 'बिल' इति किम् / कुमूलस्वामी // 3837 / दिक्छब्दा ग्रामजनपदाख्यानचानराटेषु (6-2-103) / दिक्छब्दा अन्तोदात्ता भवन्त्येषु / पूर्वेषुकामशमी / अपरकृष्णमृत्तिका / जनपदे / पूर्वपञ्चालाः / आख्याने / पूर्वयायातम् / पूर्वचानराटम् / शब्दग्रहणं कालवाचिदिक्छब्दस्य परिग्रहार्थम् // 3838 / आचार्योपसर्जनश्वान्तवासिनि (6-2.104) / आचार्योपसर्जनान्तेवासिनि परे दिक्छब्दा अन्तोदात्ता भवन्ति / पूर्वपाणिनीयाः। 'आचार्य-' इति किम् / पूर्वान्तवासी / 'अन्तेवासिनि' किम् / पूर्वपाणिनीयं शास्त्रम् // 3839 / उत्तरपदवृद्धौ सर्व च (6.2.105) / उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता For Private And Personal Use Only

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803