Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 755
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / इति किम् / आर्यक्षत्रियः। कर्मधारय इत्येव // 3793 / राजा च (6-2-59) / ब्राह्मणकुमारयोः परतो राजा वा प्रकृत्या कर्मधारये / राजब्राह्मणः / राजकुमारः / योगविभाग उत्तरार्थः // 3794 / षष्ठी प्रत्येनसि (6-2-60) / षष्ठ्यन्तो राजा प्रत्येनसि परे वा प्रकृत्या / राजप्रत्येनाः। 'षष्ठी' किम् / अन्यत्र न॥३७९५। क्ते नित्यार्थे (6-2-61) / कान्ते परे नित्यार्थे समासे पूर्व वा प्रकृत्या / नित्यप्रहसितः / 'कालाः' (सू 690) इति द्वितीयासमासोऽयम् / नित्यशब्दस्त्यबन्त आयुदात्तः। प्रहसित इति थाथादिखरेणान्तोदात्तः। 'नित्यार्थे' किम्। मुहूर्तप्रहसितः // 3796 / प्रामः शिल्पिनि (6-2-62) / वा प्रकृत्या। ग्रामनापितः / प्रामशब्द आयुदात्तः / 'ग्रामः' किम् / परमनापितः / 'शिल्पिनि' किम् / ग्रामरथ्या // 3797 / राजा च प्रशंसायाम् (6-2-63) / शिल्पिवाचिनि परे प्रशंसाथै राजपदं वा प्रकृत्या। राजनापितः / राजकुलालः / 'प्रशंसायाम् ' किम् / राजनापितः। 'शिल्पिनि' किम् / राजहस्ती // 3798 / आदिरुदात्तः (6-2-64) / अधिकारोऽयम् // 3799 / सप्तमीहारिणौ धर्थेऽहरणे (6-2-65) / सप्तम्यन्तं हारिवाचि च आद्युदात्तं धर्म्य परे / देयं यः स्वीकरोति स हारीत्युच्यते / धर्म्यमित्याचारनियतं देयम् / मुकुटेकार्षापणम् / हलेद्विपदिका / 'संज्ञायाम् ' (सू 721) इति सप्तमीसमासः / 'कारनानि च-' (सू 968) इत्यलुक् / याज्ञिकाश्वः / वैयाकरणहस्ती / क्वचिदयमाचारो मुकुटादिषु कार्षापणादि दातव्यं याज्ञिकादीनां त्वश्वादिरिति / 'धये-' इति किम / स्तम्बरमः / 'अहरणे' किम / वाडवहरणम / वडवाया अय वाडवः / तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थे यद्दीयते तद्धरणमित्युच्यते / परोऽपि कृत्वरो हारिस्वरेण बाध्यते इत्यहरण इति निषेधेन ज्ञाप्यते / तेन वाडवहार्यम् इति हारिस्वरः सिध्यति // 3800 / युक्त च (6-2-66) / युक्तवाचिनि समासे पूर्वमायुदात्तम् / गोवल्लवः / 'कर्तव्ये तत्परो युक्तः' // 38.1 / विभाषाध्यक्षे (6-2-67) / गवाध्यक्षः / 3802 / पापं च शिल्पिनि (6-2-68) / पापनापितः / 'पापाणके-' (सू 733) इति प्रतिपदोक्तस्यैव ग्रहणात्षष्ठीसमासे न // 3803 / गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे (6-2.69) / भार्यासौश्रुतः / सुश्रुतापत्यस्य भार्थाप्रधानतया क्षेपः / अन्तेवासी / कुमारीदाक्षाः / ओदनपाणिनीयाः / कुमादिलाभकामा ये दाक्ष्यादिभिः प्रोक्तानि शास्त्राण्यधीयते त एवं क्षिप्यन्ते / भिक्षामाणवः। भिक्षा लप्स्येऽहमिति माणवः / भयब्राह्मणः / भयेन ब्राह्मणः संपद्यते / ‘गोत्रादिषु' किम् / दासाश्रोत्रियः / 'क्षेपे' किम् / परमब्राह्मणः // 3804 / अङ्गानि मैरेये (6-2-70) / मद्यविशेषो मैरेयः / मधुमैरेयः / मधुविकारस्य तस्य मध्वङ्गम् / 'अङ्गानि' किम् / परममैरेयः / 'मैरेये' किम् / पुष्पासवः // 3805 / भक्ताख्यास्तदर्थेषु (6-2-71) / भक्तमन्नम् / भिक्षाकंसः / भाजीकंसः / भिक्षादयोऽनविशेषाः / 'भक्काख्याः' किम् / समाशशालयः / समशनं समाश इति क्रियामात्रमुच्यते / 'तदर्थेषु' किम् / भिक्षाप्रियः / बहुव्रीहिरयम् / अत्र पूर्वपदमन्तोदात्तम् / 3806 / गोबिङालसिंहसैन्धवेषूपमाने (6-2-72) / धान्यगवः / गोबिडालः / तृणसिंहः / सक्तुसैन्धवः / धान्यं गौरिवेति विग्रहः / व्याघ्रादिः / गवाकृत्या सनिवेशितं धान्यं धान्यगवशब्देनोच्यते / 'उपमाने' किम् / परमसिंहः // 3.07 / अके जीविकार्थे (6-2-73) / For Private And Personal Use Only

Loading...

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803