________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / इति किम् / आर्यक्षत्रियः। कर्मधारय इत्येव // 3793 / राजा च (6-2-59) / ब्राह्मणकुमारयोः परतो राजा वा प्रकृत्या कर्मधारये / राजब्राह्मणः / राजकुमारः / योगविभाग उत्तरार्थः // 3794 / षष्ठी प्रत्येनसि (6-2-60) / षष्ठ्यन्तो राजा प्रत्येनसि परे वा प्रकृत्या / राजप्रत्येनाः। 'षष्ठी' किम् / अन्यत्र न॥३७९५। क्ते नित्यार्थे (6-2-61) / कान्ते परे नित्यार्थे समासे पूर्व वा प्रकृत्या / नित्यप्रहसितः / 'कालाः' (सू 690) इति द्वितीयासमासोऽयम् / नित्यशब्दस्त्यबन्त आयुदात्तः। प्रहसित इति थाथादिखरेणान्तोदात्तः। 'नित्यार्थे' किम्। मुहूर्तप्रहसितः // 3796 / प्रामः शिल्पिनि (6-2-62) / वा प्रकृत्या। ग्रामनापितः / प्रामशब्द आयुदात्तः / 'ग्रामः' किम् / परमनापितः / 'शिल्पिनि' किम् / ग्रामरथ्या // 3797 / राजा च प्रशंसायाम् (6-2-63) / शिल्पिवाचिनि परे प्रशंसाथै राजपदं वा प्रकृत्या। राजनापितः / राजकुलालः / 'प्रशंसायाम् ' किम् / राजनापितः। 'शिल्पिनि' किम् / राजहस्ती // 3798 / आदिरुदात्तः (6-2-64) / अधिकारोऽयम् // 3799 / सप्तमीहारिणौ धर्थेऽहरणे (6-2-65) / सप्तम्यन्तं हारिवाचि च आद्युदात्तं धर्म्य परे / देयं यः स्वीकरोति स हारीत्युच्यते / धर्म्यमित्याचारनियतं देयम् / मुकुटेकार्षापणम् / हलेद्विपदिका / 'संज्ञायाम् ' (सू 721) इति सप्तमीसमासः / 'कारनानि च-' (सू 968) इत्यलुक् / याज्ञिकाश्वः / वैयाकरणहस्ती / क्वचिदयमाचारो मुकुटादिषु कार्षापणादि दातव्यं याज्ञिकादीनां त्वश्वादिरिति / 'धये-' इति किम / स्तम्बरमः / 'अहरणे' किम / वाडवहरणम / वडवाया अय वाडवः / तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थे यद्दीयते तद्धरणमित्युच्यते / परोऽपि कृत्वरो हारिस्वरेण बाध्यते इत्यहरण इति निषेधेन ज्ञाप्यते / तेन वाडवहार्यम् इति हारिस्वरः सिध्यति // 3800 / युक्त च (6-2-66) / युक्तवाचिनि समासे पूर्वमायुदात्तम् / गोवल्लवः / 'कर्तव्ये तत्परो युक्तः' // 38.1 / विभाषाध्यक्षे (6-2-67) / गवाध्यक्षः / 3802 / पापं च शिल्पिनि (6-2-68) / पापनापितः / 'पापाणके-' (सू 733) इति प्रतिपदोक्तस्यैव ग्रहणात्षष्ठीसमासे न // 3803 / गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे (6-2.69) / भार्यासौश्रुतः / सुश्रुतापत्यस्य भार्थाप्रधानतया क्षेपः / अन्तेवासी / कुमारीदाक्षाः / ओदनपाणिनीयाः / कुमादिलाभकामा ये दाक्ष्यादिभिः प्रोक्तानि शास्त्राण्यधीयते त एवं क्षिप्यन्ते / भिक्षामाणवः। भिक्षा लप्स्येऽहमिति माणवः / भयब्राह्मणः / भयेन ब्राह्मणः संपद्यते / ‘गोत्रादिषु' किम् / दासाश्रोत्रियः / 'क्षेपे' किम् / परमब्राह्मणः // 3804 / अङ्गानि मैरेये (6-2-70) / मद्यविशेषो मैरेयः / मधुमैरेयः / मधुविकारस्य तस्य मध्वङ्गम् / 'अङ्गानि' किम् / परममैरेयः / 'मैरेये' किम् / पुष्पासवः // 3805 / भक्ताख्यास्तदर्थेषु (6-2-71) / भक्तमन्नम् / भिक्षाकंसः / भाजीकंसः / भिक्षादयोऽनविशेषाः / 'भक्काख्याः' किम् / समाशशालयः / समशनं समाश इति क्रियामात्रमुच्यते / 'तदर्थेषु' किम् / भिक्षाप्रियः / बहुव्रीहिरयम् / अत्र पूर्वपदमन्तोदात्तम् / 3806 / गोबिङालसिंहसैन्धवेषूपमाने (6-2-72) / धान्यगवः / गोबिडालः / तृणसिंहः / सक्तुसैन्धवः / धान्यं गौरिवेति विग्रहः / व्याघ्रादिः / गवाकृत्या सनिवेशितं धान्यं धान्यगवशब्देनोच्यते / 'उपमाने' किम् / परमसिंहः // 3.07 / अके जीविकार्थे (6-2-73) / For Private And Personal Use Only