________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 752 सिद्धान्तकौमुद्याम् (सू 3271) इति किप्रत्ययः / अलुक्छान्दसः / 'नविषयस्य-' (फिट 26) इत्यायुदात्तः पुरशब्दः // 3777 / चतुर्थी तदर्थे (6-2-43) / चतुर्थ्यन्तार्थाय यत्तद्वाचिन्युत्तरपदे चतुर्थ्यन्तं प्रकृत्या / यूपाय दारु यूपदारु // 3778 / अर्थे (6-2-44) / अर्थे परे चतुर्थ्यन्तं प्रकृत्या। दवार्थम् // 3779 / क्ते च (6-2-45) / क्तान्ते परे चतुर्थ्यन्तं प्रकृत्या / गोहितम् 3780 / कर्मधारयेऽनिष्ठा (6-2-46) / कान्ते परे पूर्वमनिष्ठान्तं प्रकृत्या / श्रेणिकृताः / श्रेणिशब्द आयुदात्त. / पूगकृताः / पूगशब्दोऽन्तोदात्तः / 'कर्मधारये' किम् / श्रेण्या कृतं श्रेणिकृतम् / ‘अनिष्ठा' किम् / कृताकृतम् // 3781 / अहीने द्वितीया (6.2-47) / अहीनवाचिनि समासे क्तान्ते परे द्वितीयान्तं प्रकृत्या / कष्टश्रितः / ग्रामगतः / कष्टशब्दोऽन्तोदात्तः / ग्रामशब्दो नित्स्वरेण / 'अहीने' किम् / कान्तारातीतः / 'अनुपसर्ग इति वक्तव्यम् ' (वा 3821) / नेह / सुखप्राप्तः / 'थाथ-' (सू 3878) इत्यस्यापवादोऽयम् // 3782 / तृतीया कर्मणि (6-2-48) / कर्मवाचके तान्ते परे तृतीयान्तं प्रकृत्या / 'त्वोतासः' / रुद्रहतः / महाराजहतः / रुद्रो रगन्तः / 'कर्मणि' किम् / रथेन यातो रथयातः // 3783 / गतिरनन्तरः (6.2-49) / कर्मार्थ क्तान्ते परेऽव्यवहितो गतिः प्रकृत्या / पुरोहितम् / 'अनन्तरः' किम् / अभ्युद्धृतः / कारकपूर्वपदस्य तु सतिशिष्टस्थाथादिस्वर एव / दूरादागतः / 'थाथ-' (सू 3878) इत्यस्यापवादः // 3784 / तादौ च निति कृत्यतौ (6-2-50) / तकारादौ निति तुशब्दवर्जिते कृति परेऽनन्तरो गतिः प्रकृत्या / अग्नेरायो नृतमस्य प्रभूतौ' / 'सङ्गति गोः' / कृत्स्वरापवादः / 'तादौ ' किम् / प्रजल्पाकः / 'निति' किम् / प्रकर्ता / तृजन्तः / 'अतौ' किम् / आगन्तुः // 3785 / तवै चान्तश्च युगपत् (6-2-51) / तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तरः / प्रकृत्या युगपञ्चैतदुभयं स्यात् / 'अन्वतवा ' / कृत्स्वरापवादः // 3786 / अनिगन्तोऽञ्चतौ वप्रत्यये (6-2-52) / अनिगन्तो गतिर्वप्रत्ययान्तेऽञ्चतौ परे प्रकृत्या / 'ये पराञ्चस्तान्' / 'अनिगन्तः' इति किम् / प्रत्यञ्चो यन्तु / कृत्स्वरात् परत्वादयमेव / 'जहि वृष्ण्यांनि कृणुही पराचः' / ‘वप्रत्यय' किम् / उदञ्चनम् / 3787 / न्यधी च (6-2-53) / वप्रत्ययान्तेऽञ्चताविगन्तावपि न्यधी प्रकृत्या / न्यथैतानः / 'उदात्तस्वरितयोर्थण-' (सू 3657) इति अञ्चतेरकारः स्वरितः / अध्यङ् // 3788 / ईषदन्यतरस्याम् (6-2-54) / ईषत्कडारः / ईषदित्ययमन्तोदात्तः / ईषद्भेद इत्यादौ कृत्स्वर एव // 3789 / हिरण्यपरिमाणं धने (6-2.55) / मुवर्णपरिमाणवाचि पूर्वपदं वा प्रकृत्या धने / द्वे सुवर्णे परिमाणमस्येति द्विसुवर्ण तदेव धनं द्विसुवर्णधनम् / बहुव्रीहावपि परत्वाद्विकल्प एव / 'हिरण्यम्' किम् / प्रस्थधनम् / 'परिमाणम्' किम् / काञ्चनधनम् / ‘धने' किम् / निष्कमाला // 3790 / प्रथमोऽचिरोपसंपत्तो (6-2-56) / प्रथमशब्दो वा प्रकृत्याभिनवत्वे / प्रथमवैयाकरणः / संप्रति व्याकरणमध्यतुं प्रवृत्त इत्यर्थः / प्रथमशब्दः प्रथेरमजन्तः / 'अचिर-' इति किम् / प्रथमो वैयाकरणः // 3791 / कतरकतमौ कर्मधारये (6-2-57) / वा प्रकृत्या / कतरकठः / कर्मधारयग्रहणमुत्तरार्थम् / इह तु प्रतिपदोक्तत्वादेव सिद्धम् // 3792 / आर्यों ब्राह्मणकुमारयोः (6-2.58) / आर्यकुमारः। आयब्राह्मणः / आर्यो ण्यदन्तत्वादन्तस्वरितः / ‘आर्यः' किम् / परमब्राह्मणः / 'ब्राह्मणादि-' For Private And Personal Use Only