________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / दव्ययीभावार्थमिदम् / अपपर्योरेव वय॑मानमुत्तरपदम् / तयोरेव वय॑मानार्थत्वात् / अहोरात्रावयवा अपि वय॑माना एव तयोर्भवन्ति / 'वयं-' इति किम् / अग्निं प्रति प्रत्यग्नि / 3768 / राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु (6-2-34) / राजन्यवाचिनां बहुवचनानामन्धकवृष्णिषु वर्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या / श्वाफल्कचैत्रकाः / शिनिवासुदेवाः। शिनिराद्युदात्तो लक्षणया तदपत्ये वर्तते / 'राजन्य-' इति किम् / द्वैप्यभमायनाः / द्वीपे भवा द्वैप्याः / भैमेरपत्यं युवा भैमायनः। अन्धकवृष्णय एते न तु राजन्याः। राजन्यग्रहणमिहाभिषिक्तवंश्यानां क्षत्त्रियाणां ग्रहणार्थम् / नैते तथा / 'बहुवचनम् ' किम् / सङ्कर्षणवासुदेवो / 'द्वन्द्वे' किम् / वृष्णीनां कुमारा वृष्णिकुमाराः / 'अन्धकवृष्णिषु' किम् / कुरुपञ्चालाः // 3769 // सङ्ख्या (6-2-35) / संख्यावाचि पूर्वपदं प्रकृत्या द्वन्द्वे / द्वादश / त्रयोदश / त्रेस्त्रयसादेश आद्युदात्तो निपात्यते // 3770 / आचार्योपसर्जनश्चान्तेवासी (6-2-36) / आचार्योपसर्जनान्तेवासिनां द्वन्द्वे पूर्वपदं प्रकृत्या / पाणिनीयरौढीयाः / छस्वरेण मध्योदात्तावेतौ / आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणम् / सकलो द्वन्द्व आचार्योपसर्जनो यथा विज्ञायते / तेनेह न। पाणिनीयदेवदत्तौ / 'आचार्य-' इति किम् / छान्दसवैयाकरणाः / 'अन्तेवासी' किम् / आपिशलपाणिनीयेति शास्त्रे // 3771 / कार्तकौजपादयश्च (6-2-37) / एषां द्वन्द्वे पूर्वपदं प्रकृत्या / कार्तकोजपौ / कृतस्येदं कुजपस्येदमित्यण्णन्तावेतौ / सावर्णिमाण्डूकेयौ // 3772 / महान्त्रीह्यपरागृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु (6-2-38) / महच्छब्दः प्रकृत्या व्रीह्यादिषु दशसु। महानीहिः / महापराह्नः / महागृष्टिः / महेष्वासः / महाहैलिहिलः / महच्छब्दोऽन्तोदात्तः / 'सन्महत्-' (सू 740) इति प्रतिपदोक्तसमास एवायं स्वरः / नेह / महतो व्रीहिः महदीहिः // 3773 / क्षुल्लकश्च वैश्वदेवे (6-2-39) / चान्महान् / क्षुल्लकवैश्वदेवम् / महावैश्वदेवम् / क्षुधं लातीति क्षुल्लः / तस्मादज्ञातादिषु केऽन्तोदात्तः // 3774 / उष्ट्र: सादिवाम्योः (6-2-40) / उष्ट्रसादी / उष्ट्रवामी / उषेः ष्ट्रनि उष्ट्रशब्द आयुदात्तः // 3775 / गौः सादसादिसारथिषु (6-2-41) / गोसादः / गोसादिः / गोसारथिः // 3776 / कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूपण्यकम्बलो दासीभाराणां च (6-2-42) / एषां सप्तानां समासानां दासीभारादेश्च पूर्वपद प्रकृत्या / कुरूणां गार्हपतं कुरुगार्हपतम् / उप्रत्ययान्तः कुरुः / 'वृजेरिति वाच्यम्' (वा 3811) / वृजिगार्हपतम् / वृजिरायुदात्तः / रिक्तो गुरुः रिक्तगुरुः / 'रिक्ते विभाषा' (सू 3696) इति रिक्तशब्द आद्यदात्तः / असूता जरती असूतजरती / अश्लीला दृढरूपा अश्लीलदृढरूपा / अश्लीलशब्दो नसमासत्वादाद्यदात्तः / श्रीर्यस्यास्ति तत श्लीलम् / सिध्मादित्वालच् / कपिलकादित्वाल्लत्वम् / पारे वडवेव पारेवडवा / निपातनादिवार्थे समासो विभक्त्यलोपश्च / पारशब्दो घृतादित्वादन्तोदात्तः / तैतिलानां कद्रूः तैतिलकदूः / तितिलिनोऽपत्यं छात्तो वेत्यण्णन्तः / पण्यशब्दो यदन्तत्वादायुदात्तः / ‘पण्यकम्बलः / संज्ञायामिति वक्तव्यम्' (वा 3820) / अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्वमेव / प्रतिपदोक्के समासे ‘कृत्याः' (सू 2831) इत्येष स्वरो विहितः / दास्या भारो दासीभारः / देवहूतिः / यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वमिष्यते न विशिष्य वचनं विहितं स सर्वोऽपि दासीभारादिषु द्रष्टव्यः / ‘स राये सपुरन्ध्रयाम्' / पुरं शरीरं ध्रियतेऽस्यामिति 'कर्मण्यधिकरणे च' For Private And Personal Use Only