________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 750 सिद्धान्तकौमुद्याम् वाक्पतिः। चित्पतिः / दिधिषूपतिः // 3754 / वा भुवनम् (6.2.20) / उक्तविषये / भुवनपतिः। 'भूसूधूभ्रस्जिभ्यः-' (उणा०) इति क्युन्नन्तो भुवनशब्दः // 3755 / आशङ्काबाधनेदीयस्सु संभावने (62-21) / अस्तित्वाध्यवसायः संभावनम् / गमनाशङ्कमस्ति / गमनाबाधम् / गमननेदीयः / गमनमाशङ्कयत आबाध्यते निकटतरमिति वा संभाव्यते / 'संभावने' किम् / परमनदीयः // 3756 / पूर्वे भूतपूर्वे (3-2-22) / आन्यो भूतपूर्वः आन्यपूर्वः / पूर्वशब्दो वृत्तिविषय भूतपूर्वे वर्तते / ‘भूतपूर्वे' किम् / परमपूर्वः // 3757 / सविधसनीडसमर्यादसवेश पदेशेषु सामीप्ये (62-23) / एषु पूर्व प्रकृत्या / मद्रसविधम् / गान्धारसनीडम् / काश्मीरसमर्यादम् मद्रसवेशम् / मद्रसदशम् / 'सामीप्ये' किम् / सह मर्यादया समर्यादं क्षेत्रम् / चैत्रसमर्याद- // 3758 / विस्पष्टादीनि गुणवचनेषु (6-2-24) विस्पष्टकटुकम् / विस्पष्टशब्दो ‘गतिरनन्तरः' (सू 3783) इत्याद्युदात्तः / 'विस्पष्ट-' इति किम् / परमलवणम् / ‘गुण-' इति किम् / विस्पष्टब्राह्मणः / विस्पष्ट / विचित्र / व्यक्त / संपन्न / पण्डित / कुशल / चपल / निपुण // 3759 / श्रज्यावमकन्पापवत्सु भावे कर्मधारये / (6-2-25) / 'श्र' 'ज्य'। 'अवम' 'कन्' इत्यादेशवति पापवाचिनि चोत्तरपदे भाववाचि पूर्वपदं प्रकृत्या / गमनश्रेष्ठम् / गमनज्यायः / गमनावमम् / गमनकनिष्ठम् / गमनपापिष्ठम् / 'श्र-' 'इत्यादि' किम् / गमनशोभनम् / 'भावे' किम् / गम्यतेऽनेनेति गमनम् , गमनं श्रेयो गमनश्रेयः / 'कर्म-' इति किम् / षष्ठीसमासे मा भूत् // 3760 / कुमारश्च (6-2-26) / कर्मधारये / कुमारश्रमणा / कुमारशब्दोऽन्तोदात्तः // 3761 / आदिः प्रत्येनास / (6-2.27) / कुमारस्यादिरुदात्तः प्रत्येनसि परे कर्मधारये / प्रतिगतमेनोऽस्य प्रत्येनाः / कुमारप्रत्येनाः // 3762 / पूगेष्वन्यतरस्याम् (6-2-28) / पूगा गणास्तेघूक्तं वा / कुमारचातकाः / कुमारजीमूताः / आयुदात्तत्वाभावे 'कुमारश्च' (सू 3760) इत्येव भवति // 3763 / इगन्तकालकपालभगालशरावेषु द्विगौ (6-2-29) / एषु परेपु पूर्व प्रकृत्या / पञ्चारत्नयः प्रमाणमस्य पञ्चारनिः। दश मासान्भूतो दशमास्यः / पञ्च मासान्भूतः / पञ्चमायः / 'तमधीष्टो-' (वा 1744) इत्यधिकारे 'द्विगार्यप , (वा 1746) / पञ्चकपालः / पञ्चभगालः / पञ्चशरावः / 'त्रः संख्यायाः' (फि. 28) इति पञ्चञ्छब्दः, आयुदात्तः / 'इगन्तादिषु' किम् / पञ्चाश्वः / 'द्विगौ' किम् / परमारनिः // 3764 / बबन्यतरस्याम् (6-230) / बहुशब्दस्तथा वा / वह्वरनिः / बहुमास्यः / बहुकपालः / बहुशब्दोऽन्तोदात्तः / तस्य यणि सति 'उदात्तस्वरितयोः'। (सू 3657) / इति भवति // 3765 / दिष्टिवितस्त्योश्च (6-2-31) / एतयोः परतः पूर्वपदं प्रकृत्या वा द्विगौ / पञ्चदिष्टिः / पञ्चवितस्तिः / 3766 / सप्तमी सिद्धशुष्कपक्कबन्धेष्वकालात् (62.32) / अकालवाचि सप्तम्यन्तं प्रकृत्या सिद्धादिषु / सांकाश्यसिद्धः / सांकाइयेति ण्यान्तः / आतपशुष्कः / भ्राष्ट्रपक्वः / भ्राष्ट्रति ष्ट्रनन्तः / चक्रबन्धः / चक्रशब्दोऽन्तोदात्तः / ‘अकालात्' किम् / पूर्वाह्नसिद्धः / कृत्स्वरेण बाधितः सप्तमीस्वरः प्रतिप्रसूयते / 3767 / परिप्रत्युपापा वय॑मानाहोरात्रावयवेषु (6-2-33) / एते प्रकृत्या वय॑मानवाचिनि चोत्तरपदे / परित्रिगत वृष्टो देवः / प्रतिपूर्वाह्नम् / प्रत्यपररात्रम् / उपपूर्वरात्रम् / अपत्रिगर्तम् / उपसा आद्युदात्ताः / बहुव्रीहितत्पुरुषयोः सिद्धत्वा THEHTHHTHHTHHTHH For Private And Personal Use Only