________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 749 गमनं कारणविकलतया चिरकालभावि कृच्छ्रयोगि वा प्रतिबन्धि जायते / 'प्रतिबन्धि' किम् / मूत्रकृच्छ्रम् // 3741 / पदेऽपदेशे (6-2-7) / व्याजवाचिनि पदशब्द उत्तरपदं पूर्वपदं प्रकृत्या तत्पुरुष / मूत्रपदेन प्रस्थितः / उच्चारपदेन / मूत्रशब्दो घअन्तः उच्चारशब्दो घअन्तः 'थाथ-' (सू 3878) आदिस्वरेणान्तोदात्तः / ‘अपदेशे' किम् / विष्णुपदम् // 3742 / निवाते वातत्राणे (6-2-8) / निवातशब्दे परे वातत्राणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या / कुटीनिवातम् / कुड्यनिवातम् / कुटीशब्दो गौरादिङीषन्तः / कुड्यशब्दो ड्यगन्तः / यगन्त इत्यन्ये / 'वातत्राण' किम् / राजनिवाते वसति / निवातशब्दोऽयं रूढः पार्श्वे // 3743 / शारदेऽनातवे (6-2-9) / ऋतौ भवमार्तवम् / तदन्यवाचिनि शारदशब्दे परे तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् / रज्जुशारदमुदकम् / शारदशब्दो नूतनार्थः / तस्यास्वपदविग्रहः / 'रज्ज्वोः सद्य उद्धतम्' / रज्जुशब्द: 'सृजेरसुन् च ' (उणा 15) इत्याद्युदात्तो व्युत्पादितः / 'अनातवे' किम् / उत्तमशारदम् // 3744 / अध्वर्युकषाययोर्जातौ (6-2-10) / एतयोः परतो जातिवाचिनि तत्पुरुषं पूर्वपदं प्रकृतिस्वरम् / कटाध्वर्युः / दौवारिककषायम् / कठशब्दः पचाद्यजन्तः / तस्मात् ‘-वैशम्पायनान्तेवासिभ्यश्च' (सू 1484) इति णिनेः 'कठचरकाल्लुक्' (सू 1487) / इति लुक् / द्वारि नियुक्त इति ठक्यन्तोदात्तो दौवारिकशब्दः / 'जातो' किम् / परमाध्वर्युः // 3745 / सदृशप्रतिरूपयोः सादृश्ये (6-2-11) / अनयोः पूर्व प्रकृत्या / पितृसदृशः / पितृप्रतिरूपः / ‘सादृश्ये ' किम् / परमसदृशः / समासार्थोऽत्र पूज्यमानता न सादृश्यम् // 3746 / द्विगौ प्रमाणे (6.2 12) / द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् / प्राच्यसप्तसमः / सप्त समाः प्रमाणमस्य / 'प्रमाणे लो द्विगोर्नित्यम्' (वा 3128-29) इति मात्रचो लुक् / प्राच्यशब्द आधुदात्तः / प्राच्यश्चासौ सप्तसमश्च प्राच्यसप्तसमः / 'द्विगौ' किम् / व्रीहिप्रस्थः / 'प्रमाणे' किम् / परमसप्तसमम् // 3747 / गन्तव्यपण्यं वाणिजे / (6-2.13) / वाणिजशब्दे परे तत्पुरुष गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरम् / मद्रवाणिजः / गोवाणिजः / सप्तमीसमासः / मद्रशब्दो रक्प्रत्ययान्तः। 'गन्तव्य-' इति किम् / परमवाणिजः // 3748 / मात्रोपज्ञोपक्रमच्छाये नसके (6 2-14) / मात्रादिषु परतो नपुंसकवाचिनि तत्पुरुष तथा / भिक्षायाम्तुल्यप्रमाणं भिक्षामात्रम् / भिक्षाशब्दो 'गुरोश्च हल:' (सू 3280) इत्यप्रत्ययान्तः / पाणिन्युपज्ञम् / पाणिनिशब्द आद्युदात्तः / नन्दोपक्रमम् / नन्दशब्दः पचाद्यजन्तः / इषुच्छायम् / इषुशब्द आद्यदात्तो नित्वात् / 'नपुंसके' किम् / कुड्यच्छाया // 3749 / सुखप्रिययोहिते (6-2. 15) / एतयोः परयोहितवाचिनि तत्पुरुषे तथा / गमनप्रियम् / गमनसुखम् / गमनशब्दो लित्स्वरेण आद्यदात्तः। 'हिते' किम् / परमसुखम् // 3750 / प्रीतौ च (6-2-16) / प्रीती गम्यायां प्रागुक्तम् / ब्राह्मणसुखं पायसम् / छात्तृप्रियोऽनध्यायः / ब्राह्मणच्छात्तूशब्दौ प्रत्ययस्वरेणान्तोदात्तौ / 'प्रीतौ' किम् / राजसुखम् // 3751 / स्वं स्वामिनि (6-2-17) / स्वामिशब्दे परे स्ववाचि पूर्वपदं तथा / गोस्वामी / 'स्वम्' किम् / परमस्वामी // 3752 / पत्यावैश्वर्ये (6-2 18) / 'दमूना गृहपतिर्दमे' // 3753 / न भूवाक्चिद्दिधिषु (6-2-19) / पतिशब्दे परे ऐश्वर्यवाचिनि तत्पुरुषे नैतानि प्रकृत्या / भुवः पतिर्भूपतिः / For Private And Personal Use Only