________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 748 सिद्धान्तकौमुद्याम् 'द्युभिरक्तुभिः' / 'झल्' इति किम् / 'उप त्वाने दिवेदि'वे' // 3728 / नृ चान्यतरस्याम् (6 1 184) / नुः परा झलादिर्विभक्तिर्वोदात्ता / 'नृभिर्येमानः' // 3729 / तित्स्वरितम् (6.1185) / निगदव्याख्यातम् / 'के नूनम् // 3730 / ताखनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमन्विङोः (6.1 186) / अस्मात्परं लसार्वधातुकमनुदात्तं स्यात् / तासि / कर्ता / कर्तारौ / कर्तारः / प्रत्ययस्वरापवादोऽयम् / अनुदात्तत् / य आस्ते / डितः / 'अभि चष्टे अनृतेभिः'। अदुपदेशात् / 'पुरुभुजा चनस्यतम्' / चित्खरोऽप्यनेन बाध्यते / 'वर्धमानं स्वे दम' / 'तास्यादिभ्यः' किम् / 'अभि वधे गृणीतः' / उपदेशग्रहणान्नेह / 'हतो वृत्राण्यार्या' / 'लग्रहणम्' किम् / 'कतीह निघ्नानाः' / ‘सार्वधातुकम्' किम् / शिश्ये / 'अन्विङोः' किम् / हृते / यदधीते / 'विदीन्धिखिदिभ्यो नेति वक्तव्यम्' (वा 3742) / 'इन्धे राजा' / एतच्च ‘अनुदात्तस्य च यत्र-' (सू 3651) इति सूत्रे भाष्ये स्थितम् // 3731 / आदिः सिचोऽन्यतरस्याम् (6 1-187) / सिजन्तस्यादिरुदात्तो वा 'यासिष्टं वर्तिरश्विनौ' // 3732 / थलि च सेटीडन्तो वा (6-1-196) / सेटि थलन्ते पदे इडुदात्तः अन्तो वा आदिर्वा स्यात् / यदा नैते त्रयस्तदा ‘लिति' (सू 3676) इति प्रत्ययात्पूर्वमुदात्तम् / लुलविथ अत्र चत्वारोऽपि पर्यायेणोदात्ताः // 3733 / उपोत्तमं रिति (6-1-217) / रित्प्रत्ययान्तस्योपोत्तममुदात्तं स्यात् / 'यदाहवनीये // इति प्रत्ययस्वराः। 3734 / समासस्य (6-1-223) / अन्त उदात्तः स्यात् / 'यजश्रियम्' // 3735 / बहुव्रीहौ प्रकृत्या पूर्वपदम् (62-1) / उदात्तस्वरितयोगि पूर्वपदं प्रकृत्या स्यात् / 'सत्यश्चित्रश्रवस्तमः' / 'उदात्त-' इत्यादि किम् / सर्वानुदात्ते पूर्वपदे समासान्तोदात्तत्वमेव यथा स्यात् / समपादः // 3736 / तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः (6-2-2) / सप्तैत पूर्वपदभूतास्तत्पुरुष प्रकृत्या / तुल्यश्वेतः सदृशश्वेतः- ‘कृत्यतुल्याख्या अजात्या' (सू 749) इति तत्पुरुषः / किरिणा काण: किरिकाणः / 'पतयन्मन्दयत्सखम्' / मन्दयति मादके इन्द्र सखेति सप्तमीतत्पुरुषः / शस्त्रीश्यामा / 'अव्यये नकुनिपातानाम्' (वा 3808) / अयज्ञो वा एषः / ‘परिगणनम् ' किम् / स्नात्वाकालकः / मुहूर्तसुखम् / भोज्योष्णम् // 3737 / वर्णो वर्णेष्वनेते (6-2.3) / वर्णवाचिन्युत्तरपद एतवर्जित वर्णवाचि पूर्वपदं प्रकृत्या तत्पुरुषे / कृष्णसारङ्गः / लोहितकल्माषः / कृष्णशब्दो नक्प्रत्ययान्तः / लोहितशब्द इतनन्तः / ‘वर्णः' किम् / परमकृष्णः / ‘वणेषु' किम् / कृष्णतिलाः / 'अनेते' किम् / कृष्णतः // 3738 / गाधलवणयोः प्रमाणे (6-2-4) / एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या स्यात् / अरित्रगाधमुदकम् / तत्प्रमाणमित्यर्थः / गोलवणम् / यावद्वे दीयते तावदित्यर्थः / अरित्रशब्द इत्रन्नन्तो मध्योदात्तः / प्रमाणमियत्तापरिच्छेदमात्रं न पुनरायाम एव / 'प्रमाणे' किम् / परमगाधम् // 3739 / दायाचं दायादे (6.2-5) / तत्पुरुष प्रकृत्या / धनदायादः / धनशब्दः क्युप्रत्ययान्तः प्रत्ययस्वरेणाद्युदात्तः / ‘दायाद्यम् ' किम् / परमदायादः // 3740 / प्रतिबन्धि चिरकृच्छ्रयोः (6-2-6) प्रतिबन्धवाचि पूर्वपदं प्रकृत्या एतयोः परतस्तत्पुरुषे / गमनचिरम् / व्याहरणकृच्छम् / For Private And Personal Use Only