Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / दव्ययीभावार्थमिदम् / अपपर्योरेव वय॑मानमुत्तरपदम् / तयोरेव वय॑मानार्थत्वात् / अहोरात्रावयवा अपि वय॑माना एव तयोर्भवन्ति / 'वयं-' इति किम् / अग्निं प्रति प्रत्यग्नि / 3768 / राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु (6-2-34) / राजन्यवाचिनां बहुवचनानामन्धकवृष्णिषु वर्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या / श्वाफल्कचैत्रकाः / शिनिवासुदेवाः। शिनिराद्युदात्तो लक्षणया तदपत्ये वर्तते / 'राजन्य-' इति किम् / द्वैप्यभमायनाः / द्वीपे भवा द्वैप्याः / भैमेरपत्यं युवा भैमायनः। अन्धकवृष्णय एते न तु राजन्याः। राजन्यग्रहणमिहाभिषिक्तवंश्यानां क्षत्त्रियाणां ग्रहणार्थम् / नैते तथा / 'बहुवचनम् ' किम् / सङ्कर्षणवासुदेवो / 'द्वन्द्वे' किम् / वृष्णीनां कुमारा वृष्णिकुमाराः / 'अन्धकवृष्णिषु' किम् / कुरुपञ्चालाः // 3769 // सङ्ख्या (6-2-35) / संख्यावाचि पूर्वपदं प्रकृत्या द्वन्द्वे / द्वादश / त्रयोदश / त्रेस्त्रयसादेश आद्युदात्तो निपात्यते // 3770 / आचार्योपसर्जनश्चान्तेवासी (6-2-36) / आचार्योपसर्जनान्तेवासिनां द्वन्द्वे पूर्वपदं प्रकृत्या / पाणिनीयरौढीयाः / छस्वरेण मध्योदात्तावेतौ / आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणम् / सकलो द्वन्द्व आचार्योपसर्जनो यथा विज्ञायते / तेनेह न। पाणिनीयदेवदत्तौ / 'आचार्य-' इति किम् / छान्दसवैयाकरणाः / 'अन्तेवासी' किम् / आपिशलपाणिनीयेति शास्त्रे // 3771 / कार्तकौजपादयश्च (6-2-37) / एषां द्वन्द्वे पूर्वपदं प्रकृत्या / कार्तकोजपौ / कृतस्येदं कुजपस्येदमित्यण्णन्तावेतौ / सावर्णिमाण्डूकेयौ // 3772 / महान्त्रीह्यपरागृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु (6-2-38) / महच्छब्दः प्रकृत्या व्रीह्यादिषु दशसु। महानीहिः / महापराह्नः / महागृष्टिः / महेष्वासः / महाहैलिहिलः / महच्छब्दोऽन्तोदात्तः / 'सन्महत्-' (सू 740) इति प्रतिपदोक्तसमास एवायं स्वरः / नेह / महतो व्रीहिः महदीहिः // 3773 / क्षुल्लकश्च वैश्वदेवे (6-2-39) / चान्महान् / क्षुल्लकवैश्वदेवम् / महावैश्वदेवम् / क्षुधं लातीति क्षुल्लः / तस्मादज्ञातादिषु केऽन्तोदात्तः // 3774 / उष्ट्र: सादिवाम्योः (6-2-40) / उष्ट्रसादी / उष्ट्रवामी / उषेः ष्ट्रनि उष्ट्रशब्द आयुदात्तः // 3775 / गौः सादसादिसारथिषु (6-2-41) / गोसादः / गोसादिः / गोसारथिः // 3776 / कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूपण्यकम्बलो दासीभाराणां च (6-2-42) / एषां सप्तानां समासानां दासीभारादेश्च पूर्वपद प्रकृत्या / कुरूणां गार्हपतं कुरुगार्हपतम् / उप्रत्ययान्तः कुरुः / 'वृजेरिति वाच्यम्' (वा 3811) / वृजिगार्हपतम् / वृजिरायुदात्तः / रिक्तो गुरुः रिक्तगुरुः / 'रिक्ते विभाषा' (सू 3696) इति रिक्तशब्द आद्यदात्तः / असूता जरती असूतजरती / अश्लीला दृढरूपा अश्लीलदृढरूपा / अश्लीलशब्दो नसमासत्वादाद्यदात्तः / श्रीर्यस्यास्ति तत श्लीलम् / सिध्मादित्वालच् / कपिलकादित्वाल्लत्वम् / पारे वडवेव पारेवडवा / निपातनादिवार्थे समासो विभक्त्यलोपश्च / पारशब्दो घृतादित्वादन्तोदात्तः / तैतिलानां कद्रूः तैतिलकदूः / तितिलिनोऽपत्यं छात्तो वेत्यण्णन्तः / पण्यशब्दो यदन्तत्वादायुदात्तः / ‘पण्यकम्बलः / संज्ञायामिति वक्तव्यम्' (वा 3820) / अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्वमेव / प्रतिपदोक्के समासे ‘कृत्याः' (सू 2831) इत्येष स्वरो विहितः / दास्या भारो दासीभारः / देवहूतिः / यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वमिष्यते न विशिष्य वचनं विहितं स सर्वोऽपि दासीभारादिषु द्रष्टव्यः / ‘स राये सपुरन्ध्रयाम्' / पुरं शरीरं ध्रियतेऽस्यामिति 'कर्मण्यधिकरणे च' For Private And Personal Use Only

Page Navigation
1 ... 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803