Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 750 सिद्धान्तकौमुद्याम् वाक्पतिः। चित्पतिः / दिधिषूपतिः // 3754 / वा भुवनम् (6.2.20) / उक्तविषये / भुवनपतिः। 'भूसूधूभ्रस्जिभ्यः-' (उणा०) इति क्युन्नन्तो भुवनशब्दः // 3755 / आशङ्काबाधनेदीयस्सु संभावने (62-21) / अस्तित्वाध्यवसायः संभावनम् / गमनाशङ्कमस्ति / गमनाबाधम् / गमननेदीयः / गमनमाशङ्कयत आबाध्यते निकटतरमिति वा संभाव्यते / 'संभावने' किम् / परमनदीयः // 3756 / पूर्वे भूतपूर्वे (3-2-22) / आन्यो भूतपूर्वः आन्यपूर्वः / पूर्वशब्दो वृत्तिविषय भूतपूर्वे वर्तते / ‘भूतपूर्वे' किम् / परमपूर्वः // 3757 / सविधसनीडसमर्यादसवेश पदेशेषु सामीप्ये (62-23) / एषु पूर्व प्रकृत्या / मद्रसविधम् / गान्धारसनीडम् / काश्मीरसमर्यादम् मद्रसवेशम् / मद्रसदशम् / 'सामीप्ये' किम् / सह मर्यादया समर्यादं क्षेत्रम् / चैत्रसमर्याद- // 3758 / विस्पष्टादीनि गुणवचनेषु (6-2-24) विस्पष्टकटुकम् / विस्पष्टशब्दो ‘गतिरनन्तरः' (सू 3783) इत्याद्युदात्तः / 'विस्पष्ट-' इति किम् / परमलवणम् / ‘गुण-' इति किम् / विस्पष्टब्राह्मणः / विस्पष्ट / विचित्र / व्यक्त / संपन्न / पण्डित / कुशल / चपल / निपुण // 3759 / श्रज्यावमकन्पापवत्सु भावे कर्मधारये / (6-2-25) / 'श्र' 'ज्य'। 'अवम' 'कन्' इत्यादेशवति पापवाचिनि चोत्तरपदे भाववाचि पूर्वपदं प्रकृत्या / गमनश्रेष्ठम् / गमनज्यायः / गमनावमम् / गमनकनिष्ठम् / गमनपापिष्ठम् / 'श्र-' 'इत्यादि' किम् / गमनशोभनम् / 'भावे' किम् / गम्यतेऽनेनेति गमनम् , गमनं श्रेयो गमनश्रेयः / 'कर्म-' इति किम् / षष्ठीसमासे मा भूत् // 3760 / कुमारश्च (6-2-26) / कर्मधारये / कुमारश्रमणा / कुमारशब्दोऽन्तोदात्तः // 3761 / आदिः प्रत्येनास / (6-2.27) / कुमारस्यादिरुदात्तः प्रत्येनसि परे कर्मधारये / प्रतिगतमेनोऽस्य प्रत्येनाः / कुमारप्रत्येनाः // 3762 / पूगेष्वन्यतरस्याम् (6-2-28) / पूगा गणास्तेघूक्तं वा / कुमारचातकाः / कुमारजीमूताः / आयुदात्तत्वाभावे 'कुमारश्च' (सू 3760) इत्येव भवति // 3763 / इगन्तकालकपालभगालशरावेषु द्विगौ (6-2-29) / एषु परेपु पूर्व प्रकृत्या / पञ्चारत्नयः प्रमाणमस्य पञ्चारनिः। दश मासान्भूतो दशमास्यः / पञ्च मासान्भूतः / पञ्चमायः / 'तमधीष्टो-' (वा 1744) इत्यधिकारे 'द्विगार्यप , (वा 1746) / पञ्चकपालः / पञ्चभगालः / पञ्चशरावः / 'त्रः संख्यायाः' (फि. 28) इति पञ्चञ्छब्दः, आयुदात्तः / 'इगन्तादिषु' किम् / पञ्चाश्वः / 'द्विगौ' किम् / परमारनिः // 3764 / बबन्यतरस्याम् (6-230) / बहुशब्दस्तथा वा / वह्वरनिः / बहुमास्यः / बहुकपालः / बहुशब्दोऽन्तोदात्तः / तस्य यणि सति 'उदात्तस्वरितयोः'। (सू 3657) / इति भवति // 3765 / दिष्टिवितस्त्योश्च (6-2-31) / एतयोः परतः पूर्वपदं प्रकृत्या वा द्विगौ / पञ्चदिष्टिः / पञ्चवितस्तिः / 3766 / सप्तमी सिद्धशुष्कपक्कबन्धेष्वकालात् (62.32) / अकालवाचि सप्तम्यन्तं प्रकृत्या सिद्धादिषु / सांकाश्यसिद्धः / सांकाइयेति ण्यान्तः / आतपशुष्कः / भ्राष्ट्रपक्वः / भ्राष्ट्रति ष्ट्रनन्तः / चक्रबन्धः / चक्रशब्दोऽन्तोदात्तः / ‘अकालात्' किम् / पूर्वाह्नसिद्धः / कृत्स्वरेण बाधितः सप्तमीस्वरः प्रतिप्रसूयते / 3767 / परिप्रत्युपापा वय॑मानाहोरात्रावयवेषु (6-2-33) / एते प्रकृत्या वय॑मानवाचिनि चोत्तरपदे / परित्रिगत वृष्टो देवः / प्रतिपूर्वाह्नम् / प्रत्यपररात्रम् / उपपूर्वरात्रम् / अपत्रिगर्तम् / उपसा आद्युदात्ताः / बहुव्रीहितत्पुरुषयोः सिद्धत्वा THEHTHHTHHTHHTHH For Private And Personal Use Only

Page Navigation
1 ... 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803