Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 750
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 748 सिद्धान्तकौमुद्याम् 'द्युभिरक्तुभिः' / 'झल्' इति किम् / 'उप त्वाने दिवेदि'वे' // 3728 / नृ चान्यतरस्याम् (6 1 184) / नुः परा झलादिर्विभक्तिर्वोदात्ता / 'नृभिर्येमानः' // 3729 / तित्स्वरितम् (6.1185) / निगदव्याख्यातम् / 'के नूनम् // 3730 / ताखनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमन्विङोः (6.1 186) / अस्मात्परं लसार्वधातुकमनुदात्तं स्यात् / तासि / कर्ता / कर्तारौ / कर्तारः / प्रत्ययस्वरापवादोऽयम् / अनुदात्तत् / य आस्ते / डितः / 'अभि चष्टे अनृतेभिः'। अदुपदेशात् / 'पुरुभुजा चनस्यतम्' / चित्खरोऽप्यनेन बाध्यते / 'वर्धमानं स्वे दम' / 'तास्यादिभ्यः' किम् / 'अभि वधे गृणीतः' / उपदेशग्रहणान्नेह / 'हतो वृत्राण्यार्या' / 'लग्रहणम्' किम् / 'कतीह निघ्नानाः' / ‘सार्वधातुकम्' किम् / शिश्ये / 'अन्विङोः' किम् / हृते / यदधीते / 'विदीन्धिखिदिभ्यो नेति वक्तव्यम्' (वा 3742) / 'इन्धे राजा' / एतच्च ‘अनुदात्तस्य च यत्र-' (सू 3651) इति सूत्रे भाष्ये स्थितम् // 3731 / आदिः सिचोऽन्यतरस्याम् (6 1-187) / सिजन्तस्यादिरुदात्तो वा 'यासिष्टं वर्तिरश्विनौ' // 3732 / थलि च सेटीडन्तो वा (6-1-196) / सेटि थलन्ते पदे इडुदात्तः अन्तो वा आदिर्वा स्यात् / यदा नैते त्रयस्तदा ‘लिति' (सू 3676) इति प्रत्ययात्पूर्वमुदात्तम् / लुलविथ अत्र चत्वारोऽपि पर्यायेणोदात्ताः // 3733 / उपोत्तमं रिति (6-1-217) / रित्प्रत्ययान्तस्योपोत्तममुदात्तं स्यात् / 'यदाहवनीये // इति प्रत्ययस्वराः। 3734 / समासस्य (6-1-223) / अन्त उदात्तः स्यात् / 'यजश्रियम्' // 3735 / बहुव्रीहौ प्रकृत्या पूर्वपदम् (62-1) / उदात्तस्वरितयोगि पूर्वपदं प्रकृत्या स्यात् / 'सत्यश्चित्रश्रवस्तमः' / 'उदात्त-' इत्यादि किम् / सर्वानुदात्ते पूर्वपदे समासान्तोदात्तत्वमेव यथा स्यात् / समपादः // 3736 / तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः (6-2-2) / सप्तैत पूर्वपदभूतास्तत्पुरुष प्रकृत्या / तुल्यश्वेतः सदृशश्वेतः- ‘कृत्यतुल्याख्या अजात्या' (सू 749) इति तत्पुरुषः / किरिणा काण: किरिकाणः / 'पतयन्मन्दयत्सखम्' / मन्दयति मादके इन्द्र सखेति सप्तमीतत्पुरुषः / शस्त्रीश्यामा / 'अव्यये नकुनिपातानाम्' (वा 3808) / अयज्ञो वा एषः / ‘परिगणनम् ' किम् / स्नात्वाकालकः / मुहूर्तसुखम् / भोज्योष्णम् // 3737 / वर्णो वर्णेष्वनेते (6-2.3) / वर्णवाचिन्युत्तरपद एतवर्जित वर्णवाचि पूर्वपदं प्रकृत्या तत्पुरुषे / कृष्णसारङ्गः / लोहितकल्माषः / कृष्णशब्दो नक्प्रत्ययान्तः / लोहितशब्द इतनन्तः / ‘वर्णः' किम् / परमकृष्णः / ‘वणेषु' किम् / कृष्णतिलाः / 'अनेते' किम् / कृष्णतः // 3738 / गाधलवणयोः प्रमाणे (6-2-4) / एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या स्यात् / अरित्रगाधमुदकम् / तत्प्रमाणमित्यर्थः / गोलवणम् / यावद्वे दीयते तावदित्यर्थः / अरित्रशब्द इत्रन्नन्तो मध्योदात्तः / प्रमाणमियत्तापरिच्छेदमात्रं न पुनरायाम एव / 'प्रमाणे' किम् / परमगाधम् // 3739 / दायाचं दायादे (6.2-5) / तत्पुरुष प्रकृत्या / धनदायादः / धनशब्दः क्युप्रत्ययान्तः प्रत्ययस्वरेणाद्युदात्तः / ‘दायाद्यम् ' किम् / परमदायादः // 3740 / प्रतिबन्धि चिरकृच्छ्रयोः (6-2-6) प्रतिबन्धवाचि पूर्वपदं प्रकृत्या एतयोः परतस्तत्पुरुषे / गमनचिरम् / व्याहरणकृच्छम् / For Private And Personal Use Only

Loading...

Page Navigation
1 ... 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803