Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 754
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 752 सिद्धान्तकौमुद्याम् (सू 3271) इति किप्रत्ययः / अलुक्छान्दसः / 'नविषयस्य-' (फिट 26) इत्यायुदात्तः पुरशब्दः // 3777 / चतुर्थी तदर्थे (6-2-43) / चतुर्थ्यन्तार्थाय यत्तद्वाचिन्युत्तरपदे चतुर्थ्यन्तं प्रकृत्या / यूपाय दारु यूपदारु // 3778 / अर्थे (6-2-44) / अर्थे परे चतुर्थ्यन्तं प्रकृत्या। दवार्थम् // 3779 / क्ते च (6-2-45) / क्तान्ते परे चतुर्थ्यन्तं प्रकृत्या / गोहितम् 3780 / कर्मधारयेऽनिष्ठा (6-2-46) / कान्ते परे पूर्वमनिष्ठान्तं प्रकृत्या / श्रेणिकृताः / श्रेणिशब्द आयुदात्त. / पूगकृताः / पूगशब्दोऽन्तोदात्तः / 'कर्मधारये' किम् / श्रेण्या कृतं श्रेणिकृतम् / ‘अनिष्ठा' किम् / कृताकृतम् // 3781 / अहीने द्वितीया (6.2-47) / अहीनवाचिनि समासे क्तान्ते परे द्वितीयान्तं प्रकृत्या / कष्टश्रितः / ग्रामगतः / कष्टशब्दोऽन्तोदात्तः / ग्रामशब्दो नित्स्वरेण / 'अहीने' किम् / कान्तारातीतः / 'अनुपसर्ग इति वक्तव्यम् ' (वा 3821) / नेह / सुखप्राप्तः / 'थाथ-' (सू 3878) इत्यस्यापवादोऽयम् // 3782 / तृतीया कर्मणि (6-2-48) / कर्मवाचके तान्ते परे तृतीयान्तं प्रकृत्या / 'त्वोतासः' / रुद्रहतः / महाराजहतः / रुद्रो रगन्तः / 'कर्मणि' किम् / रथेन यातो रथयातः // 3783 / गतिरनन्तरः (6.2-49) / कर्मार्थ क्तान्ते परेऽव्यवहितो गतिः प्रकृत्या / पुरोहितम् / 'अनन्तरः' किम् / अभ्युद्धृतः / कारकपूर्वपदस्य तु सतिशिष्टस्थाथादिस्वर एव / दूरादागतः / 'थाथ-' (सू 3878) इत्यस्यापवादः // 3784 / तादौ च निति कृत्यतौ (6-2-50) / तकारादौ निति तुशब्दवर्जिते कृति परेऽनन्तरो गतिः प्रकृत्या / अग्नेरायो नृतमस्य प्रभूतौ' / 'सङ्गति गोः' / कृत्स्वरापवादः / 'तादौ ' किम् / प्रजल्पाकः / 'निति' किम् / प्रकर्ता / तृजन्तः / 'अतौ' किम् / आगन्तुः // 3785 / तवै चान्तश्च युगपत् (6-2-51) / तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तरः / प्रकृत्या युगपञ्चैतदुभयं स्यात् / 'अन्वतवा ' / कृत्स्वरापवादः // 3786 / अनिगन्तोऽञ्चतौ वप्रत्यये (6-2-52) / अनिगन्तो गतिर्वप्रत्ययान्तेऽञ्चतौ परे प्रकृत्या / 'ये पराञ्चस्तान्' / 'अनिगन्तः' इति किम् / प्रत्यञ्चो यन्तु / कृत्स्वरात् परत्वादयमेव / 'जहि वृष्ण्यांनि कृणुही पराचः' / ‘वप्रत्यय' किम् / उदञ्चनम् / 3787 / न्यधी च (6-2-53) / वप्रत्ययान्तेऽञ्चताविगन्तावपि न्यधी प्रकृत्या / न्यथैतानः / 'उदात्तस्वरितयोर्थण-' (सू 3657) इति अञ्चतेरकारः स्वरितः / अध्यङ् // 3788 / ईषदन्यतरस्याम् (6-2-54) / ईषत्कडारः / ईषदित्ययमन्तोदात्तः / ईषद्भेद इत्यादौ कृत्स्वर एव // 3789 / हिरण्यपरिमाणं धने (6-2.55) / मुवर्णपरिमाणवाचि पूर्वपदं वा प्रकृत्या धने / द्वे सुवर्णे परिमाणमस्येति द्विसुवर्ण तदेव धनं द्विसुवर्णधनम् / बहुव्रीहावपि परत्वाद्विकल्प एव / 'हिरण्यम्' किम् / प्रस्थधनम् / 'परिमाणम्' किम् / काञ्चनधनम् / ‘धने' किम् / निष्कमाला // 3790 / प्रथमोऽचिरोपसंपत्तो (6-2-56) / प्रथमशब्दो वा प्रकृत्याभिनवत्वे / प्रथमवैयाकरणः / संप्रति व्याकरणमध्यतुं प्रवृत्त इत्यर्थः / प्रथमशब्दः प्रथेरमजन्तः / 'अचिर-' इति किम् / प्रथमो वैयाकरणः // 3791 / कतरकतमौ कर्मधारये (6-2-57) / वा प्रकृत्या / कतरकठः / कर्मधारयग्रहणमुत्तरार्थम् / इह तु प्रतिपदोक्तत्वादेव सिद्धम् // 3792 / आर्यों ब्राह्मणकुमारयोः (6-2.58) / आर्यकुमारः। आयब्राह्मणः / आर्यो ण्यदन्तत्वादन्तस्वरितः / ‘आर्यः' किम् / परमब्राह्मणः / 'ब्राह्मणादि-' For Private And Personal Use Only

Loading...

Page Navigation
1 ... 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803