Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 754 सिद्धान्तकौमुद्याम् अकप्रत्ययान्त उत्तरपदे जीविकार्थवाचिनि समासे पूर्वपदमायुदात्तं स्यात् / दन्तलेखकः / यस्य दन्तलेखनेन जीविका / 'नित्यं क्रीड-' (सू 711) इति समासः / 'अके' किम् / रमणीयकर्ता / जीविकार्थे ' किम् / इक्षुभक्षिकां मे धारयसि // 3808 / प्राचां क्रीडायाम् (6-2-74) / प्राग्देशवाचिनां या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्तपरे पूर्वमायुदात्तं स्यात् / उद्दालकपुष्पभन्जिका / 'संज्ञायाम्' (सू 3286) इति ण्वुल् / 'प्राचाम् ' किम् / जीवपुत्रप्रचायिका / इयमुदीचा क्रीडा / क्रीडायाम्' किम् / तव पुष्पप्रचायिका / पर्याये ण्वुल् // 3809 अणि नियुक्ते (6-2-75) / अण्णन्ते परे नियुक्तवाचिनि समासे पूर्वमायुदात्तम् / छत्तधारः / 'नियुक्त' किम् / काण्डलावः // 3810 / शिल्पिनि चाकृमः (6-2-76) / शिल्पिवाचिनि समासेऽण्णन्ते परे पूर्वमायुदात्तं स चेदण्कृञः परो न भवति / तन्तुवायः। 'शिल्पिनि' किम् / काण्डलावः / 'अकृञः' किम् / कुम्भकारः // 3811 / संज्ञायां च (6-277) / अण्णन्ते परे / तन्तुवायो नाम कृमिः / 'अकृञः' इत्येव / रथकारो नाम ब्राह्मणः // 3812 / गोतन्तियवं पाले (6-2-78) / गोपालः / तन्तिपालः / यवपालः / अनियुक्तार्थो योगः / 'गो' इति किम् / वत्सपाल: / 'पाले' इति किम् / गोरक्षः // 3813 / णिनि (6-2-79) / पुष्पहारी // 3814 / उपमानं शब्दार्थप्रकृतावेव (6-2-80) / उपमानवाचि पूर्वपदं णिन्यन्ते पर आयुदात्तम् / उष्ट्रकोशी / ध्वाङ्करावी / उपमानग्रहणमस्य पूर्वयोगस्य च विषयविभागार्थम् / 'शब्दार्थप्रकृती' किम् / वृकवञ्ची / 'प्रकृतिग्रहणम्' किम् / प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्था तत्रैव यथा स्यात् / इह मा भूत् / गर्दभोच्चारी // 3815 / युक्तारोह्यादयश्च (6-2-81) / आयुदात्ताः / युक्तारोही / आगतयोधी / क्षीरहोता / अत्र णिन्यन्तानां केषाञ्चित्पाठः पूर्वोत्तरपदनियमार्थः / तेनेह न / वृक्षारोही / युक्ताध्यायी // 3816 / दीर्घकाशतुषभ्राष्ट्रवटं जे (6-2-82) / कुटीजः / काशजः / तुषजः / भ्राष्ट्रजः / वटजः // 3817 / अन्त्यात्पूर्व बह्वचः (6.2-83) / बह्वचः पूर्वस्यान्त्यात्पूर्वपदमुदात्तं ज उत्तरपदे / उपसरजः / आमलकीजः / 'वह्वचः' किम् / दग्धजानि तृणानि // 3818 / ग्रामेऽनिवसन्तः (6-2-84) / प्रामे परे पूर्वपदमुदात्तम् / तचेन्निवसद्वाचि न / मल्लयामः / प्रामशब्दोऽत्र समूहवाची / देवग्रामः / देवस्वामिकः / 'अनिवसन्तः' किम् / दाक्षिग्रामः / दाक्षिनिवासः // 3819 / घोषादिषु च (6-2-85) / दाक्षिघोषः / दाक्षिकटः / दाक्षिह्रदः // 3820 / छात्तथादयः शालायाम् (6-2-86) / छात्तिशाला / व्याडिशाला / यदापि शालान्तः समासो नपुंसकलिङ्गो भवति तदापि 'तत्पुरुषे शालायां नपुंसके' (सू 3857) इत्येतस्मात्पूर्वविप्रतिषेधेनायमेव स्वरः / छात्तूिशालम् // 3821 / प्रस्थेऽवृद्धमकादीनाम् (6-2-87) / प्रस्थशब्द उत्तरपदे कादिवर्जितमवृद्धं पूर्वपदमायुदात्तं स्यात् / इन्द्रप्रस्थः। 'अवृद्धम्' इति किम् / दाक्षिप्रस्थः / 'अकादीनाम्' इति किम् / कर्कीप्रस्थः / मकरीप्रस्थः // 3822 / मालादीनां च (6-2-88) / वृद्धार्थमिदम् / मालाप्रस्थः। शोणाप्रस्थः // 3823 / अमहनवन्नगरेऽनुदीचाम् (6-2-89) / नगरे परे महनवन्वर्जितं पूर्वमायुदात्तं स्यात् तच्चेदुदीचां न / ब्रह्मनगरम् / ‘अम-' इति किम् / महानगरम् / नवनगरम् / 'अनुदीचाम्' किम् / कार्तिनगरम् // 3824 / अर्मे चावणे द्यच्च्यच् (6-2-90) / अर्मे परे व्यच्यच्पूर्वमवर्णान्तमायुदात्तम् / For Private And Personal Use Only

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803