Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 749
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 747 राजशब्दात्परस्य मा भूत् / ‘राजो नु ते' / 'एकाचः' किम् / विधते राजनि त्वे' / 'तृतीयादिः किम् / 'न ददर्श वाचम्' // 3715 / अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे (6-1-169) / नित्याधिकारविहितसमासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच्ततः परा तृतीयादिविभक्तिरन्तोदात्ता वा स्यात् / परमवाचा // 3716 / अञ्चेश्छन्दस्यसर्वनामस्थानम् (6-1-170) अञ्चेः परा विभक्तिरुदात्ता / 'इन्द्रो दधीचः' / चाविति पूर्वपदान्तोदात्तत्वं प्राप्तम् / तृतीयादिरित्यनुवर्तमानेऽसर्वनामस्थानग्रहणं शस्परिग्रहार्थम् / 'प्रतीचो बाहून्' // 3717 / ऊडिदंपदाद्यप्पुम्रद्युभ्यः (6-1-171) / 'ऊ' 'इदं' ‘पदादि' 'अप्' 'पुम्' 'रै-' 'दिव्' इत्येभ्योऽसर्वनामस्थानविभक्तिरुदात्ता ऊठ् / प्रष्ठौहः / प्रष्टौडा / 'ऊठ्युपधाग्रहणं कर्तव्यम् ' (वा 3757) / इह मा भूत् / ‘अक्षावा' / अक्षावे / इदम् / एभिभिनतमः / अन्वादश न / 'अन्तोदात्तात्' इत्यनवत्तेः / न च तत्रान्तोदात्तताप्यस्तीति वाच्यम् / ‘इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादी' (सू 350) इति सूत्रेणानुदात्तस्याशो विधानात् / 'प्र ते वधू' / 'माभ्यां गा अनु' / ‘पद्दनोमास्हृनिश् ' (सू 228) इति पदादयः / 'पन्यां भूमिः' / 'दद्भिर्न जिह्वा' / 'जायते मासिमासि' / 'मनश्चिन्मे हृद आ'। अप् / 'अपां फेनेन' / पुम् / 'अभ्रातेव पुंसः' / / 'राया वयम्'। 'रायो धर्ता' / दिव् / 'दिवेदिवे' // 3718 / अष्टनो दीर्घात् (6-1-172) / शसादिविभक्तिरुदात्ता। 'अष्टाभिर्दशभिः // 3719 // शतुरनुमो नद्यजादी (6-1-173) / अनुम् यः शतृप्रत्ययस्तदन्तादन्तोदात्तात्परा नद्यजादिश्च शसादिविभक्तिरुदात्ता स्यात् / 'अच्छा रख प्रथमा जानती' / कृण्वते / 'अन्तोदात्तात्' किम् / दधती / 'अभ्यस्तानामादिः' (सू 3673) इत्याद्युदात्तः / 'अनुमः' किम् / तुदन्ती / एकादशोऽत्र उदात्तः / अदुपदेशात्परत्वाच्छतु: '-लसार्वधातुकम्-' (सू 3730) इति निघातः // 3720 / उदात्तयणो हल्पूर्वात् (6-1-174) / उदात्तस्थाने यो यण्हल्पूर्वस्तस्मात्परा नदी शसादिविभक्तिश्च उदात्ता स्यात् / 'चोदयित्री ‘सूनृतानाम्' / 'एषां नेत्री' / 'ऋतं देवाय कृण्वते सवित्रे' // 3721 / नोधात्वोः (6-1175) / अनयोर्यणः परे शसादय उदात्ता न स्युः / ब्रह्मबन्ध्वा / 'सित्पृश्निः सुभ्ने' // 3722 / ह्रखनुड्भ्यां मतुप् (6.1.176) / ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्तः। 'यो अब्दिमाँ उदनिमाँ इयर्ति' / 'अक्षण्वन्तः कर्णवन्तः सखायः' / 'अन्तोदात्तात् किम् / ‘मा त्वा विददिषुमान्' / 'स्वरविधौ व्यञ्जनमविद्यमानवत्' इत्येतदत्र न / 'मुरुत्वं इन्द्र' / 'नियुत्वान्वा युवागहि' / 'रेशब्दाच्च' (वा 3763) रेवाँ इद्रेवतः' // 3723 / नामन्यतरस्याम् (6-1-177) / मतुपि यो ह्रस्वस्तदन्तादन्तोदात्तात्परो नामुदात्तो वा / 'चेतन्ती सुमतीनाम् // 3724 / ड्याश्छन्दसि बहुलम् (6-1-178) / ड्याः परो नामुदात्तो वा / 'देवसेनानामभिभञ्जतीनाम्' / वेत्युक्तेनेह / 'जयन्तीनां मरुतो यन्तु' // 3725 / षट्त्रिचतुर्यो हलादिः (6-1-179) / एभ्यो हलादिविभक्तिरुदात्ता / 'आषड्भिहूयमानः' / 'त्रिभिष्टुं देव' // 3726 / न गोश्वन्साववर्णराड कृद्रयः (6-1-182) / एभ्यः प्रागुक्तं न / 'गवां शता' / 'गोभ्यो गातुः' / 'शुनश्चिच्छेपम्' / सौ प्रथमैकवचनेऽवर्णान्तात् / 'तेभ्यो द्युम्नम्' / 'तेषां पाहि श्रुधी हव॑म् // 3727 / दिवो झल् (6-1-183) / दिवः परा झलादिर्विभक्तिर्नोदात्ता / For Private And Personal Use Only

Loading...

Page Navigation
1 ... 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803