Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 746 सिद्धान्तकौमुद्याम् 69. 'शकटिशकट्योरक्षरमक्षरं पर्यायेण' / उदात्तम् / शकटि:-शकटी // 70. 'गोष्ठजस्य ब्राह्मणनामधेयस्य' / अक्षरमक्षरं पर्यायेणोदात्तम् / गोष्ठजो ब्राह्मणः / अन्यत्र गोष्टजः पशुः / कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः // 71. 'पारावतस्योपोत्तमवर्जम् ' / शेषं क्रमेणोदात्तम् / पारावतः // 72. 'धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम् / एषां चतुर्णा धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि / धूम्रजानुः / मुञ्जकेशः / कालवालः / स्थालीपाकः // 73. 'कपिकेशहरिकेशयोश्छन्दसि' / कपिकेशः। हरिकेशः // 74. 'न्यङ्स्वरौ स्वरितौ' / स्पष्टम् / न्यकुत्तानः / 'व्यचक्षयत्स्वः' // 75. 'न्यव॑दव्यल्कशयोरादिः' / स्वरितः स्यात् / न्यर्बुदाय स्वाहा / पाकदूर्वा व्यल्कशा // 76. 'तिल्यशिक्यमत्यकार्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः' / स्वरितः स्यात् / तिलानां भवनं क्षेत्रं तिल्यम् / वैश्वानर्या शिक्यमादत्त / प्रभिन्नायसत्यमन्व्यास्यति / वज्रः कार्मर्योर्वज्रेण / 'यतोऽनावः (सू 3701) इति प्राप्ते / कार्मर्यमुपयाति / धान्यमसिधिनुहि / मावीरवीकन्या / राजन्यो वज्रस्य रूपम् / प्रतीची मनुष्याः // 77. 'बिल्वभक्ष्यवीर्याणि छन्दसि / अन्तस्वरितानि / ततो बिल्व उदतिष्ठत् / बरु विरुजवीर्यम् // 78. 'त्वत्त्वसमसिमेत्यनुच्चानि' / 'स्तुरीलं त्वत्' 'उत त्वः पश्यन्' / 'नन्तामन्य॒के समे' / 'सिमस्मै' // 79. 'सिमस्याथर्वणेऽन्त उदात्तः'। अथर्वण इति प्रायिकम् / तत्र दृष्टस्यत्येवंपरं वा / तेन 'वासस्तनुते सिमस्मै' इत्युग्वेदेऽपि भवत्येव // 80. 'निपाता आयुदात्ताः' / स्वाहा // 81. 'उपसर्गाश्चाभिवर्जम्' // 82. 'एवादीनामन्तः' / एवमादीनामिति पाठान्तरम् / एव / एवम् / नूनम् / सह / 'सह ते पुत्र सूरिभिः / षष्ठस्य तृतीये 'सहस्य सः-' (सू 1009) इति प्रकरणे सहशब्द आयुदात्त इति तु प्राञ्चः / तच्चिन्त्यम् // 83. 'वाचादीनामुभावुदात्तौ' / उभौग्रहणमनुदात्तं पदमेकवर्ज मित्यस्य बाधाय // 84. 'चादयोऽनुदात्ताः' / स्पष्टम् // 85. 'यथेति पादान्ते' / 'तं नेमिमृभवेो यथा' / ‘पादान्ते' किम् / ‘यानो अदितिः करत् // 86. 'प्रकारादिद्विरुक्तौ' / परस्यान्त उदात्तः / पटुपटुः // 87. 'शेषं सर्वमनुदात्तम्' / शेषमित्यादिद्विरुक्तस्य परमित्यर्थः / प्रप्रायम् / दिवे दिवे // इति फिटसूत्रेषु तुरीयः पादः / 3708 / आधुदात्तश्च (3-1-3) / प्रत्यय आद्युदात्त एव स्यात् / अग्निः / कर्तव्यम् / 3709 / अनुदात्तौ सुप्पितौ (3-1-4) / पूर्वस्यापवादः / यज्ञस्य / न यो युच्छति / शप्तिपोरनुदात्तत्वे स्वरितप्रचयौ // 3710 / चितः (6.1-163) / अन्त उदात्तः स्यात् / 'चितः सप्रकृतेर्बह्वकजर्थम्' (वा 3749) चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तो वाच्य इत्यर्थः / बहुपटुः / 'नभन्तामन्य॒के समे' / 'यके सरस्वतीम्' / 'तुकत्सुते' // 3711 / तद्धितस्य (6-1-164) / चितस्तद्धितवान्त उदात्तः / पूर्वेण सिद्धे जित्स्वरबाधनार्थमिदम् / कौञ्जायनाः // 3712 / कितः (6-1-165) / कितस्तद्धितस्यान्त उदात्तः / 'यदाग्नेयः // 3713 / तिसृभ्यो जसः (6-1-166) / अन्त उदात्तः / 'तिस्रो द्यावः सवितुः // 3714 / सावेकाचस्तृतीयादिर्विभक्तिः (6-1-168) / साविति सप्तमीबहुवचनम् / तत्र य एकाच्ततः परा तृतीयादिविभक्तिरुदात्ता / 'वाचा विरूपः' / 'सौ' किम् / राज्ञेत्यादौ एकाचोऽपि For Private And Personal Use Only

Page Navigation
1 ... 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803