________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 746 सिद्धान्तकौमुद्याम् 69. 'शकटिशकट्योरक्षरमक्षरं पर्यायेण' / उदात्तम् / शकटि:-शकटी // 70. 'गोष्ठजस्य ब्राह्मणनामधेयस्य' / अक्षरमक्षरं पर्यायेणोदात्तम् / गोष्ठजो ब्राह्मणः / अन्यत्र गोष्टजः पशुः / कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः // 71. 'पारावतस्योपोत्तमवर्जम् ' / शेषं क्रमेणोदात्तम् / पारावतः // 72. 'धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम् / एषां चतुर्णा धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि / धूम्रजानुः / मुञ्जकेशः / कालवालः / स्थालीपाकः // 73. 'कपिकेशहरिकेशयोश्छन्दसि' / कपिकेशः। हरिकेशः // 74. 'न्यङ्स्वरौ स्वरितौ' / स्पष्टम् / न्यकुत्तानः / 'व्यचक्षयत्स्वः' // 75. 'न्यव॑दव्यल्कशयोरादिः' / स्वरितः स्यात् / न्यर्बुदाय स्वाहा / पाकदूर्वा व्यल्कशा // 76. 'तिल्यशिक्यमत्यकार्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः' / स्वरितः स्यात् / तिलानां भवनं क्षेत्रं तिल्यम् / वैश्वानर्या शिक्यमादत्त / प्रभिन्नायसत्यमन्व्यास्यति / वज्रः कार्मर्योर्वज्रेण / 'यतोऽनावः (सू 3701) इति प्राप्ते / कार्मर्यमुपयाति / धान्यमसिधिनुहि / मावीरवीकन्या / राजन्यो वज्रस्य रूपम् / प्रतीची मनुष्याः // 77. 'बिल्वभक्ष्यवीर्याणि छन्दसि / अन्तस्वरितानि / ततो बिल्व उदतिष्ठत् / बरु विरुजवीर्यम् // 78. 'त्वत्त्वसमसिमेत्यनुच्चानि' / 'स्तुरीलं त्वत्' 'उत त्वः पश्यन्' / 'नन्तामन्य॒के समे' / 'सिमस्मै' // 79. 'सिमस्याथर्वणेऽन्त उदात्तः'। अथर्वण इति प्रायिकम् / तत्र दृष्टस्यत्येवंपरं वा / तेन 'वासस्तनुते सिमस्मै' इत्युग्वेदेऽपि भवत्येव // 80. 'निपाता आयुदात्ताः' / स्वाहा // 81. 'उपसर्गाश्चाभिवर्जम्' // 82. 'एवादीनामन्तः' / एवमादीनामिति पाठान्तरम् / एव / एवम् / नूनम् / सह / 'सह ते पुत्र सूरिभिः / षष्ठस्य तृतीये 'सहस्य सः-' (सू 1009) इति प्रकरणे सहशब्द आयुदात्त इति तु प्राञ्चः / तच्चिन्त्यम् // 83. 'वाचादीनामुभावुदात्तौ' / उभौग्रहणमनुदात्तं पदमेकवर्ज मित्यस्य बाधाय // 84. 'चादयोऽनुदात्ताः' / स्पष्टम् // 85. 'यथेति पादान्ते' / 'तं नेमिमृभवेो यथा' / ‘पादान्ते' किम् / ‘यानो अदितिः करत् // 86. 'प्रकारादिद्विरुक्तौ' / परस्यान्त उदात्तः / पटुपटुः // 87. 'शेषं सर्वमनुदात्तम्' / शेषमित्यादिद्विरुक्तस्य परमित्यर्थः / प्रप्रायम् / दिवे दिवे // इति फिटसूत्रेषु तुरीयः पादः / 3708 / आधुदात्तश्च (3-1-3) / प्रत्यय आद्युदात्त एव स्यात् / अग्निः / कर्तव्यम् / 3709 / अनुदात्तौ सुप्पितौ (3-1-4) / पूर्वस्यापवादः / यज्ञस्य / न यो युच्छति / शप्तिपोरनुदात्तत्वे स्वरितप्रचयौ // 3710 / चितः (6.1-163) / अन्त उदात्तः स्यात् / 'चितः सप्रकृतेर्बह्वकजर्थम्' (वा 3749) चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तो वाच्य इत्यर्थः / बहुपटुः / 'नभन्तामन्य॒के समे' / 'यके सरस्वतीम्' / 'तुकत्सुते' // 3711 / तद्धितस्य (6-1-164) / चितस्तद्धितवान्त उदात्तः / पूर्वेण सिद्धे जित्स्वरबाधनार्थमिदम् / कौञ्जायनाः // 3712 / कितः (6-1-165) / कितस्तद्धितस्यान्त उदात्तः / 'यदाग्नेयः // 3713 / तिसृभ्यो जसः (6-1-166) / अन्त उदात्तः / 'तिस्रो द्यावः सवितुः // 3714 / सावेकाचस्तृतीयादिर्विभक्तिः (6-1-168) / साविति सप्तमीबहुवचनम् / तत्र य एकाच्ततः परा तृतीयादिविभक्तिरुदात्ता / 'वाचा विरूपः' / 'सौ' किम् / राज्ञेत्यादौ एकाचोऽपि For Private And Personal Use Only