SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 745 38. 'प्रामादीनां च' / प्रामः / सोमः / यामः // 39. 'लुबन्तस्योपमेयनामधेयस्य' / चञ्चेव चञ्चा / 'स्फिगन्तस्य' इति पाठान्तरम् / फिगिति लुपः प्राचां संज्ञा // 40. 'न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम्' / एषामुपमेयनाम्नामादिरुदात्तो न / ताल इव तालः / मेरुरिव मेरुः / व्याघ्रः / सिंहः / महिषः // 41. 'राजविशेषस्य यमन्वा चेत्' / यमन्वा वृद्धः। आगमुदाहरणम् / आङ्गाः प्रत्युदाहरणम् // 42. 'लघावन्ते द्वयोश्च बह्वषो गुरुः / अन्ते लघौ द्वयोश्च लघ्वोः सतोर्बह्वच्कस्य गुरुरुदात्तः / कल्याणः / कोलाहल: // 43. 'स्त्रीविषयवर्णाक्षुपूर्वाणाम् ' / एषां त्रयाणामायुदात्तः / स्त्रीविषयम् / मल्लिका / वर्णः / श्येनी / हरिणी / अक्षुशब्दात्पूर्वोऽस्त्येषां त अक्षुपूर्वाः। तरक्षुः // 44. 'शकुनीनां च लघु पूर्वम्' / पूर्व लघु उदात्तं स्यात् / कुक्कुटः / तित्तिरिः // 45. 'नर्तुप्राण्याख्यायाम्' / यथालक्षणं प्राप्तमुदात्तत्वं न / वसन्तः / कृकलासः // 46. 'धान्यानां च वृद्धक्षान्तानाम् ' / आदिरुदात्तः / कान्तानाम् / श्यामाकाः / षान्तानाम् / राजमाषाः // 47. 'जनपदशब्दानामषान्तानाम्' / आदिरुदात्तः / केकयः / यान्तस्यान्त्यात् पूर्वमिति प्राप्ते // 48. 'हयादीनामसंयुक्तलान्तानामन्तः पूर्व वा' / हयिति हल्संज्ञा / पललम् / शललम् / 'हयादीनाम् ' किम् / एकलः / 'असंयुक्त-' इति किम् / मल्लः // 49. 'इगन्तानां च द्यषाम् ' / आदिरुदात्तः / कृषिः // इति फिटसूत्रेषु द्वितीयः पादः। 50. 'अथ द्वितीयं प्रागीषात् ' / 'ईषान्तस्य हलादे:--' इत्यतः प्रारिद्वतीयाधिकारः // 51. 'त्र्यचां प्राङ्मकरात्' / 'मकरवरूध-' इत्यतः प्राक्त्र्यचामित्यधिकारः // 52. 'खाङ्गानामकुर्वादीनाम्' / कवर्गरेफवकारादीनि वर्जयित्वा व्यचां स्वाङ्गानां द्वितीयमुदात्तम् / ललाटम् / कुर्वादीनां तु / कपोलः / रसना / वदनम् // 53. 'मादीनां च'। मलयः। मकरः // 54. 'शादीनां शाकानाम् ' / शीतन्या। शतपुष्पा // 55. 'पान्तानां गुर्वादीनाम् ' / पादपः / आतपः / लघ्वादीनां तु / अनूपम् / यचां तु / नीपम् // 56. 'युतान्यण्यन्तानाम् ' / युत / अयुतम् / अनि / धमनिः / अणि / विपणिः / 57. 'मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा' / एषामादिर्द्वितीयो वोदात्तः / मकरः / वरूढ इत्यादि // 58. 'छन्दसि च' / अमकराद्यर्थ आरम्भः / लक्ष्यानुसारादादिद्धितीयं चोदात्तं ज्ञेयम् // 59. 'कर्दमादीनां च' / आदिद्धितीयो वोदात्तः // 60. 'सुगन्धितेजनस्य ते वा' / आदिर्द्वितीयः तेशब्दश्चेति त्रयः पर्यायेणोदात्ताः / सुगन्धितेजनाः // 61. 'नपः फलान्तानाम् / आदिद्धितीयं वोदात्तम् / राजादनफलम् // 62. 'यान्तस्यान्सात्पूर्वम् ' / कुलायः / तलयः / वलयः // 63. 'थान्तस्य च नालधुनी' / नाशब्दो लघु च उदात्ते स्तः / सनाथा सभा // 64. 'शिशुमारोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च' / अन्त्यात्पूर्वमुदात्तं द्वितीयं वा // 65. साकाश्यकाम्पिल्यनासिक्यदाघाटानाम् ' / द्वितीयमुदात्तं वा // 66. 'ईषान्तस्य हयादेरादिर्वा' हलीषा / लाङ्गलीषा // 67. 'उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम्' / एषामादिरुदात्तः स्यात् / 68. 'महिघ्याषाढयोर्जायेष्टकाख्या चेत्' / आदिरुदात्तः / महिषी जाया / आषाढा उपदधाति // इति फिटसूत्रेषु तृतीयः पादः / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy