________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 744 सिद्धान्तकौमुद्याम् दक्षिणः / इह पर्यायेणाद्यन्तावुदात्तौ // 11. 'कृष्णस्यामृगाख्या चेत्' / अन्त उदात्तः / 'वर्णानां तण-' इत्यायुदात्तत्वे प्राप्ते अन्तोदात्तो विधीयते / कृष्णानां ब्रीहीणां / 'कृष्ण नोनाव वृषभः' / मृगाख्यायां तु / कृष्णो रात्र्यै // 12. 'वा नामधेयस्य' / कृष्णस्येत्येव / 'अयं वा कृष्णो अश्विना' / कृष्णर्षिः // 13. 'शुक्लगौरयोरादिः' / नित्यमुदात्तः स्यादित्येके। वेत्यनुवर्तत इति तु युक्तम् / 'सरो गौरो यथापि वा' इत्यत्रान्तोदात्तदर्शनात् // 14. 'अङ्गुष्ठोदकबकवशानां छन्दस्यन्तः' / अङ्गुष्ठस्य ‘स्वाङ्गानामकुर्वादीनाम्' इति द्वितीयस्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थ आरम्भः / वशाग्रहणं नियमाथै छन्दस्येवेति / तेन लोक आयुदात्ततेत्याहुः। 15. 'पृष्ठस्य च' छन्दस्यन्त उदात्तः स्याद्वा भाषायाम् / पृष्टम् / 16. 'अर्जुनस्य तृणाख्या चेत्' / 'उनर्वनन्तानाम्' इत्याद्युदात्तस्यापवादः // 17. 'आर्यस्य स्वाम्याख्या चेत्' / ‘यान्तस्यान्त्यात्पूर्वम्' इति ' यतोऽनावः' (सू 3701) इति वायुदात्ते प्राप्ते वचनम् // 18. आशाया अदिगाख्या चेत्' / दिगाख्याव्यावृत्त्यर्थमिदम् / अत एव ज्ञापकादिक्पर्यायस्यायुदात्तता। 'इन्द्र आशाभ्यस्परि' // 19 / 'नक्षत्राणामविषयाणाम्' / अन्त उदात्तः स्यात् / आश्लेषानुराधादीनां 'लघावन्ते-' इति प्राप्ते ज्येष्ठाश्रविष्ठाधनिष्ठानामिष्ठन्नन्तत्वेनायुदात्ते प्राप्ते वचनम् // 20. 'न कुपूर्वस्य कृत्तिकाख्या चेत्' / अन्त उदात्तो न। कृत्तिका नक्षत्रम् / केचित्तु कुपूर्वो य आप्तद्विषयाणामिति व्याख्याय ‘आर्यिका' 'बहुलिका' इत्यत्राप्यन्तोदात्तो नेत्याहुः॥ 21. घृतादीनां च'। अन्त उदात्तः / 'घृतं मिमिक्षे' / आकृतिगणोऽयम् // 22. 'ज्येष्ठकनिष्ठयोर्वयसि / अन्त उदात्तः स्यात् / 'ज्येष्ठ आह चमसा' / 'कनिष्ट आह चतुरः' / 'वयसि' किम् / ज्येष्ठः श्रेष्ठः / कनिष्ठोऽल्पिकः / इह नित्त्वादाद्युदात्त एव // 23. 'बिल्वतिष्ययोः स्वरितो वा' / अनयोरन्तः स्वरितो वा स्यात् / पक्ष उदात्तः // इति फिटसूत्रेषु प्रथमः पादः / 24. 'अथादिः प्राक् शकटे:' / अधिकारोऽयम् / 'शकटिशकट्यो:-' इति यावत् / 25. 'ह्रस्वान्तस्य स्त्रीविषयस्य' / आदिरुदात्तः स्यात् / बलिः / तनुः // 26. 'नविषयस्यानिसन्तस्य' / 'वने न वा यः' / इसन्तस्य तु सर्पिः / नन्नपुंसकम् // 27. 'तृणधान्यानां च द्यषाम्' / यचामित्यर्थः / कुशाः। काशाः / माषाः / तिलाः / बह्वचा तु गोधूमाः / 28. 'ब्रः सङ्ख्यायाः' / पञ्च / चत्वारः / 29. 'स्वाङ्गशिटामदन्तानाम् ' / शिट् सर्वनाम / 'कर्णाभ्यां चुबुकादधि' / 'ओष्ठाविव मधु' / 'विश्वो विहाय' // 30. 'प्राणिनां कुपूर्वम् / कवर्गात्पूर्व आदिरुदात्तः / काकः / वृकः / 'शुकेषु मे'। 'प्राणिनाम् ' किम् / 'क्षीरं सर्पिमधूदकम्' / कुपूवकिम् धनुः // 31. 'खय्युवर्ण कृत्रिमाख्या चेत्' / खयि पर उवर्णमुदात्तं स्यात् / कन्दुकः // 32. 'उनर्वनन्तानाम्' / उन / 'वरुणं वो रिशादसम्' / ऋ / 'स्वसार त्वा कृणवै' / बन् / 'पावानं मेषम् // 33. 'वर्णानां तणतिनितान्तानाम्' / आदिरुदात्तः / एतः / हरिणः / शितिः / पृश्निः / हरित् // 34. 'ह्रस्वान्तस्य ह्रस्वमनृताच्छील्ये' / ऋद्वर्जे ह्रस्वान्तस्यादिभूतं ह्रस्वमुदात्तं स्यात् / मुनिः // 35. 'अक्षस्यादेवनस्य' / आदिरुदात्तः / 'तस्य नाक्षः' / देवने तु / 'अक्षर्मा दीव्यः' // 36. 'अर्धस्यासमद्योतने' / अ| ग्रामस्य / समेंऽशके तु अर्धे पिप्पल्याः // 37. 'पीतर्थानाम् ' / आदिरुदात्तः / पीतद्रुः सरलः // For Private And Personal Use Only