Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 746
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 744 सिद्धान्तकौमुद्याम् दक्षिणः / इह पर्यायेणाद्यन्तावुदात्तौ // 11. 'कृष्णस्यामृगाख्या चेत्' / अन्त उदात्तः / 'वर्णानां तण-' इत्यायुदात्तत्वे प्राप्ते अन्तोदात्तो विधीयते / कृष्णानां ब्रीहीणां / 'कृष्ण नोनाव वृषभः' / मृगाख्यायां तु / कृष्णो रात्र्यै // 12. 'वा नामधेयस्य' / कृष्णस्येत्येव / 'अयं वा कृष्णो अश्विना' / कृष्णर्षिः // 13. 'शुक्लगौरयोरादिः' / नित्यमुदात्तः स्यादित्येके। वेत्यनुवर्तत इति तु युक्तम् / 'सरो गौरो यथापि वा' इत्यत्रान्तोदात्तदर्शनात् // 14. 'अङ्गुष्ठोदकबकवशानां छन्दस्यन्तः' / अङ्गुष्ठस्य ‘स्वाङ्गानामकुर्वादीनाम्' इति द्वितीयस्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थ आरम्भः / वशाग्रहणं नियमाथै छन्दस्येवेति / तेन लोक आयुदात्ततेत्याहुः। 15. 'पृष्ठस्य च' छन्दस्यन्त उदात्तः स्याद्वा भाषायाम् / पृष्टम् / 16. 'अर्जुनस्य तृणाख्या चेत्' / 'उनर्वनन्तानाम्' इत्याद्युदात्तस्यापवादः // 17. 'आर्यस्य स्वाम्याख्या चेत्' / ‘यान्तस्यान्त्यात्पूर्वम्' इति ' यतोऽनावः' (सू 3701) इति वायुदात्ते प्राप्ते वचनम् // 18. आशाया अदिगाख्या चेत्' / दिगाख्याव्यावृत्त्यर्थमिदम् / अत एव ज्ञापकादिक्पर्यायस्यायुदात्तता। 'इन्द्र आशाभ्यस्परि' // 19 / 'नक्षत्राणामविषयाणाम्' / अन्त उदात्तः स्यात् / आश्लेषानुराधादीनां 'लघावन्ते-' इति प्राप्ते ज्येष्ठाश्रविष्ठाधनिष्ठानामिष्ठन्नन्तत्वेनायुदात्ते प्राप्ते वचनम् // 20. 'न कुपूर्वस्य कृत्तिकाख्या चेत्' / अन्त उदात्तो न। कृत्तिका नक्षत्रम् / केचित्तु कुपूर्वो य आप्तद्विषयाणामिति व्याख्याय ‘आर्यिका' 'बहुलिका' इत्यत्राप्यन्तोदात्तो नेत्याहुः॥ 21. घृतादीनां च'। अन्त उदात्तः / 'घृतं मिमिक्षे' / आकृतिगणोऽयम् // 22. 'ज्येष्ठकनिष्ठयोर्वयसि / अन्त उदात्तः स्यात् / 'ज्येष्ठ आह चमसा' / 'कनिष्ट आह चतुरः' / 'वयसि' किम् / ज्येष्ठः श्रेष्ठः / कनिष्ठोऽल्पिकः / इह नित्त्वादाद्युदात्त एव // 23. 'बिल्वतिष्ययोः स्वरितो वा' / अनयोरन्तः स्वरितो वा स्यात् / पक्ष उदात्तः // इति फिटसूत्रेषु प्रथमः पादः / 24. 'अथादिः प्राक् शकटे:' / अधिकारोऽयम् / 'शकटिशकट्यो:-' इति यावत् / 25. 'ह्रस्वान्तस्य स्त्रीविषयस्य' / आदिरुदात्तः स्यात् / बलिः / तनुः // 26. 'नविषयस्यानिसन्तस्य' / 'वने न वा यः' / इसन्तस्य तु सर्पिः / नन्नपुंसकम् // 27. 'तृणधान्यानां च द्यषाम्' / यचामित्यर्थः / कुशाः। काशाः / माषाः / तिलाः / बह्वचा तु गोधूमाः / 28. 'ब्रः सङ्ख्यायाः' / पञ्च / चत्वारः / 29. 'स्वाङ्गशिटामदन्तानाम् ' / शिट् सर्वनाम / 'कर्णाभ्यां चुबुकादधि' / 'ओष्ठाविव मधु' / 'विश्वो विहाय' // 30. 'प्राणिनां कुपूर्वम् / कवर्गात्पूर्व आदिरुदात्तः / काकः / वृकः / 'शुकेषु मे'। 'प्राणिनाम् ' किम् / 'क्षीरं सर्पिमधूदकम्' / कुपूवकिम् धनुः // 31. 'खय्युवर्ण कृत्रिमाख्या चेत्' / खयि पर उवर्णमुदात्तं स्यात् / कन्दुकः // 32. 'उनर्वनन्तानाम्' / उन / 'वरुणं वो रिशादसम्' / ऋ / 'स्वसार त्वा कृणवै' / बन् / 'पावानं मेषम् // 33. 'वर्णानां तणतिनितान्तानाम्' / आदिरुदात्तः / एतः / हरिणः / शितिः / पृश्निः / हरित् // 34. 'ह्रस्वान्तस्य ह्रस्वमनृताच्छील्ये' / ऋद्वर्जे ह्रस्वान्तस्यादिभूतं ह्रस्वमुदात्तं स्यात् / मुनिः // 35. 'अक्षस्यादेवनस्य' / आदिरुदात्तः / 'तस्य नाक्षः' / देवने तु / 'अक्षर्मा दीव्यः' // 36. 'अर्धस्यासमद्योतने' / अ| ग्रामस्य / समेंऽशके तु अर्धे पिप्पल्याः // 37. 'पीतर्थानाम् ' / आदिरुदात्तः / पीतद्रुः सरलः // For Private And Personal Use Only

Loading...

Page Navigation
1 ... 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803