Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 742 सिद्धान्तकौमुद्याम् HTHHTHHHHHHH स्यात् / 'अध्व॒र्युभिः पञ्चभिः' / 'नवभाजनवती च' / सप्तभ्यो जाय॑मानः' / 'आटशभिर्विवस्वतः'। 'उपोत्तमम्' किम् / ‘आ षड्भिर्खयमानः' / 'विश्ववैस्त्रिभिः ‘झलि' किम् / 'नवानां नवतीनाम् ' // 3684 / विभाषा भाषायाम् (6-1-181) / उक्तविषये // 3685 / सर्वस्य सुपि (6-1-191) / सुपि परे सर्वशब्दस्यादिरुदात्तः स्यात् / 'सवै नन्दन्ति यशसा' // 3686 / नित्यादिनित्यम् (6-1-197) / अिदन्तस्य निदन्तस्य चादिरुदात्तः स्यात् / 'यस्मिन्विश्वानि पौंस्या' / पुंसः कर्मणि ब्राह्मणादित्वात्ध्यञ् / 'सुतेदधिष्व नश्चनः' / चायतेरसुन् / 'चायेरन्ने ह्रखश्च' (उणा) इति चकारादसुनो नुडागमश्च / / 3687 / पथिमथोः सर्वनामस्थाने (6-1-199) / आदिरुदात्तः स्यात् / अयं पन्थाः / 'सर्वनामस्थान' किम् / 'ज्योतिष्मतः प॒थो रक्ष' / उदात्तनिवृत्तिस्वरेणान्तोदात्तं पदम् // 3688 / अन्तश्च तवै युगपत् (6-1-200) / तवैप्रत्ययान्तस्याद्यन्तौ युगपदाद्युदात्तौ स्तः / ‘हर्षसे दातवा उ' // 3689 / क्षयो निवासे (6-1-201) / आद्युदात्तः स्यात् / 'स्वे क्षय शुचिव्रत' एरजन्तः // 3690 / जयः करणम् / (6-1-202) / करणवाची जयशब्दः आयुदात्तः स्यात् / जयत्यनेन जयोऽश्वः // 3691 / वृषादीनां च (6-1-203) / आदिरुदात्तः / आकृतिगणोऽयम् / 'वाजेभिर्वाजिनीवति इन्द्रं वाणी':' // 3692 / संज्ञायामुपमानम् (6-1204) / उपमानशब्दः संज्ञायामायुदात्तः / चञ्चेव चञ्चा कनोऽत्र लुप् / एतदेव ज्ञापयति 'क्वचित्स्वरविधौ प्रत्ययलक्षणं न' इति / 'संज्ञायाम्' किम् / अग्निर्माणवकः / 'उपमानम्' किम्। चैत्रः // 3693 / निष्टा च द्वथजनात् / (6-1-205) / निष्टान्तस्य यचः संज्ञायामादिरुदात्तो न त्वाकारः / दत्तः / 'यचः' किम् / चिन्तितः / 'अनात् ' किम् / त्रातः / 'संज्ञायाम् इत्यनुवृत्तर्नेह / कृतम् / हृतम् // 3694 / शुष्कघृष्टौ (6-1-206) / एतावाद्युदात्तौ स्तः / असंज्ञार्थमिदम् / 'अतसं न शुष्कम् // 3695 / आशितः कर्ता (6-1-207) / कर्तृवाच्याशितशब्द आधुदात्तः / ‘कृषन्नित्फाल आशितम्' / 3696 / रिक्त विभाषा (6-1-208) / रिक्तशब्दे वादिरुदात्तः / रिक्तः। संज्ञायां तु 'निष्ठा च द्वयजनात्' (सू 3693) इति नित्यमायुदात्तत्वं पूर्वविप्रतिषेधेन // 3697 / जुष्टार्पिते च च्छन्दसि (6-1209) / आयुदात्ते वा स्तः // 3698 / नित्यं मन्त्रे (6-1-210) / एतत्सूत्रं शक्यमकर्तुम् / 'जुष्टो दमूनाः' / 'षलेर आहुरपितम्' इत्यादेः पूर्वेणैव सिद्धः छन्दसि पाठस्य व्यवस्थिततया विपरीतापादनायोगात् / 'अर्पिताः षष्टिन चलाचलासः' इत्यत्रान्तोदात्तदर्शनाच्च // 3699 / युष्मदस्मदोर्डसि (6-1211) / आदिरुदात्तः स्यात् / 'न हि षस्तव नो मम' // 3700 / यि च (6-1-212) 'तुभ्यं हिन्वानः' / 'मह्यं वातः पवताम् // 3701 / यतोऽनावः (6-1-213) / यत्प्रत्ययान्तस्य द्वयच आदिरुदात्तः नावं विना / 'युञ्जन्त्य॑स्य॒ काम्यो' / कमेर्णिङन्तादचो यत् / 'अनावः' किम् / 'नवति नाव्यानाम् // 3702 / ईडवन्दवृशंसदुहां ण्यतः (6-1-214) / एषां ग्यदन्तानामादिरुदात्तः। 'ईडयो नूननरुत' / आजुह्वान ईडयो वन्यश्च' / 'श्रेष्टं नो धेहि वायम्' / 'उक्थमिन्द्राय शंस्यम्' // 3703 / विभाषा वण्विन्धानयोः (6-1-215) / आदिरुदात्तो वा / 'आग्नेयोवैवेणुः' ‘इन्धानो अग्निम् // 3704 / त्यागरागहासकुहश्वठकथानाम् (6.1.216) / आदिरुदात्तो वा / आद्यास्त्रयो घअन्ताः / त्रयः पचाद्यजन्ताः // 3705 / For Private And Personal Use Only

Page Navigation
1 ... 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803