________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 742 सिद्धान्तकौमुद्याम् HTHHTHHHHHHH स्यात् / 'अध्व॒र्युभिः पञ्चभिः' / 'नवभाजनवती च' / सप्तभ्यो जाय॑मानः' / 'आटशभिर्विवस्वतः'। 'उपोत्तमम्' किम् / ‘आ षड्भिर्खयमानः' / 'विश्ववैस्त्रिभिः ‘झलि' किम् / 'नवानां नवतीनाम् ' // 3684 / विभाषा भाषायाम् (6-1-181) / उक्तविषये // 3685 / सर्वस्य सुपि (6-1-191) / सुपि परे सर्वशब्दस्यादिरुदात्तः स्यात् / 'सवै नन्दन्ति यशसा' // 3686 / नित्यादिनित्यम् (6-1-197) / अिदन्तस्य निदन्तस्य चादिरुदात्तः स्यात् / 'यस्मिन्विश्वानि पौंस्या' / पुंसः कर्मणि ब्राह्मणादित्वात्ध्यञ् / 'सुतेदधिष्व नश्चनः' / चायतेरसुन् / 'चायेरन्ने ह्रखश्च' (उणा) इति चकारादसुनो नुडागमश्च / / 3687 / पथिमथोः सर्वनामस्थाने (6-1-199) / आदिरुदात्तः स्यात् / अयं पन्थाः / 'सर्वनामस्थान' किम् / 'ज्योतिष्मतः प॒थो रक्ष' / उदात्तनिवृत्तिस्वरेणान्तोदात्तं पदम् // 3688 / अन्तश्च तवै युगपत् (6-1-200) / तवैप्रत्ययान्तस्याद्यन्तौ युगपदाद्युदात्तौ स्तः / ‘हर्षसे दातवा उ' // 3689 / क्षयो निवासे (6-1-201) / आद्युदात्तः स्यात् / 'स्वे क्षय शुचिव्रत' एरजन्तः // 3690 / जयः करणम् / (6-1-202) / करणवाची जयशब्दः आयुदात्तः स्यात् / जयत्यनेन जयोऽश्वः // 3691 / वृषादीनां च (6-1-203) / आदिरुदात्तः / आकृतिगणोऽयम् / 'वाजेभिर्वाजिनीवति इन्द्रं वाणी':' // 3692 / संज्ञायामुपमानम् (6-1204) / उपमानशब्दः संज्ञायामायुदात्तः / चञ्चेव चञ्चा कनोऽत्र लुप् / एतदेव ज्ञापयति 'क्वचित्स्वरविधौ प्रत्ययलक्षणं न' इति / 'संज्ञायाम्' किम् / अग्निर्माणवकः / 'उपमानम्' किम्। चैत्रः // 3693 / निष्टा च द्वथजनात् / (6-1-205) / निष्टान्तस्य यचः संज्ञायामादिरुदात्तो न त्वाकारः / दत्तः / 'यचः' किम् / चिन्तितः / 'अनात् ' किम् / त्रातः / 'संज्ञायाम् इत्यनुवृत्तर्नेह / कृतम् / हृतम् // 3694 / शुष्कघृष्टौ (6-1-206) / एतावाद्युदात्तौ स्तः / असंज्ञार्थमिदम् / 'अतसं न शुष्कम् // 3695 / आशितः कर्ता (6-1-207) / कर्तृवाच्याशितशब्द आधुदात्तः / ‘कृषन्नित्फाल आशितम्' / 3696 / रिक्त विभाषा (6-1-208) / रिक्तशब्दे वादिरुदात्तः / रिक्तः। संज्ञायां तु 'निष्ठा च द्वयजनात्' (सू 3693) इति नित्यमायुदात्तत्वं पूर्वविप्रतिषेधेन // 3697 / जुष्टार्पिते च च्छन्दसि (6-1209) / आयुदात्ते वा स्तः // 3698 / नित्यं मन्त्रे (6-1-210) / एतत्सूत्रं शक्यमकर्तुम् / 'जुष्टो दमूनाः' / 'षलेर आहुरपितम्' इत्यादेः पूर्वेणैव सिद्धः छन्दसि पाठस्य व्यवस्थिततया विपरीतापादनायोगात् / 'अर्पिताः षष्टिन चलाचलासः' इत्यत्रान्तोदात्तदर्शनाच्च // 3699 / युष्मदस्मदोर्डसि (6-1211) / आदिरुदात्तः स्यात् / 'न हि षस्तव नो मम' // 3700 / यि च (6-1-212) 'तुभ्यं हिन्वानः' / 'मह्यं वातः पवताम् // 3701 / यतोऽनावः (6-1-213) / यत्प्रत्ययान्तस्य द्वयच आदिरुदात्तः नावं विना / 'युञ्जन्त्य॑स्य॒ काम्यो' / कमेर्णिङन्तादचो यत् / 'अनावः' किम् / 'नवति नाव्यानाम् // 3702 / ईडवन्दवृशंसदुहां ण्यतः (6-1-214) / एषां ग्यदन्तानामादिरुदात्तः। 'ईडयो नूननरुत' / आजुह्वान ईडयो वन्यश्च' / 'श्रेष्टं नो धेहि वायम्' / 'उक्थमिन्द्राय शंस्यम्' // 3703 / विभाषा वण्विन्धानयोः (6-1-215) / आदिरुदात्तो वा / 'आग्नेयोवैवेणुः' ‘इन्धानो अग्निम् // 3704 / त्यागरागहासकुहश्वठकथानाम् (6.1.216) / आदिरुदात्तो वा / आद्यास्त्रयो घअन्ताः / त्रयः पचाद्यजन्ताः // 3705 / For Private And Personal Use Only