________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 741 (1-2-39) / स्वरितात्परेषामनुदात्तानां संहितायामेकश्रुतिः स्यात् / 'इमं में गङ्गे यमुने सरस्वति' // 3669 / उदात्तस्वरितपरस्य सन्नतरः (1.2.40) / उदात्तखरितौ परौ यस्मात्तस्यानुदात्तस्यानुदात्ततरः स्यात् / 'सरस्वति शुद्रि' / 'व्यचक्षय॒त्स्वः' / 'तस्य परमानेडितम्' (सू 83) // 3670 / अनुदात्तं च (8-1-3) / द्विरुक्तस्य परं रूपमनुदात्तं स्यात् / 'दिवे दिवे' // इति साधारणस्वराः / 3671 / धातोः (6-1-162) / अन्त उदात्तः स्यात् / ‘गोपायत नः / 'असि सत्यः' // 3672 / स्वपादिहिंसामच्यनिटि (6-1-188) / स्वपादीनां हिंसेश्वानिव्यजादौ लसार्वधातुके परे आदिरुदात्तो वा स्यात् / स्वपादिरदाद्यन्तर्गणः / स्वपन्ति / श्वसन्ति / हिंसन्ति / पक्षे प्रत्ययस्वरेण मध्योदात्तता / 'डित्येवेष्यते'। नेह / स्वपानि / हिनसानि // 3673 / अभ्यस्तानामादिः (6-1-189) / अनिट्यजादौ लसार्वधातुके परे अभ्यस्तानामादिरुदात्तः / 'ये ददति प्रिया वसु' परत्वाच्चित्स्वरमयं बाधते / 'दधाना इन्द्रे' // 3674 / अनुदात्ते च (6-1-190) / अविद्यमानोदात्ते लसार्वधातुके परेऽभ्यस्तानामादिरुदात्तः / 'दधासि रत्नं द्रविणं च दाशुषे' // 3675 / भीहीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्व पिति (6-1-192) / भीप्रभृतीनामभ्यस्तानां पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदात्तं स्यात् / 'यो'ऽग्निहोत्रं जुहोति' / 'ममत्तु नः परिज्मा' / 'माता यट्टीरं दधनत्' जागर्षि त्वम् // 3676 / लिति (6-1-193) / प्रत्ययात्पूर्वमुदात्तम् / चिकीर्षकः // 3677 / आदिणमुल्यन्यतरस्याम् (6-1-194) / अभ्यस्तानामादिरुदात्तो वा णसुलि परे / लोलूयं लोलूयम् / पक्षे लित्स्वरः / / 3678 / अचः कर्तृयकि (6-1-195) / उपदेशेऽजन्तानां कर्तृयकि पर आदिरुदात्तो वा / लूयते केदारः स्वयमेव // 3679 / चड्यन्यतरस्याम् (6-1-218) / चङन्ते धातावुपोत्तममुदात्तं वा / ‘मा हि चीकरताम्' / धात्वकार उदात्तः / पक्षान्तरे चडुदात्तः // इति धातुस्वराः। 3680 / कर्षात्वतो घोऽन्त उदात्तः (6 1-159) / कर्षतेर्धातोराकारवतश्च धनन्तस्यान्त उदात्तः स्यात् / कर्षः / शपा निर्देशात्तुदादेराद्युदात्त एव / कर्षः / पाकः // 3681 / उञ्छादीनां च (6.1-160) / अन्त उदात्तः स्यात् / उञ्छादिषु युगशब्दो घान्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च / 'वैश्वानरः कुशिकेभिर्युगे युगे' / अन्यत्र 'योगे योगे तवस्तरम्' / भक्षशब्दो घअन्तः / 'गावः सोम॑स्य प्रथमस्यं भक्षः' / उत्तमशश्वत्तमावपि / 'उदुत्तमं वरुण' / 'शश्वत्तममीळते' // 3682 / चतुरः शसि (6-1-167) / चतुरोऽन्त उदात्तः शसि परे / 'चतुरः कल्पयन्तः' / अचि र:-' (सू 299) इति रादेशस्य पूर्वविधौ स्थानिवत्त्वान्नेह / चतस्रः पश्य' 'चतेरुरन्'। नित्त्वादाद्युदात्तता // 3683 / झल्युपोत्तमम् (6.1-180) / षट्त्रिचतुभ्यॊ या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं 1. नैतद्भाष्ये दृष्टम्-इति शेखरकृत् / For Private And Personal Use Only