________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 740 सिद्धान्तकौमुद्याम् 'अयमग्ने जरिता' / 'एतेनग्नेि ब्रह्मणा' / समर्थानुवृत्त्या वा सिद्धम् / 'पूर्वाङ्गवच्चेति वक्तव्यम्' (वा 1228) / आ ते पितर्मरुताम्' 'प्रति त्वा दुहितर्दिवः' / 'अव्ययानां न' (वा 1229) 'उच्चैरधीयान' / 'अव्ययीभावस्य त्विष्यते' / (वा 1230) 'उपाग्न्यधीयान' // 3657 / उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (8-2-4) / उदात्तस्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य स्वरितः स्यात् / अभ्यभि हि / स्वरितस्य यणः / खलप्व्याशा / अस्य स्वरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनिघातो न // 3658 / एकादेश उदात्तेनोदात्तः (8-2-5) / उदात्तेन सहैकादेश उदात्तः स्यात् / 'वोऽश्वाः' / 'क्कावरं मरुतः' // 3659 / स्वरितो वानुदात्ते पदादौ (8-2-6) / अनुदात्ते पदादौ पर उदात्तेन सहैकादेशः स्वरितो वा स्यात् , पक्षे पूर्वसूत्रेणोदात्तः / 'वी३दं ज्योतिर्हृदये' / 'अस्य श्लोको द्विवीयते'। व्यवस्थितविभाषात्वादिकारयोः स्वरितः / दीर्घप्रवेशे तूदात्तः / किं च 'एङ:पदान्तात्-' (सू 83) इति पूर्वरूपे स्वरित एव / तेऽवदन् / 'सो ३यमाात्' / उक्तं च प्रातिशाख्ये--'इकारयोश्च प्रश्लेषे क्षप्राभिनिहतेषु च' इति // 3660 / उदात्तादनुदात्तस्य स्वरितः (8-4-66) / उदात्तात्परस्यानुदात्तस्य स्वरितः स्यात् / 'अग्निमीळे' / अस्याप्यसिद्धत्वाच्छेषनिघातो न / 'तमीशानसः' // 3661 / नोदात्तस्वरितोदयमगार्यकाश्यपगालवानाम् (8-4-67) / उदात्तपरः स्वरितपरश्चानुदात्तः स्वरितो न स्यात् / गार्यादिमते तु स्यादेव / 'प्र य आरुः' / 'वोऽश्वाः' क्वाभीशवः' // 3662 / एकश्रुति दूरात्सम्बुद्धौ (1-2-33) / दूरात्संबोधने वाक्यमेकश्रुतिः स्यात् / स्वर्यापवादः / 'आगच्छ भो माणवक' // 3663 / यज्ञकर्मण्यजपन्यूडसामसु (1-2-34) / यज्ञक्रियायां मन्त्रे एकश्रुतिः स्याजपादीन्वर्जयित्वा / 'अग्निमूर्धा दिवः ककुत्' / 'यज्ञ-' इति किम् / स्वाध्यायकाले खर्यमेव / 'अजप-' इति किम् / माग्ने वा विहवेवस्तु' / जपो नाम उपांशुप्रयोगः / यथा जले निमनस्य / न्यूङ्खा नाम षोडश ओकाराः। गीतिषु सामाख्या // 3664 / उच्चैस्तरां वा वषट्कारः (1-2-35) / यज्ञकर्मणि वौषट्छब्द उच्चैस्तरां वा स्यादेकश्रुतिर्वा / सोमस्याग्नेवीही ३वौषट् // 3665 / विभाषा छन्दसि (1-2-36) / छन्दसि विभाषा एकश्रुतिः स्यात् / व्यवस्थितविभाषेयं / संहितायां त्रैस्वर्यम् / ब्राह्मणे एकश्रुतिर्ब चानाम् / अन्येषामपि यथासंप्रदायं व्यवस्था // 3666 / न सुब्रह्मण्यायां स्वरितस्य तूदात्तः (1.2-37) / सुब्रह्मण्याख्ये निगदे 'यज्ञकर्मणि-' (सू 3663) इति ‘विभाषा छन्दसि' (सू 3665) इति च प्राप्ता एकश्रुतिर्न स्यात्वरितस्योदात्तश्च स्यात् / सुब्रह्मण्यो३म् / सुब्रह्मणि साधुरिति यत् / न च 'एकादेश उदात्तेनोदात्तः' (सू 3658) इति सिद्धे पुनरत्रेदमुदात्तविधानं व्यर्थमिति वाच्यम् / तत्रानुदात्त इत्यस्यानुवृत्तेः / 'असावित्यन्तः' (वा 651) / तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात् / गार्यो यजते / नित्वात्प्राप्त आयुदात्तोऽनेन बाध्यते / 'अमुध्येत्यन्तः' (वा 652) / षष्ठ्यन्तस्यापि प्राग्वत् / दाक्षेः पिता यजते / 'स्यान्तस्योपोत्तमं च' (वा 653) / चादन्तः / तेन द्वावुदात्तौ / गाय॑स्य पिता यजते / वा नामधेयस्य (वा 354) / स्यान्तस्य नामधेयस्य उपोत्तममुदात्तं वा स्यात् / देवदत्तस्य पिता यजते // 3667 / देवब्रह्मणोरनुदात्तः (1-2-38) / अनयोः स्वरितखानुदात्तः स्यात्सुब्रह्मण्यायाम् / 'देवा ब्रह्माण आगच्छत' // 3668 / खरितासहितायामनुदात्तानाम् For Private And Personal Use Only