________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीरस्तु // अथ स्वरप्रकरणम् / 3650 / अनुदात्तं पदमेकवर्जम् (6-1-158) / परिभाषेयम् स्वरविधिविषया। यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा शेषं तत्पदमनुदात्ताच्कं स्यात् / 'गोपायतै नः' / अत्र ‘सनाद्यन्ताः-' (सू 2304) इति धातुत्वे धातुस्वरेण यकार:कार उदात्तः शिष्टमनुदात्तम् / 'सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम्'। (वा 3730) तेनोक्तोदाहरणे गुपेर्धातुस्वर आयस्य प्रत्ययस्वरश्च न शिष्यते / 'अन्यत्र' इति किम् / 'यज्ञं यज्ञमभिवृद्धे गृणीतः' / अत्र सति शिष्टोऽपि 'ना' इत्यत्र स्वरो न शिष्यते किंतु तस एव // 3651 / अनुदात्तस्य च यत्रोदात्तलोपः / (6-1-161) / यस्मिन्ननुदात्ते पर उदात्तो लुप्यते तस्योदात्तः स्यात् / 'देवीं वाचम्' / अत्र डीबुदात्तः // 3652 / चौ (6-1-222) / लुप्ताकारेऽञ्चतौ परे पूर्वस्यान्तोदात्तः स्यात् / उदात्तनिवृत्तिस्वरापवादः / 'देवदीची नयथ देवयन्तः / 'अतद्धित इति वाच्यम' (वा 3789) / दाधीचः। माधचः। प्रत्ययस्वर एवात्र // 3653 / आमन्त्रितस्य च (6-1-198) / आमन्त्रितविभक्त्यन्तस्यादिरुदात्तः स्यात् / 'अग्न इन्द्र वरुण मित्र दे॒वाः' // 3654 / आमन्त्रितस्य च (8-1-19) पदात्परस्यापादादिस्थितस्यामन्त्रितस्य सर्वस्यानुदात्तः स्यात् / प्रागुक्तस्य षाष्ठस्यापवादोऽयमाष्टमिकः / ‘इमं में गङ्गे यमुने सरस्वति' / 'अपादादौ' किम् / 'शुतुद्रि स्तोमम्' / 'आमन्त्रितं पूर्वमविद्यमानवत्' (सू 412) / 'अग्न इन्द्र' अत्रेन्द्रादीनां निघातो न, पूर्वस्याविद्यमानत्वेन पदात्परत्वाभावात् / 'नामन्त्रिते समानाधिकरणे सामान्यवचनम् ' (सू 413) / समानाधिकरण आमन्त्रिते परे विशेष्यं पूर्वमविद्यमानवन्न / 'अग्ने तेजस्विन्' / अग्ने त्रातः' / सामान्यवचनं किम् / पर्यायेषु मा भूत् / 'अन्य देवि सरस्वति' // 3655 / सामान्यवचनं विभाषितं विशेषवचने (8-1-74) / अत्र भाष्यकृता बहुवचनमिति पूरितम् / सामान्यवचनमिति च पूर्वसूत्रे योजितम् / आमन्त्रितान्ते विशेषणे परे पूर्व बहुवचनान्तमविद्यमानवद्वा / 'देवी': षळुर्वीरुरु नः कृणोत' / अत्र देवीनां विशेषणं षडिति / 'देवाः शरण्याः' / इह द्वितीयस्य निघातो वैकल्पिकः // 3656 / सुबामन्त्रिते पराङ्गवत्स्वरे (2-1-2) / सुबन्तमामन्त्रिते परे परस्याङ्गवत्स्यात्स्वरे कर्तव्ये / 'द्रवत्पाणी शुभस्पती' / शुभ इति शुभेः क्विबन्तात् षष्ट्यन्तम् / तस्य परशरीरानुप्रवेशे षाष्टिकमामन्त्रितायुदात्तत्वम् / न चाष्टमिको निघातः शङ्कयः / पूर्वामन्त्रितस्याविद्यमानत्वेन पादादित्वात् / यत्त दिवो दुहितर्मर्तृभोजनम् / इह दिवःशब्दस्याष्टमिको निघातः / परशुना वृश्चन्' / 'षष्ठ्यामन्त्रितकारकवचनम् ' (वा 1223) / षष्ठ्यन्तमामन्त्रितान्तं प्रति यत्कारकं तद्वाचकं चेति परिगणनं कर्तव्यमित्यर्थः / तेनेह न / For Private And Personal Use Only