________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 738 सिद्धान्तकौमुद्याम् रुर्वा / 'भुवस्तस्य स्वतवाँ पायुरग्ने' // 3634 / छन्दसि वाप्रामेडितयोः (8-3-49) / विसर्गस्य सो वा स्यात्कुप्वोः प्रशब्दमानेडितं च वर्जयित्वा / 'अग्ने त्रातर्ऋतस्कविः' / 'गिरिन विश्वतस्पृथुः' / नेह / 'वसुनः पूर्व्यः पतिः' / 'अप्र-' इत्यादि किम् / 'अग्निः प्र विद्वान्' / 'पुरुषः पुरुषः' // 3635 / कःकरत्करतिकृधिकृतेष्वनदितेः (8-3-50) / विसर्गस्य सः स्यात् / 'प्रदिवो अपस्कः' / 'यथा नो वस्यसस्करत्' / 'सुपे शस्करति'। 'उरुणस्कृधि' / 'सोमं न चारुं मघवत्सु नस्कृतम्' / 'अनदितेः' इति किम् / 'यथा नो अदितिः करत् // 3636 / पञ्चम्याः परावध्यर्थे (8-3-51) / पञ्चमीविसर्गस्य सः स्यादुपरिभावार्थे परिशब्दे परतः / ‘दिवस्परिप्रथमं जज्ञे' / 'अध्यर्थे ' किम् / 'दिवस्पृथिव्याः पर्योजः' // 3637 / पातौ च बहुलम् (8-3-52) / पञ्चम्या इत्येव / 'सूर्यो नो दिवस्पातु' // 3638 / षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु (8-3-53) / ‘वाचस्पतिं विश्वकर्माणम्' / 'दिवस्पुत्राय सूर्याय'। 'दिवस्पृष्टं भन्दमानः' / 'तमसस्पारमस्य' / 'पारिवीत इळस्पदे' / 'दिवस्पयो दिधिषाणाः' / रायस्पोषं यजमानेषु' // 3639 / इडाया वा (8-3-54) पतिपुत्रादिपु परेषु / इळायास्पुत्रःइळायाः पुत्रः / इळायास्पदे-इळायाःपदे / 'निसस्तपतावनासेवने' (सू 2403) / निसः सकारस्य मूर्धन्यः स्यात् / ‘निष्टप्तं रक्षो निष्टप्ता अरातयः' / 'अनासेवने' किम् / निस्तपति। पुनःपुनस्तपतीत्यर्थः // 3640 / युष्मत्तत्ततक्षुष्वन्तःपादम् (8-3-103) / पादमध्यस्थस्य सस्य मूर्धन्यः स्यात्तकारादिष्वेषु परेषु / युष्मदादेशाः त्वंत्वातेतवाः / 'त्रिभिष्टुं देव सवितः' / 'तेभिष्वा आभिष्टे' / 'अप्स्वग्न सधिष्टव' / 'अग्निष्टद्विश्वम्' / 'द्यावापृथिवी निष्टतक्षुः / 'अन्तःपादन' किम् / तदग्निस्तदर्यमा' / 'यन्म आत्मनो मिन्दाभूदग्निस्तत्पुनराहार्जातवेदा विचर्षणिः' / अत्राग्निरिति पूर्वपादस्यान्तो न तु मध्यः // 3641 यजुष्येकेषाम् (8-3-104) युष्मत्तत्ततक्षुषु परतः सस्य मूर्धन्यो वा / अर्चिभिष्टम् / अमिष्टे अग्रम् / अर्चिभिष्टतक्षुः / पक्षे अर्चिभिस्त्वमित्यादि // 3642 / स्तुतस्तोमयोश्छन्दसि (8-3-105) / नृभिष्टुतस्य-नृभिः स्तुतस्य / गोष्टोमम्-गोस्तोमम् / पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् // 3643 / पूर्वपदात् (8-3-106) / पूर्वपदस्थानिमित्तात्परस्य सस्य षो वा / यदिन्द्रानी दिवि ष्ठः'। 'युवं हि स्थः स्वर्पती // 3644 / सुञः (8-3-107) / पूर्वपदस्थानिमित्तात्परस्य सुजो निपातस्य सस्य षः / 'ऊर्ध्व ऊ षु णः' / 'अभीषु णः' // 3645 / सनोतेरनः (8-3-108) / 'गोषा इन्दो नृषा असि' / 'अनः किम् / गोसनिः // 3646 / सहेः पृतनर्ताभ्यां च (8-3-109) / पृतनाषाहम् / ऋताषाहम् / चात् / ऋतीषाहम् // 3647 / निव्यभिभ्योऽव्यवाये वा छन्दसि (8-3-119) / सस्य मूर्धन्यः / न्यषीदत्-न्यसीदत् / व्यषीदत्-व्यसीदत् / अभ्यष्टौत्अभ्यस्तोत् // 3648 (8-4-25) / छन्दस्य॒दवग्रहात् / ऋकारान्तादवग्रहात्परस्य नस्य णः / नृमणाः / पितृयाणम् // 3649 / नश्च धातुस्थोरुषुभ्यः / (8-4-25) / धातुस्थात् / 'अग्ने रक्षा णः' / 'शिक्षा णो अस्मिन् ' / 'उरु णस्कृधि'। 'अभीषु णः' / 'मो षु णः॥ इत्यष्टमोऽध्यायः। इति वैदिकप्रकरणम् / For Private And Personal Use Only