________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / 737 अभिरूपक शोभनोऽसि / कोपे / अविनीतक३ अविनीतक इदानीं ज्ञास्यसि जाल्म / कुत्सने / शाक्तीक३ शाक्तीक रिक्ता ते शक्तिः // 3623 / क्षियाशीःप्रेषेषु तिङाकासम् (8-2-104) / आकाङ्क्षस्य तिङन्तस्य टेः स्वरितः प्लुतः स्यात् / आचारभेदे / स्वयं ह रथेन याति३ / उपाध्यायं पदातिं गमयति / प्रार्थनायाम् / पुत्रांश्च लप्सीष्ट३ धनं च तात / व्यापारणे / कटं कुरु३ प्रामं गच्छ / 'आकाङ्कम् ' किम् / दीर्घायुरसि अग्नीदग्नीन्विहर // 3624 / अनन्त्यस्यापि प्रश्नाख्यानयोः (8-2-105) / अनन्त्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुत एतयोः / प्रश्ने / अगम३ : पूर्वा३ न्यामा३ न् / सर्वपदानामयम् / आख्याने / अगम ३म् पूर्वा३ न्यामा३ न् // 3625 / प्लुतावैच इदुतौ (8-2-106) / दूराद्भूतादिषु प्लुतो विहितः तत्रैवैचः प्लुतप्रसङ्गे तदवयवाविदुतौ प्लवेते / ऐ४ तिकायन / औ४ पगव / चतुर्मात्रावतचौ सम्पद्यते // 3626 / एचोऽप्रगृह्यस्यादूराद्भूते पूर्वस्यास्यादुत्तरस्येदुतौ (8-2-107) / अप्रगृह्यस्यैचोऽदूराद्भूते प्लुतविषये पूर्वखार्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्धस्य इदुतौ स्तः / 'प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्वेव' / (वा 4888) प्रश्नान्ते / अगम३ : पूर्वा३ न्यामा३ न् / अग्निभूत 3 इ / अभिपूजिते / भद्रं करोषि पट 3 उ / विचार्यमाणे / होतव्यं दीक्षितस्य गृहा३इ / प्रत्यभिवादे / आयुष्मानेधि अग्निभूत३३ / याज्यान्ते / स्तोमैविधेमामय ३इ / 'परिगणनम् ' किम् / विष्णुभूते३ घातयिष्यामि त्वाम् / अदूराद्भूत इति न वक्तव्यम् / पदान्तग्रहणं तु कर्तव्यम् / इह मा भूत् / भद्रं करोषि गौरिति / 'अप्रगृह्यस्य' किम् / शोभने माले 3 / ‘आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः' / (वा 4889) / अना३ इ पत्नी वः // 3627 / तयोविचि संहितायाम् (8-2-108) / इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् / अन३ याशा / पट३ वाशा / अग्न३ यिन्द्रम् / पट 3 वुदकम् / 'अचि' किम् / अना३ वरुणौ / 'संहितायाम् ' किम् / अन३ इ इन्द्रः / संहितायामित्यद्ध्यायसमाप्तेरधिकारः / इदुतोरसिद्धत्वादयमारम्भः सवर्णदीर्घत्वस्य शाकलस्य च निवृत्त्यर्थः / यवयोरसिद्धत्वात् 'उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (सू 3657) इत्यस्य बाधनार्थो वा // 3628 / मतुवसो रु सम्बुद्धौ छन्दसि (8-3-1) / रु इत्यविभक्तिको निर्देशः / मत्वन्तस्य वस्वन्तस्य च रुः स्यात् / 'अलोऽन्त्यस्य' (सू 42) इति परिभाषया नकारस्य / ‘इन्द्र मरुत्व इह पाहि सोमम्' / 'हरिवो मे दिनं त्वा' / 'छन्दसीरः' (सू 3600) इति वत्वम् // 3629 / दाश्वान्साह्वान्मीवांश्च (6-1-12) / एते क्वस्वन्ता निपात्यन्ते / 'मीदस्तोकाय तनयाय' / 'वन उपसङ्ख्यानम् ' (वा 4890) / क्वनिब्वनिपोः सामान्यग्रहणम् / अनुबन्धपरिभाषा तु नोपतिष्ठते / अनुबन्धस्येहानिर्देशात् / 'यस्त्वायन्तं वसुना प्रातरित्वः' / इणः क्वनिप् // 3630 / उभयथर्बु (8-3-8) / अम्परे छवि नकारस्य सर्वा / पशूस्तांश्चके / 3631 / दीर्घादटि समानपादे (8-3-9) / दीर्घानकारस्य रुर्वा स्यादटि तौ चेन्नाटौ एकपादस्थौ स्याताम् / 'देवाँ अच्छा सुमती' / 'महाँ इन्द्रो य ओजसा' / उभयथेत्यनुवृत्तेर्नेह / 'आदित्यान्याचिषामहे' // 3632 / आतोऽटि नित्यम् (8-3-3) / अटि परतो रोः पूर्वस्यातः स्थाने नित्यमनुनासिकः / 'महाँ इन्द्रः' / तैत्तिरीयास्तु अनुस्वारमधीयते / तत्र छान्दसो व्यत्यय इति प्राञ्चः / एवं च सूत्रस्य फलं चिन्त्यम् // 3633 / स्वतवान्पायौ (8-3-11) / 93 For Private And Personal Use Only