________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् इति-भुवरिति // 3606 / ओमभ्यादाने (8-2.87) / ओंशब्दस्य प्लुतः स्यादारम्भे / 'ओ३म् अग्निमीळे पुरोहितम्'। 'अभ्यादान' किम् / ‘ओमित्येकाक्षरं ब्रह्म' // 3607 / ये यज्ञकर्मणि (8-2-88) / ये३यजामहे / 'यज्ञ-' इति किम् / ये यजामहे // 3608 / प्रणवष्टेः (8 2.89) / यज्ञकर्मणि टेरोमित्यादेशः स्यात् / 'अपां रेतांसि जिन्वतो३म्' 'टेः' किम् / हलन्तेऽन्यस्य मा भूत् // 3609 / याज्यान्तः (8-2-90) / ये याज्यान्ता मन्त्रास्तेषामन्यस्य टेः प्लुतो यज्ञकर्मणि / 'जिह्वामग्ने चकृषे हव्यवाह३म्' / 'अन्तः' किम् / 'याज्यानामृचां वाक्यसमुदायरूपाणां प्रतिवाक्यं टे: स्यात् / सर्वान्त्यस्य चेष्यते // 3610 / ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः (8 291) / एषामादेः प्लुतो यज्ञकर्मणि / 'अग्नयेऽनु३हि' 'अग्नये गोमयानि प्रेक्ष्य' / 'अस्तुश्रौषट्' / 'सोमस्याग्न वीही वौ ३षट्' / 'अग्निमा ३वह ' // 3611 / अग्नीत्प्रेषणे परस्य च (8-2-92) / अग्नीधः प्रेषण आदेः प्लुतस्तस्मात्परस्य च / 'ओ३श्रा३वय' / नेह / 'अग्नीदग्नीन्विहर' / 'बर्हिस्तृणीहि ' // 3612 / विभाषा पृष्टप्रतिवचने हेः (8-2-93) / प्लुतः / अकार्षीः कटम् / अक.र्षे ही३ / अकार्षे हि / 'पृष्ट इति किम् / 'कटं करिष्यति हि' / 'हेः' किम् / करोमि ननु / 3613 / निगृह्यानुयोगे च (8 2.84) / अत्र यद्वाक्यं तस्य टेः प्लुतो वा। 'अद्यामावास्येत्यात्थ३' / अमावास्येत्येवंवादिनं युक्त्या स्वमसात्प्र. च्याव्य एवमनुयुज्यते // 3614 / भामेडितं भर्त्सने (8 295) / 'दस्योदस्यो३ घातयिष्यामि त्वाम्' / आमेडितग्रहणं द्विरुक्तोपलक्षणम् / 'चौर चौर३ // 3615 / अङ्गयुक्तं तिडाकाङ्क्षम् (8-2.96) / अङ्गेत्यनेन युक्तं तिङन्तं प्लवते / 'अङ्गकूज 3 इदानीं ज्ञास्यति जाल्म'। 'तिङ्' किम् / 'अङ्ग देवदत्त मिथ्या वदसि' / 'आकाङ्क्षम्' किम् / अङ्ग पच'। नैतदपरमाकाङ्क्षति / भर्त्सन इत्येव / 'अङ्गाधीष्व भक्तं तव दास्यामि' // 3616 / विचार्यमाणानाम् (8.297) / वाक्यानां टेः प्लुतः / ‘होतव्यं दीक्षितस्य गृहा३३' / 'न होतव्य३मिति' / होतव्यं न होतव्यमिति विचार्यते / प्रमाणैर्वस्तुतत्वपरीक्षणं विचारः // 3617 / पूर्व तु भाषायाम् (8-2-98) / विचार्यमाणानां पूर्वमेव प्लवते / 'अहिर्नु३ रज्जुर्नु' / प्रयोगापेक्षत्वं पूर्वत्वम् / इह भाषाग्रहणात्पूर्वयोगश्छन्दसीति ज्ञायते // 3618 / प्रतिश्रवणे च / (82.99) / वाक्यस्य टेः प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्य च / 'गां मे देहि भो३' / 'हन्त ते ददामि३' 'नित्यः शब्दो भवितुमर्हति३' / 'दत्त किमात्थ' // 3619 / अनुदात्तं प्रश्नान्ताभिपूजितयोः (8-2-100) / अनुदात्तः प्लुतः स्यात् / दूराद्भूतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधीयते / अग्निभूत ३इ / पट ३उ / 'अग्निभूते' ‘पटो' एतयोः प्रश्नान्ते टेरनुदात्तः प्लुतः / शोभनः खल्वसि माणवक३ // 3620 / चिदिति चोपमार्थे प्रयुज्यमाने (8-2.101) / वाक्यस्य टेरनुदात्तः प्लुतः / 'अग्निचिद्भाया३त्' / अग्निरिव भायात् / 'उपमार्थे' किम् / कथंचिदाहुः / 'प्रयुज्यमाने' किम् / अग्निर्माणवको भायात् // 3621 / उपरिस्विदासीदिति च (82.102) / टेः प्लुतोऽनुदात्तः स्यात् / 'उपरि स्विदासी३त्' / अधः स्विदासी३त्' इत्यत्र तु 'विचार्यमाणानाम्' (सू 3616) इत्युदात्तः प्लुतः // 3622 / स्वरितमामेडिते. ऽसूयासंमतिकोपकुत्सनेषु (8.2-103) / स्वरितः प्लुतः स्यादामेडिते परेऽसूयादौ गम्ये / असयायाम् / अभिरूपक 3 अभिरूपक रिकं ते आभिरूप्यम् / संमतौ / अभिरूपक३ For Private And Personal Use Only