________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / 735 lilililililili येषां तैः खतवद्भिः / 'समुषद्भिरजायथाः' / 'मिथुनेऽसिः' / ‘वसेः किच्च' इत्यसिप्रत्यय इति हरदत्तः / पश्चपादीरीत्या तु 'उषः कित्' इति प्राग्व्याख्यातम् / 'न कवतेर्यडि' (सू 2641) / 3595 / कृषेश्छन्दसि (7-1-64) / यङयभ्यासस्य चुत्वं न / करीकृष्यते / 3596 / दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलापनीफणसंसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवजन्मम॑ज्यागनीगन्तीति च (7-4-65) / एतेऽष्टादश निपात्यन्ते / आद्यास्त्रयो धृङो धारयतेर्वा / भवतेर्यलुगन्तस्य गुणाभावः / तेन भासायां गुणो लभ्यते / तिजेर्यङ्लुगन्तात्तङ् / इयर्तेर्लटि हलादिःशेषापवादो रेफस्य लत्वमित्वाभावश्च निपात्यते / 'अलर्षियुध्म खजकृत्पुरन्दरः' / सिपा निर्देशो न तन्त्रम् / 'अलर्ति दक्ष उत' / फणतेरापूर्वस्य यङ्लुगन्तस्य शतर्यभ्यासस्य नांगागमो निपात्यते / 'अन्वापनीफणत्' / स्यन्देः संपूर्वस्य यङ्लुकि शतर्यभ्यासस्य निक् / धातुसकारस्य षत्वम् / करोतेयङलुगन्तस्याभ्यासस्य चुत्वाभावः / ‘करिकत्' / क्रन्देलुंडि च्लेरङ् द्विवचनमभ्यासस्य चुत्वाभावो निगागमश्च / 'कनिकदज्जनुष-' / अक्रन्दीदित्यर्थः / बिभर्तेरभ्यासस्य जश्त्वाभावः / 'वि यो भरिभ्रदोषधीषु' / ध्वरतेर्यलुगन्तस्य शतर्यभ्यासस्य विगागमो धातोर्ककारलोपश्च / 'दविध्वतो रश्मयः सूर्यस्य' / युतेर्य ङ्लुगन्तस्य शतरि अभ्यासस्य संप्रसारणाभावोऽत्त्वं विगागमश्च / 'दविद्यतद्दीद्यच्छोशुचानः' / तरतेः शतरि श्लावभ्यासस्य रिगागमः / 'सहोर्जा तरित्रतः' ।सृपेः शतरि श्लौ द्वितीयैकवचने रीगागमोऽभ्यासस्य / वृजेः शतरि श्लावभ्यासस्य रीक् / मृजेलिटि णलभ्यासस्य रुक धातोश्च युक / गमेराङ्पूर्वस्य लटि श्लावभ्यासस्य चुत्वाभावो नीगागमश्च / 'वक्ष्यन्ती वेदा गनीगन्ति कर्णम्' // 3597 / ससूवेति निगमे (7-4-74) / सूतेलिटि परस्मैपदं वुगागमोऽभ्यासस्य चात्वं निपात्यते / ‘गृष्टिः ससूव स्थविरम्' / सुषुव इति भाषायाम् // 3598 / बहुलं छन्दसि (7-4-78) / अभ्यासस्येकारः स्याच्छन्दसि / 'पूर्ण विवष्टि / विशेरेतद्रूपम् // इति सप्तमोऽध्यायः। 3599 / प्रसमुपोदः पादपूरणे (8-1-6) / एषां द्वे स्तः पादपूरणे / 'प्रप्रायममिः' / 'संसमिावसे' / 'उपोप मे परामृश'। 'किं नोदुदु हर्षसे' // 3600 / छन्दसीरः (8-2-15) / इवर्णान्ताद्रेफान्ताच्च परस्य मतोर्मस्य वः स्यात् / ‘हरिवते हर्यश्वाय' / गीर्वान् // 3601 / अनो नुट् (8-2-16) / अन्नन्तान्मतोर्नुट् स्यात् / ‘अक्षण्वतः कर्णवन्तः / 'अस्थन्वन्तं यदनस्था बिभर्ति' // 3602 / नाद्धस्य (8-2-17) / नान्तात्परस्य घस्य नुट् / सूपथिन्तरः' / 'भूरिदान्वस्तुड्वाच्यः' (वा 4796) / 'भूरिदावत्तरो जनः' / 'ईद्रथिनः' (वा 4795 / 'रथीतरः' / रथीतमं रथीनाम्' // 3603 / नसत्तनिषत्तानुत्तप्र. तूर्तसूर्तगूर्तानि च्छन्दसि (8-2-61) / सदेपूर्वान्निपूर्वाञ्च निष्ठाया नत्वाभावो निपात्यते / 'नसत्तमनसा' 'निषत्तमस्य चरतः' / असन्नं निषण्णमिति प्राप्ते / उन्देर्नपूर्वस्यानुत्तम् / प्रतूर्तमिति त्वरतेः। तुर्वीत्यस्य वा। सूर्तमिति 'सृ' इत्यस्य / गूर्त मिति 'गूरी' इत्यस्य // 3604 / अन्नरूधरवरित्युभयथा छन्दसि (8-2-70) / रुर्वा रेफो वा / अम्न एव-अम्नरेव / ऊध एव-ऊधरेव / अव एव-अवरेव // 3605 / भुवश्च महाव्याहृतेः / (8-2-71) / भुव For Private And Personal Use Only