________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् 'हिरण्यवर्णाः शुचयः पावकाः' // 3584 / घोर्लोपो लेटि वा। (7-3.70) / दधद्रत्नानि दाशुषे' / 'सोमो ददद्गन्धर्वाय' / 'यदग्निरमये ददात्' // 3585 / मीनातेर्निगमे (7 3-81) शिति ह्रस्वः / 'प्रमिनन्ति व्रतानि' / लोके प्रमीणाति / 'अस्तिसिचोऽपृक्त' (सू 2225) // 3586 / बहुलं छन्दसि (7-3-97) / 'सर्वमा इदम्'। (अस्तेर्लङ् तिप् ईडभाव अपृक्तत्वाद्धल्ङयादिलोपः / रुत्वविसौं / संहितायां तु 'भाभगो-' (सू 167) / इति यत्वम् / 'लोपः शाकल्यस्य' (सू 67) इति यलोपः / ) गाभिरक्षाः / सिच इडभावश्छान्दमः / अट / शेषं पूर्ववत् / ‘ह्रस्वस्य गुणः' (सू 242) / 'जसि च' (सू 241) / 'जसादिषु छन्दसि वा / वचनं प्राङ् णौ चङयुपधायाः' (वा 4596) / 'अथा शतक्रत्वो यूयम्' / शतक्रतवः / ‘पश्वे नृभ्यो यथा गवे' / पशवे / 'नाभ्यस्तस्याचि-' (सू 2503) इति निषेधे ‘बहुलं छन्दसीति वक्तव्यम्' (वा 4586) / 'आनुषग्जुजोषत् // 3587 / नियं छन्दसि (7-4-8) / छन्दसि विषये णौ चङ्युपधाया ऋवर्णस्य ऋनित्यम् / अवीवृधत् // 3588 / न छन्दस्यपुत्रस्य (7-4-35) / पुत्रभिन्नस्यादन्तस्य क्यचीत्वदीघौ न / मित्रयुः / 'क्याच्छन्दसि' (सू 3150) इति उः / 'अपुत्रस्य' किम् / 'पुत्रीयन्तः' सुदानवः / 'अपुत्रादीनामिति वाच्यम्' (वा 4616) / ‘जनीयन्तोऽन्वप्रवः' / जनमिच्छन्त इत्यर्थः // 3589 / दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति (7 4-36) / एते क्यचि निपात्यन्ते / भाषायां तु उप्रत्ययाभावादृष्टीयति / द्रविणीयति / वृषीयति / रिष्टीयति // 3590 / अश्वाघस्यात् (7-4-37) / 'अश्व' 'अघ' एतयोः क्यच्यात्स्याच्छन्दसि / 'अश्वायन्तो मघवन्' / 'मा त्वा वृका अघायवः' / 'न च्छन्दसि-' (सू 3588) इति निषेधो नेत्त्वमात्रस्य / किंतु दीर्घस्यापीति / अत्रेदमेव सूत्रं ज्ञापकम् // 3591 / देवसुनयोर्यजुषि काठके (7 4-38) / अनयोः क्यचि आत्स्याद्यजुषि कठशाखायाम् / 'देवायन्ता यजमानाः' / 'सुम्नायन्तो हवामहे' / इह यजुःशब्दो न मन्त्रमात्रपरः किंतु वेदोपलक्षकः / तेन ऋगात्मकेऽपि मन्त्रे यजुर्वेदस्थे भवति / किं च ऋग्वेदेऽपि भवति / सचेन्मन्त्रः यजुषि कठशाखायां दृष्टः / 'यजुषि' इति किम् / 'देवां जिगाति सुम्नयुः' / बचानामप्यस्ति कठशाखा ततो भवति प्रत्युदाहरणम् इति हरदत्तः // 3592 / कन्यध्वरपृतन्स्यर्चि लोपः (7-4-39) / 'कवि' 'अध्वर' 'पृतना' एषामन्त्यस्य लोप: स्यात्क्यचि परे ऋचि विषये / ‘स पूर्वया निविदा कव्यतायोः' / 'अध्वर्यु वा मधुपाणिम्'। 'दमयन्तं पृतन्युम्' / दधातेर्हिः' (सू 3076) / 'जहातेश्च कि' (सू 3331) // 3593 / विभाषा छन्दसि (7-4-44) / हित्वा शरीरम्' हात्वा वा // 3594 / सुधितवसुधितनेमधितधिष्वाधिषीय च (7-4.45) / 'सु' 'वसु' 'नेम' एतत्पूर्वस्य दधातेः तप्रत्यये इत्त्वं निपात्यते / 'गर्भ माता सुधितं वक्षणासु' / वसुधितमग्नौ / नेमधिता न पौस्या / ‘क्तिन्यपि दृश्यते' / 'उत श्वेतं वसुधितिं निरेके' / 'धिष्व वज्र दक्षिण इन्द्र हस्ते' / धत्स्वेति प्राप्ते / 'सुरेता रेतो धिषीय' आशीर्लिङ् / इट् / 'इटोऽत्' (सू 2257) धासीयेति प्राप्ते / 'अपो मि' (सू 442) / 'मासश्छन्दसीति वक्तव्यम्' (वा 4633) / माद्धि-शरद्धिः-खवः / खतवसोरुषसश्चेष्यते / (वा 4634) / स्ववद्भिः। अवतेरसुन् / शोभनम् अत्रो येषां ते स्ववसः तैः / 'तु' इति सौत्रो धातुस्तस्मादसुन् / स्वं तवो For Private And Personal Use Only