________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / निपात्यते / 'स्विन्नः स्नात्वी मलादिव' / 'पीत्वी सोमस्य वावृधे' / स्नात्वा पीत्वेति प्राप्ते // 3572 / आजसेरसुक् (7-1-50) / अवर्णान्तादङ्गात्परस्य जसोऽसुक् स्यात् / देवासः / ब्राह्मणासः // 3573 / श्रीग्रामण्योश्छन्दसि (7-1-56) / आमो नुट् / श्रीणामुदारो धरुणो रयीणाम्' / 'सूत ग्रामणीनाम् ' // 3574 / गोः पादान्ते (7-1-57) / 'विद्मा हि त्वा गोपति शूर गोनाम्' / 'पादान्ते' किम् / ‘गवां शता पृक्षयामेषु' / पादान्तेऽपि क्वचिन्न / छन्दसि सर्वेषां वैकल्पिकत्वात् / 'विराजं गोपतिं गवाम्' // 3575 / छन्दस्यपि दृश्यते (7-1-76) / अस्थ्यादीनामनङ् / 'इन्द्रो दधीचो अस्थभिः' // 3576 / ई च द्विवचने (7-1-77) / अस्थ्यादीनामित्येव / ‘अक्षीभ्यां ते नासिकाभ्याम् // 3577 / दृक्स्ववःस्वतवसां छन्दसि (7-1-83) / एषां नुम्स्यात्सौ / 'कीदृङिन्द्रः' / स्ववान् / स्वतवान् / 'उदोष्ठ्यपूर्वस्य' (सू 2494) // 3578 / बहुलं छन्दसि (7-1-103) / ततुरिः // 3579 / हू हरेश्छन्दसि (7-2-31) / हरेनिष्ठायां 'ह' आदेशः स्यात् / 'अहतमास हविर्धानम् // 3580 / अपरिवृताश्च (7-232) / पूर्वेण प्राप्तस्यादेशस्याभावो निपात्यते / 'अपरिवृताः सनुयाम वाजम्' // 3581 / सोमे हरितः (7-2-33) / इड्गुणौ निपात्येते / ‘मा नः सोमो ह्वरितः' // 3582 / ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ता विशस्तृशंस्तुशास्तृतस्तृतरूतृवस्तृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिवमित्यमितीति च (7-2-34) / अष्टादश निपात्यन्ते / तत्र 'प्रसु' 'स्कभु' 'स्तभु' एषामुदित्त्वान्निष्ठायामिटप्रतिषेधे प्राप्त इण्निपात्यते / 'युवं शचीभिर्ग्रसिताममुञ्चतम्' / 'विष्कभिते अजरे' / 'येन स्वः स्तभितम्' / 'सत्येनोत्तभिता भूमिः' / स्तभितेत्येव सिद्धे उत्पूर्वस्य पुनर्निपातनमन्योपसर्गभूतस्य मा भूदिति / 'चते याचने' / 'कस गतौ' / आभ्यां तस्येडभावः / 'चत्ता इतश्चत्तामुतः' / त्रिधा ह श्यावमश्विना विकस्तम्' / 'उत्तानाया हृदयं यद्विकस्तम्' / निपातनबहुत्वापेक्षया सूत्रे बहुवचनं विकस्ता इति, तेनैकवचनान्तोऽपि प्रयोगः साधुरेव / ‘शसु' 'शंसु' 'शासु' एभ्यस्तृच इडभावः / 'एकस्त्वष्टुरश्वस्याविशस्ता' / 'ग्रावग्राभ उत शंस्ता' / 'प्रशास्ता पोता' / तरतेव॒ञोश्च तृच ‘उट' 'ऊट' एतावागमौ निपात्यते / 'तरुतारं रथानाम्' / तरूतारम् / वरतारम्वरूतारम् / ‘वरूत्रीभिः सुशरणो नो अस्तु' / अत्र डीबन्तनिपातनं प्रपञ्चार्थम् / वरूतृशब्दो हि निपातितः / ततो डीपा गतार्थत्वात् / उज्ज्वलादिभ्यश्चतुर्यः शप इकारादेशो निपात्यते / 'ज्वल दीप्तौ' / 'क्षर सञ्चलने' / 'टुवमु उद्गिरणे' 'अम गत्यादिषु'। इह क्षरितीत्यस्यानन्तरं क्षमितीत्यपि केचित्पठन्ति / तत्र 'क्षमूष सहने' इति धातुर्बोध्यः / भाषायां तु 'प्रस्तस्कब्धस्तब्धोत्तब्धचतितविकसिताः' / विशसिता-शंसिता-शासिता / तरीता-तरिता / वरीतावरिता। उज्ज्वलति / क्षति / पाठान्तरे क्षमति / वमति / अमति / 'बभूथाततन्थजगम्भववर्थेति निगमे' (सू 2527) / विद्मा तमुत्सं यत आबभूथ' / 'येनान्तरिक्षमुर्वाततन्थ'। 'जगृम्भा ते दक्षिणमिन्द्र हस्तम्' / 'त्वं ज्योतिषो वितमो ववर्थ' / भाषायां तु / बभूविथ / आतेनिथ / जगृहिम / ववरिथेति // 3583 / सनिससनिवांसम् (7-2-69) / सनिमित्येतत्पूर्वात्सनतेः सनोतेर्वा कसोरिट / एत्त्वाभ्यासलोपाभावश्च निपात्यते / (अजित्वाने सनिससनिवांसम्) / ‘पावकादीनां छन्दसि' (वा 4527) प्रत्ययस्थात्कादित्वं नेति वाच्यम् / For Private And Personal Use Only