________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 732 सिद्धान्तकौमुद्याम् (सू 3332) / 3560 / क्त्वापि च्छन्दसि (7-1 38) / यजमानं परिधापयित्वा // 3561 / सुपां सुलुक्पूर्वसवर्णाच्छेयाडाडयायाजालः (7-1-39) / 'ऋजवः सन्तु पन्थाः' / पन्थान इति प्राप्ते सुः / “परमे व्योमन्' / 'व्योमनि' इति प्राप्ते डेर्लुक् / धीती / मती / सुष्टुती / धीत्या मत्या सुष्टुत्येति प्राप्त पूर्वसवर्णदीर्घः / 'या सुरथा रथीतमा दिविस्पृशा अश्विना' / 'यौ सुरथौ दिविस्पृशौ' इत्यादौ प्राप्ते आ / 'नताद्राह्मणम्' / नतमिति प्राप्ते आत् / 'यादेव विद्म तात्वा' / यन्तमिति प्राप्ते / 'न युष्मे वाजबन्धवः' / 'अस्मे इन्द्राबृहस्पती' / युष्माखस्मभ्यमिति प्राप्ते शे। उरुया / धृष्णुया / उरुणा धृष्णुनेति प्राप्ते या / 'नाभा पृथिव्याः' / नाभाविति प्राप्ते डा / 'ता अनुष्ठयोच्यावयतात्' / अनुष्ठानमनुष्ठा / व्यवस्थावदङ् / आङो ज्या। साधुया / साध्विति प्राप्ते याच् / 'वसन्ता यजेत' / वसन्त इति प्राप्ते आल् / 'इयाडियाजीकाराणामुपसंख्यानम् ' (वा 4308) / उर्विया / दार्विया / उरणा दारुणेति प्राप्ते इया / सुक्षेत्रिया। सुक्षेत्रिणेति प्राप्त डियाच् / 'दृतिं न शुष्कं सरसी शयानम्' / डेरीकार इत्याहुः / तत्राद्युदात्ते पदे प्राप्ते व्यत्ययेनान्तोदात्तता / वस्तुतस्तु ङीषन्तान्डेर्लुक् / ईकारादेशस्य तूदाहरणान्तरं मृग्यम् / 'आङयाजयारामुपसंख्यानम्' (वा 4309) / 'प्रवाहवा सिसृतम्' / बाहुनेति प्राप्ते आडादेशः / 'घेर्डिति' (सू 245) इति गुणः / स्वप्नया / स्वप्नेनेति प्राप्तेऽयाच् / ‘स नः सिन्धुमिव नावया' / नावेति प्राप्तेऽयार् / रित्स्वरः। 3562 / अमो मश् (7-1-40) / मिबादेशस्यामो मश् स्यात् / अकार उच्चारणार्थः / शित्त्वात्सर्वादेशः / 'अस्तिसिचः-' (सू 2225) / इति ईट् / ‘वधी वृत्रम्' / अवधिषमिति प्राप्ते // 3563 / लोपस्त आत्मनेपदेषु (7 1.41) / छन्दसि / 'देवा अदुह' / अदुहतेति प्राप्ते। 'दक्षिणतः शये। शेत इति प्राप्ते / 'आत्मने-' इति किम् / 'उत्सं दुहन्ति' // 3564 / ध्वमो ध्वात् (7-1-42) / ध्वमो ध्वादित्यादेशः स्याच्छन्दसि / 'अन्तरेवोध्माणं वारयध्वात्' / वारयध्वमिति प्राप्ते // 3565 / यजध्वैनमिति च (7-1-43) / एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते / यजध्वैनं प्रियमेधाः' / 'वकारस्य यकारो निपात्यते' इति वृत्तिकारोक्तिः प्रामादिकी // 3566 / तस्य तात् (7 1-44) / लोटो मध्यमपुरुषबहुवचनस्य स्थाने तात्स्यात् / ‘गात्रमस्यानूनं कृणुतात्' / कृणुतेति प्राप्ते / 'सूर्य चक्षुर्गमयतात्' गमयतेति प्राप्ते // 3567 / तप्तनप्तनथनाश्च / (7-1-45) / तस्येत्येव / शृणोत ग्रावाणः / शृणुतेति प्राप्ते तप् / 'सुनोतन पचत ब्रह्मवाहसे' / 'दधातन द्रविणं चित्रमस्मै'। तनप् / 'मरुतस्तज्जुजुष्टन' / जुषध्वमिति प्राप्ते व्यत्ययेन परस्मैपदं श्लुश्च / 'विश्वे देवासो मरुतो यति ष्टन' / यत्संख्याकाः स्थेत्यर्थः / यच्छब्दाच्छान्दसो डतिः / अस्तेस्तस्य थनादेशः // 3568 / इदन्तो मसि (7-1-46) / मसीत्यविभक्तिको निर्देशः / इकार उच्चारणार्थः / मसित्ययमिकाररूपचरमावयवविशिष्टः स्यात् / मस इगागमः स्यादिति यावत् / 'नमो भरन्त एमसि' / 'त्वमस्माकं तव स्मसि' / 'इमः' 'स्मः' इाते प्राप्ते // 3569 / क्त्वो यक् (7-1 47) / 'दिवं सुपर्णो गत्वाय' // 3570 / इष्ट्वीनमिति च / (7-1-48) / क्त्वाप्रत्ययस्य ईनमन्तादेशो निपात्यते / इष्टीनं देवान्' इष्टुति प्राप्ते // 3561 / स्नात्व्यादयश्व (7-1-49) / आदिशब्दः प्रकारार्थः / आकारस्य ईकारो For Private And Personal Use Only