________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / (6-3-135) / अन्येषामपि पूर्वपदस्थानां दीर्घः स्यात् / पूरुषः / दण्डादण्डि // 3540 / छन्दस्युभयथा (6-4-5) / नामि दीर्घो वा / 'धाता धातृणाम्' इति बचाः / तैत्तिरीयास्तु हस्वमेव पठन्ति // 3541 / वा षपूर्वस्य निगमे (6-4-9) / षपूर्वस्वान उपधाया वा दीर्घोऽसम्बुद्धौ सर्वनामस्थाने परे / ऋभुक्षाणम् / ऋभुक्षणम् / 'निगमे' किम् / तक्षा / तक्षाणौ / 3542 / जनिता मन्त्रे (6-4-53) / इडादौ तृचि णिलोपो निपात्यत। योनः पिता जनिता॥ 3543 / शमिता यज्ञे (6-4.54) / शमयितेत्यर्थः // 3544 / युप्लुवोर्दीर्घश्छन्दसि (6-4 58) / ल्यपीत्यनुवर्तते / वियूय / विप्लूय / 'आडजादीनाम् ' (सू 2254) // 3545 / छन्दस्यपि दृश्यते (6 4.73) / अनजादीनामित्यर्थः / आनट् / आवः। 'न माझ्यागे' (सू 2228) / 3546 / बहुलं छन्दस्यमाङयोगेऽपि (6-4-75) / अडाटौ न स्तः / माङयोगेऽपि स्तः / 'जनिष्ठा उग्रः सहसे तुरायः' / ‘मा वः क्षेत्र परबीजान्यवाप्सु.' // 3547 / इरयो रे (6-4.76) / 'प्रथमं गर्भे दधे आपः' / रेभावस्याभीयत्वेनासिद्धत्वादातोलोपः / अत्र रेशब्दस्योट कृते पुनरपि रेभावः / तदर्थे च सूत्रे द्विवचनान्तं निर्दिष्टमिरयोरिति // 3548 / छन्दस्युभयथा (6-4-86) / भूसुधियोर्यण्स्यादियडुवङौ च / 'वनेषु चित्रं विभ्वम्' / विभुवं वा / 'सुध्यो हव्यमग्नेः' / सुधियो वा। 'तन्वादीनां छन्दसि बहुलम्' (वा 4115) / 'तन्वं पुषेम' / तनुवं वा / त्र्यम्बकम्-त्रियम्बकं वा // 3549 / तनिपत्योश्छन्दसि (6-4-99) / एतयोरुपधालोपः क्ङिति प्रत्यये / 'वितत्निरे कवयः' / 'शकुना इव पप्तिम'। भाषायां वितेनिरे / पेतिम // 3550 / घसिभसोर्हलि च (6-4-100) / 'सग्धिश्च मे' / 'बब्धां ते हरी धानाः' / 'हुझल्भ्यो हेर्धिः' (सू 2425) // 3551 / श्रुशृणुप्रकृवृभ्यश्छन्दसि (6-4-102) / 'श्रुधी हवम्' / 'शृणुधी गिरः' / रायस्पूर्धि' / 'उरुणस्कृधि' / अपावृधि // 3552 / वा छन्दसि (6-4-88) / हिरपिद्वा // 3553 / अडितश्च (6-4-103) / हेधिः स्यात् / रारन्धि / रमेर्व्यत्ययेन परस्मैपदम् / शपः श्लुरभ्यासदीर्घश्च / 'अस्मै प्रयन्धि'। 'युयोधि जातवेदः' / यमेः शपो लुक् / यौतेः शपः श्लुः / 'अडितः' किम् / प्रणीहि // 3554 / मन्त्रेष्वाङ्यादेरात्मनः (6-4-141) / आत्मन् शब्दस्यादेर्लोपः स्यादाडि / 'त्मना देवेषु // 3555 / विभाष|श्छन्दसि (6-4-162) / ऋजुशब्दस्यतः स्थाने रः स्याद्वा इष्ठेमेयस्सु / 'त्वं रजिष्ठमनुनेषि' / ऋजिष्ठं वा // 3556 / ऋव्यवास्त्व्यवास्त्वमाध्वीहिर ण्ययानि च्छन्दसि (6.4.175) / ऋतौ भवमृत्व्यम् / वास्तुनि भवं वास्त्व्यम् / वास्त्वं च / मधुशब्दस्याणि स्त्रियां यणादेशो निपात्यते / 'माध्वीनः सन्त्वोषधीः' / हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते। 'हिरण्ययेन सविता रथेन' / / / इति षष्ठोऽध्यायः / ‘शीडो रुट्' (सू 2442) / 3557 / बहुलं छन्दसि (7-1-8) / रुडागमः स्यात् / 'लोपस्त आत्मनेपदेषु' (सू 3563) / इति पक्षे तलोपः / 'धेनवो दुहे' / 'लोपाभावे घृतं दुहृते' / 'अदृश्रमस्य / ‘अतो भिस ऐस्' (सू 203) // 3558 / बहुलं छन्दसि (7.1.10) / 'अग्निर्देवेभिः' // 3559 / नेतराच्छन्दसि (7.126) / स्वमोरड् न / 'वाघ्नमितरम्' / 'छन्दसि' किम् / इतरत्काष्ठम् / 'समासेऽनपूर्वे क्त्वो ल्यप्' For Private And Personal Use Only