________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् कवर्गधकारपरे अनुदात्तेऽति परे एङ् प्रकृत्या यजुषि / 'अयं सो अग्निः' / 'अयं सो अध्वरः' / 'अनुदात्ते' किम् / 'अधोऽग्रे रुद्रे'। अग्रशब्द आयुदात्तः / 'कुधपरे' किम् / 'सोऽयमग्निमन्तः' // 3524 / अवपथासि च (6-1-121) / अनुदात्त अकारादौ अवपथाः शब्दे परे यजुषि एङ् प्रकृत्या / 'त्री रुद्रेभ्यो अवपथाः' / वपेस्थासि लङि ‘तितिङः' (सू 3935) इत्यनुदात्तत्वम् / 'अनुदात्ते' किम् / 'यद्रुद्रेभ्योऽवपथाः' / 'निपातैर्यद्यदि-' (सू 3937) इति निघातो न // 3525 / आङोऽनुनासिकश्छन्दसि (6-1-126) / आङोऽचि परेऽनुनासिकः स्यात् / स च प्रकृत्या / 'अभ्र आँ अपः' / 'गभीर आँ उग्रपुत्रे' / 'ईषा अक्षादीनां छन्दसि प्रकृतिभावो वक्तव्यः' (वा 3685) / ईषा अक्षो हिरण्ययः' / 'ज्या इयम्' / 'पूषा अविष्टु' // 3526 / स्यश्छन्दसि बहुलम् (6-1-133) / स्य इत्यस्य सोर्लोपः स्याद्धलि / 'एष स्य भानुः' // 3527 / ह्रखाचन्द्रोत्तरपदे मन्त्रे (6-1-151) / ह्रस्वात्परस्य चन्द्रशब्दस्योत्तरपदस्य सुडागमः स्यान्मन्त्रे। 'हरिश्चन्द्रो मरुद्गणः' / सुश्चन्द्र दस्म // 3528 / पितरामातरा च छन्दसि (6-3-33) / द्वन्द्व निपातः / 'आ मा गन्तां पितरामातरा च' / चाद्विपरीतमपि / 'न मातरापितरा नू चिदिष्टौ' / 'समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु' (सू 1012) / समानस्य सः स्यान्मूर्धादिभिन्न उत्तरपदे / सगर्यः / 'छन्दसि स्त्रियां बहुलम् ' (वा 3994) / विष्वग्देवयोरयादेशः / 'विश्वाची च घृताची च'। 'देवदीची नयथ देवयन्तः' / ‘सा कद्रीची' // 3529 / सध मादस्थयोश्छन्दसि (6-3-96) / सहस्य सधादेशः स्यात् मादस्थयोः परतः / 'इन्द्र त्वास्मिन्सधमादे'। सोमः सधस्थम् // 3530 / पथि च च्छन्दसि (6-3-108) / पथिशब्द उत्तरपदे कोः कवं कादेशश्च / कवपथः-कापथः - कुपथः // 3531 / साढ्यै साना साढेति निगमे (6-3-113) / सहेः त्वाप्रत्यये आद्यं द्वयं तृनि तृतीयं निपात्यते / 'मरुद्भिरुनः पृतनासु साह्ळा' / अचोर्मध्यस्थस्य डस्य ळ: ढस्य हळश्च प्रातिशाख्ये विहितः / आह हि __ "द्वयोश्चास्य स्वरयोर्मध्यमेत्य सम्पद्यते स डकारो ळकारः / लकारतामेति स एव चास्य ढकारः सन्नूष्मणा संप्रयुक्ते // " इति। 3532 / छन्दसि च (6-3.126) / अष्टन आत्वं स्यादुत्तरपदे / अष्टापदी // 3533 / मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ (6-3-131) / दीर्घः स्यान्मन्त्रे / 'अश्वावती सोमावतीम्' / इन्द्रियावान्मदिन्तमः / 'विश्वकर्मणा विश्वदेव्यावता' // 3534 / ओषधेश्च विभक्तावप्रथमायाम् (6-3-132) / दीर्घः स्यान्मन्त्रे / 'यदोषधीभ्य अदधात्योषधीषु' // 3535 / ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् (6-3-133) / दीर्घः स्यात् / ‘आ तू न इन्द्र' / 'नू मूर्तः' / 'उत वा घा वालात्' / मधु गोमन्तमीमहे / 'भरता जातवेदसम्' / तङिति थादेशस्य डित्त्वपक्षे ग्रहणम् / तेनेह न / 'शृणोत ग्रावाणः' / 'कूमनाः' / 'अत्रा ते भद्रा'। 'यत्रा नश्चक्रा' / 'उरुष्याणः // 3536 / इकः सुमि (6-3-134) / ऋचि दीर्घ इत्येव / अभी षुणः सखीनाम्' / 'सुञः (सू 3644) इति षः / 'नश्च धातुस्थोरुषुभ्यः' (सू 3649) इति णः // 3537 / यचोऽतस्तिङः (6-3-135) / मन्त्रे दीर्घः / 'विद्मा हि त्वा चक्राजरसम्' / 3538 / निपातस्य च (6-3-136) / 'एवा हि ते' // 3539 / अन्येषामपि दृश्यते For Private And Personal Use Only