________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / 729 वक्तव्यम् / तृचं साम / 'छन्दसि' किम् / व्यूचानि / 'रयेमतौ बहुलम्' (वा 3473) / रेवान् रयिमान्पुष्टिवर्धनः // 3511 / चायः की (6-1-35) / चायतेर्बहुलं कीत्ययमादेशः स्याच्छन्दसि / 'न्य १न्यञ्चिक्युर्न निचिक्युरन्यम्'। लिटयुसि रूपम् / बहुलग्रहणानुवृत्तेर्नेह / 'अग्निं ज्योतिर्निचाय्य' // 3512 / अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्ताः (6-1-36) / एते छन्दसि निपात्यन्ते / 'इन्द्रश्च विष्णो यदपस्पृधेथाम्' / स्पर्धेलड्याथाम् / 'अर्कमानृचुः' / 'वसून्यानुहुः' / अर्चेरहेश्च लिटयुसि / चिच्युषे / च्युङो लिटि थासि / 'यस्तित्याज' / त्यजेलि / 'श्रातास्त इन्द्र सोमाः' / 'श्रिता नो प्रहाः' / श्री पाके निष्ठायाम् / 'नाशिरं दुहे' / 'मध्यत आशीर्तः' / श्रीज एव विपि निष्ठायां च // 3513 / खिदेश्छन्दसि (6-1-52) / 'खिद दैन्ये' / अस्यैच आ स्यात् / चिखाद / चिखेदेत्यर्थः // 3514 / शीर्षश्छन्दसि (6-1-60) / शिरःशब्दस्य शीर्षन् स्यात् / 'शीर्णो जगतः' // 3515 / वा च्छन्दसि (6-1-106) / दीर्घाज्जसीचि च पूर्वसवर्णदीपों वा स्यात् / इचि उदाहरणम् / वाराही / वाराह्यौ। 'मानुषीरीळते पिशः' / उत्तरसूत्रद्वयेऽपीदं वाक्यभेदेन संबध्यते / तेनामिपूर्वत्वं वा स्यात् / शमी च शम्यं च / 'सूयें सुषिरामिव' / 'संप्रसारणाच' (सू 330) / इति पूर्वरूपमपि वा / इज्यमानः-यज्यमानः // 3516 / शेश्छन्दसि बहुलम् (6-1-70) / लोपः स्यात् / 'या ते गात्राणाम्' / 'ताता पिण्डानाम्' / 'एमन्नादिषु छन्दसि पररूपं वक्तव्यम्' (वा 3665) / अपां त्वेमन् / अपां त्वोद्मन् // 3517 / भय्यप्रवय्ये च च्छन्दसि (6-1-83) / बिभेत्यस्मादिति भय्यः। वेतेः प्रवय्या इति स्त्रियामेव निपातनम् / प्रवेयमित्यन्यत्र / 'छन्दसि' किम् / भेयम् / प्रवेयम् / 'ह्रदय्य आप उपसंख्यानम्' (वा 6545) / ह्रदे भवा हृदय्या आपः / भवे छन्दसि यत् / 3518 / प्रकृत्यान्तःपादमव्यपरे / (3-1-115) / ऋक्पादमध्यस्थ एङ् प्रकृत्या स्यादति परे न तु वकारयकारपरेऽति / 'उपप्रयन्तो अध्वरम्'। 'सुजाते अश्वसूनृते' / 'अन्तःपादम्' किम् / 'एतास एतेऽर्चन्ति' / 'अव्यपरे' किम् / 'तेऽवदन्' / तेऽयजन् / 3519 / अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च (6-1-116) / एषु व्यपरेऽप्यति एड् प्रकृत्या / 'वसुभिर्नो अव्यात्' / 'मित्रमहो अवद्यात्' / ‘मा शिवासो अवक्रमुः' / 'ते नो अवत' / 'शतधारो अयं मणिः' / 'ते नो अवन्तु' / 'कुशिकासो अवस्यवः' / यद्यपि बङ्घचैः ‘ते नोऽवन्तु' 'रथतू: सोऽयमागात्' 'तेऽरुणेभिः' इत्यादौ प्रकृतिभावो न क्रियते / तथापि बाहुलकात्समाधेयम् / प्रातिशाख्ये तु वाचनिक एवायमर्थः // 3520 / यजुष्युरः (6-1-117) / उरःशब्द एङन्तोऽति प्रकृत्या यजुषि / 'उरो अन्तरिक्षम्' / यजुषि पादाभावादनन्तःपादार्थ वचनम् // 3521 / आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे (6-1-118) / यजुष्यति एङ् प्रकृत्या / 'आपो अस्मान्मातरः शुन्धयन्तु' / 'जुषाणो अग्निराज्यस्य' / 'वृष्णो अंशुभ्याम्' / वर्षिष्ठे अधि नाके' / 'अम्बे अम्बाले अम्बिके' / अस्मादेव वचनात् 'अम्बार्थ-' (सू 267) इति ह्रस्वो न // 3522 / अङ्ग इत्यादौ च (6-1-119) / अङ्गशब्दे य एङ् तदादौ चाकारे य एङ्पूर्वः सोऽति प्रकृत्या यजुषि / 'प्राणो अङ्ग अङ्गे अदीव्यत्' / 'अङ्गे अङ्गे अशोचिषम् // 3523 / अनुदात्ते च कुधपरे (6-1-120) / 92 For Private And Personal Use Only