Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 740 सिद्धान्तकौमुद्याम् 'अयमग्ने जरिता' / 'एतेनग्नेि ब्रह्मणा' / समर्थानुवृत्त्या वा सिद्धम् / 'पूर्वाङ्गवच्चेति वक्तव्यम्' (वा 1228) / आ ते पितर्मरुताम्' 'प्रति त्वा दुहितर्दिवः' / 'अव्ययानां न' (वा 1229) 'उच्चैरधीयान' / 'अव्ययीभावस्य त्विष्यते' / (वा 1230) 'उपाग्न्यधीयान' // 3657 / उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (8-2-4) / उदात्तस्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य स्वरितः स्यात् / अभ्यभि हि / स्वरितस्य यणः / खलप्व्याशा / अस्य स्वरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनिघातो न // 3658 / एकादेश उदात्तेनोदात्तः (8-2-5) / उदात्तेन सहैकादेश उदात्तः स्यात् / 'वोऽश्वाः' / 'क्कावरं मरुतः' // 3659 / स्वरितो वानुदात्ते पदादौ (8-2-6) / अनुदात्ते पदादौ पर उदात्तेन सहैकादेशः स्वरितो वा स्यात् , पक्षे पूर्वसूत्रेणोदात्तः / 'वी३दं ज्योतिर्हृदये' / 'अस्य श्लोको द्विवीयते'। व्यवस्थितविभाषात्वादिकारयोः स्वरितः / दीर्घप्रवेशे तूदात्तः / किं च 'एङ:पदान्तात्-' (सू 83) इति पूर्वरूपे स्वरित एव / तेऽवदन् / 'सो ३यमाात्' / उक्तं च प्रातिशाख्ये--'इकारयोश्च प्रश्लेषे क्षप्राभिनिहतेषु च' इति // 3660 / उदात्तादनुदात्तस्य स्वरितः (8-4-66) / उदात्तात्परस्यानुदात्तस्य स्वरितः स्यात् / 'अग्निमीळे' / अस्याप्यसिद्धत्वाच्छेषनिघातो न / 'तमीशानसः' // 3661 / नोदात्तस्वरितोदयमगार्यकाश्यपगालवानाम् (8-4-67) / उदात्तपरः स्वरितपरश्चानुदात्तः स्वरितो न स्यात् / गार्यादिमते तु स्यादेव / 'प्र य आरुः' / 'वोऽश्वाः' क्वाभीशवः' // 3662 / एकश्रुति दूरात्सम्बुद्धौ (1-2-33) / दूरात्संबोधने वाक्यमेकश्रुतिः स्यात् / स्वर्यापवादः / 'आगच्छ भो माणवक' // 3663 / यज्ञकर्मण्यजपन्यूडसामसु (1-2-34) / यज्ञक्रियायां मन्त्रे एकश्रुतिः स्याजपादीन्वर्जयित्वा / 'अग्निमूर्धा दिवः ककुत्' / 'यज्ञ-' इति किम् / स्वाध्यायकाले खर्यमेव / 'अजप-' इति किम् / माग्ने वा विहवेवस्तु' / जपो नाम उपांशुप्रयोगः / यथा जले निमनस्य / न्यूङ्खा नाम षोडश ओकाराः। गीतिषु सामाख्या // 3664 / उच्चैस्तरां वा वषट्कारः (1-2-35) / यज्ञकर्मणि वौषट्छब्द उच्चैस्तरां वा स्यादेकश्रुतिर्वा / सोमस्याग्नेवीही ३वौषट् // 3665 / विभाषा छन्दसि (1-2-36) / छन्दसि विभाषा एकश्रुतिः स्यात् / व्यवस्थितविभाषेयं / संहितायां त्रैस्वर्यम् / ब्राह्मणे एकश्रुतिर्ब चानाम् / अन्येषामपि यथासंप्रदायं व्यवस्था // 3666 / न सुब्रह्मण्यायां स्वरितस्य तूदात्तः (1.2-37) / सुब्रह्मण्याख्ये निगदे 'यज्ञकर्मणि-' (सू 3663) इति ‘विभाषा छन्दसि' (सू 3665) इति च प्राप्ता एकश्रुतिर्न स्यात्वरितस्योदात्तश्च स्यात् / सुब्रह्मण्यो३म् / सुब्रह्मणि साधुरिति यत् / न च 'एकादेश उदात्तेनोदात्तः' (सू 3658) इति सिद्धे पुनरत्रेदमुदात्तविधानं व्यर्थमिति वाच्यम् / तत्रानुदात्त इत्यस्यानुवृत्तेः / 'असावित्यन्तः' (वा 651) / तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात् / गार्यो यजते / नित्वात्प्राप्त आयुदात्तोऽनेन बाध्यते / 'अमुध्येत्यन्तः' (वा 652) / षष्ठ्यन्तस्यापि प्राग्वत् / दाक्षेः पिता यजते / 'स्यान्तस्योपोत्तमं च' (वा 653) / चादन्तः / तेन द्वावुदात्तौ / गाय॑स्य पिता यजते / वा नामधेयस्य (वा 354) / स्यान्तस्य नामधेयस्य उपोत्तममुदात्तं वा स्यात् / देवदत्तस्य पिता यजते // 3667 / देवब्रह्मणोरनुदात्तः (1-2-38) / अनयोः स्वरितखानुदात्तः स्यात्सुब्रह्मण्यायाम् / 'देवा ब्रह्माण आगच्छत' // 3668 / खरितासहितायामनुदात्तानाम् For Private And Personal Use Only

Page Navigation
1 ... 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803