Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 747
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 745 38. 'प्रामादीनां च' / प्रामः / सोमः / यामः // 39. 'लुबन्तस्योपमेयनामधेयस्य' / चञ्चेव चञ्चा / 'स्फिगन्तस्य' इति पाठान्तरम् / फिगिति लुपः प्राचां संज्ञा // 40. 'न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम्' / एषामुपमेयनाम्नामादिरुदात्तो न / ताल इव तालः / मेरुरिव मेरुः / व्याघ्रः / सिंहः / महिषः // 41. 'राजविशेषस्य यमन्वा चेत्' / यमन्वा वृद्धः। आगमुदाहरणम् / आङ्गाः प्रत्युदाहरणम् // 42. 'लघावन्ते द्वयोश्च बह्वषो गुरुः / अन्ते लघौ द्वयोश्च लघ्वोः सतोर्बह्वच्कस्य गुरुरुदात्तः / कल्याणः / कोलाहल: // 43. 'स्त्रीविषयवर्णाक्षुपूर्वाणाम् ' / एषां त्रयाणामायुदात्तः / स्त्रीविषयम् / मल्लिका / वर्णः / श्येनी / हरिणी / अक्षुशब्दात्पूर्वोऽस्त्येषां त अक्षुपूर्वाः। तरक्षुः // 44. 'शकुनीनां च लघु पूर्वम्' / पूर्व लघु उदात्तं स्यात् / कुक्कुटः / तित्तिरिः // 45. 'नर्तुप्राण्याख्यायाम्' / यथालक्षणं प्राप्तमुदात्तत्वं न / वसन्तः / कृकलासः // 46. 'धान्यानां च वृद्धक्षान्तानाम् ' / आदिरुदात्तः / कान्तानाम् / श्यामाकाः / षान्तानाम् / राजमाषाः // 47. 'जनपदशब्दानामषान्तानाम्' / आदिरुदात्तः / केकयः / यान्तस्यान्त्यात् पूर्वमिति प्राप्ते // 48. 'हयादीनामसंयुक्तलान्तानामन्तः पूर्व वा' / हयिति हल्संज्ञा / पललम् / शललम् / 'हयादीनाम् ' किम् / एकलः / 'असंयुक्त-' इति किम् / मल्लः // 49. 'इगन्तानां च द्यषाम् ' / आदिरुदात्तः / कृषिः // इति फिटसूत्रेषु द्वितीयः पादः। 50. 'अथ द्वितीयं प्रागीषात् ' / 'ईषान्तस्य हलादे:--' इत्यतः प्रारिद्वतीयाधिकारः // 51. 'त्र्यचां प्राङ्मकरात्' / 'मकरवरूध-' इत्यतः प्राक्त्र्यचामित्यधिकारः // 52. 'खाङ्गानामकुर्वादीनाम्' / कवर्गरेफवकारादीनि वर्जयित्वा व्यचां स्वाङ्गानां द्वितीयमुदात्तम् / ललाटम् / कुर्वादीनां तु / कपोलः / रसना / वदनम् // 53. 'मादीनां च'। मलयः। मकरः // 54. 'शादीनां शाकानाम् ' / शीतन्या। शतपुष्पा // 55. 'पान्तानां गुर्वादीनाम् ' / पादपः / आतपः / लघ्वादीनां तु / अनूपम् / यचां तु / नीपम् // 56. 'युतान्यण्यन्तानाम् ' / युत / अयुतम् / अनि / धमनिः / अणि / विपणिः / 57. 'मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा' / एषामादिर्द्वितीयो वोदात्तः / मकरः / वरूढ इत्यादि // 58. 'छन्दसि च' / अमकराद्यर्थ आरम्भः / लक्ष्यानुसारादादिद्धितीयं चोदात्तं ज्ञेयम् // 59. 'कर्दमादीनां च' / आदिद्धितीयो वोदात्तः // 60. 'सुगन्धितेजनस्य ते वा' / आदिर्द्वितीयः तेशब्दश्चेति त्रयः पर्यायेणोदात्ताः / सुगन्धितेजनाः // 61. 'नपः फलान्तानाम् / आदिद्धितीयं वोदात्तम् / राजादनफलम् // 62. 'यान्तस्यान्सात्पूर्वम् ' / कुलायः / तलयः / वलयः // 63. 'थान्तस्य च नालधुनी' / नाशब्दो लघु च उदात्ते स्तः / सनाथा सभा // 64. 'शिशुमारोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च' / अन्त्यात्पूर्वमुदात्तं द्वितीयं वा // 65. साकाश्यकाम्पिल्यनासिक्यदाघाटानाम् ' / द्वितीयमुदात्तं वा // 66. 'ईषान्तस्य हयादेरादिर्वा' हलीषा / लाङ्गलीषा // 67. 'उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम्' / एषामादिरुदात्तः स्यात् / 68. 'महिघ्याषाढयोर्जायेष्टकाख्या चेत्' / आदिरुदात्तः / महिषी जाया / आषाढा उपदधाति // इति फिटसूत्रेषु तृतीयः पादः / For Private And Personal Use Only

Loading...

Page Navigation
1 ... 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803