________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 765 3963 / यद्धितुपरं छन्दसि (8-1-56) / तिङन्तं नानुदात्तम् / 'उदसृजो यदङ्गिरः' / उशन्ति हि' / आख्यास्यामि तु ते / 'निपातैर्यत्-' (सू 3937) इति हि च' (सू 3941) इति 'तुपश्य-' (सू 3946) इति च सिद्ध नियमार्थमिदम् / एतैरेव परभूतैर्योगे नान्यैरिति / जाये खारोहावैहि / एहीति गत्यर्थलोटा युक्तस्य लोहावेति लोडन्तस्य निघातो भवति // 3964 / चनचिदिवगोत्रादितद्धितामेडितेष्वगतेः (8.1-57) / एषु षट्सु परतस्तिङन्तं नानुदात्तम् / देवः पचति चन। देवः पचति चित् / देवः पचतीव / देवः पचति गोत्रम् / देवः पचतिकल्पम् / देवः पचतिपचति / 'अगतेः' किम् / देवः प्रपचति चन // 3965 / चादिषु च (8-1-58) / चवाहाहैवेषु परेषु तिङन्तं नानुदात्तम् / देवः पचति च खादति च / अगतेरित्येव / देवः प्रपचति च प्रखादति च / प्रथमस्य ‘चवायोगे-' (सू 3966) इति निघातः प्रतिषिध्यते द्वितीयं तु निहन्यत एव // 3966 / चवायोगे प्रथमा (8.1.59) / चवेत्याभ्यां योगे प्रथमा तिड्विभक्तिर्नानुदात्ता / गाश्च चारयति वीणां वा वादयति / 'इतो वा सातिमीमहे' / उत्तरवाक्ययोरनुषञ्जनीयतिङन्तापेक्षयेयं प्राथमिकी / 'योगे' किम् / पूर्वभूतयोरपि योगेऽनिघातार्थम् / प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूत् // 3967 / हेति क्षियायाम् (8-1-60) / हयुक्ता प्रथमा तिथिभक्तिर्नानुदात्ता धर्मव्यतिक्रमे / स्वयं ह रथेन याति 3 / उपाध्यायं पदातिं गमयति / ‘क्षियाशी:-' (सू 3623) इति प्लुतः // 3968 / अहेति विनियोगे च (8-1-61) / अहयुक्ता प्रथमा तिथिभक्तिर्नानुदात्ता नानाप्रयोजन नियोगे क्षियायां च / त्वमह प्रामं गच्छ / त्वमह रथेनारण्यं गच्छ / क्षियायां स्वयमह रथेन याति३ / उपाध्यायं पदातिं नयति // 3969 / चाहलोप एवेत्यवधारणम् (8-1-62) / 'च' 'अह' एतयोलोपे प्रथमा तिदिभक्तिर्नानुदात्ता / देव एव ग्राम गच्छतु / देव ए देव एवारण्यं गच्छतु / ग्राममरण्यं च गच्छत्वित्यर्थः / देव एव प्रामं गच्छतु / राम एवारण्यं गच्छतु / ग्रामं केवल . मरण्यं केवलं गच्छत्वित्यर्थः / इहाहलोपः स च केवलार्थः / 'अवधारणम्' किम् / देव केव भोक्ष्यसे / न क्वचिदित्यर्थः / अनवक्लुप्तावेवकारः // 3970 / चादिलोपे विभाषा (8-1-63) चवाहाहैवानां लोपे प्रथमा तिडिभक्तिर्नानुदात्ता / चलोपे / 'इन्द्र वाजेषु नोऽव'। शुक्ला वीहयो भवन्ति / श्वेता गा आज्याय दुहन्ति / वालोपे / व्रीहिभिर्यजत / यवैर्यजेत // 3971 / वैवावेति च छन्दसि (8.1-64) / 'अहवै देवानामासीत्' / 'अयं वाव हस्त आसीत् // 3972 / एकान्याभ्यां समर्थाभ्याम् (8-1-65) / आभ्यां युक्ता प्रथमा तिडिभक्तिर्नानुदात्ता छन्दसि / 'अजामेकां जिन्वति' / 'प्रजामेकां रक्षति' / तयोरन्यः पिप्पलं स्वाद्वत्ति' / 'समर्थाभ्याम् ' किम् / एको देवानुपातिष्ठत् / एक हाते सङ्ख्यापरं नान्यार्थम् // 3973 / यद्वृत्तानित्यम् (8-1-66) / यद्वृत्तात् परं तिङन्तं नानुदात्तम् / यत्र पदे यच्छन्दः तद्यद्वृत्तं यो भुङ्क्ते / यदव्यतायुर्वाति। अत्र 'व्यवहिते कार्यमिष्यते // 3974 / पूजनात्पूजितमनुदात्तं काष्ठादिभ्य (8-1-67) / पूजनेभ्यः काष्ठादिभ्यः पूजितवचनमनुदात्तम् / काष्ठाध्यापकः 'मलोपश्च वक्तव्यः' (वा 4735) / दारुणाध्यापकः / अज्ञाताध्यापकः / समासान्तोदात्तत्वापवादः / 'एतत्समास इष्यते' / नेह / दारुणमध्यापक इति वृत्तिमतम् / पूजनादित्येव पूजितग्रहणे सिद्धे पूजितग्रहणमनन्तरपूजितलाभार्थम् / एतदेव ज्ञापकम् 'अत्र प्रकरणे पञ्चमी For Private And Personal Use Only