________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 764 सिद्धान्तकौमुद्याम् नानुदात्तम् / किं द्विजः पचत्याहोखिद्गच्छति / 'क्रिया-' इति किम् / साधनप्रश्ने मा भूत् / भकं पचत्यपूपान्वा / 'प्रश्ने' किम् / किं पठति / 'क्षेपोऽयम् / 'अनुपसर्गम्' किम् / किं प्रपचति उत प्रकरोति / 'अप्रतिषिद्धम् ' किम् / किं किं द्विजो न पचति // 3952 / लोपे विभाषा (8-1-45) / किमोऽप्रयोग उक्तं वा / देवदत्तः पचत्याहोखित्पठति // 3953 / एहिमन्ये प्रहासे लट् (8-1-46 / एहिमन्य इत्यनेन युक्तं लुडन्तं नानुदात्तं क्रीडायाम् / एहि मन्ये भक्तं भोक्ष्यसे नहिभोक्ष्यसे भुक्तं तत्त्वतिथिभिः / 'प्रहासे' किम् / एहि मन्यसे ओदनं भोक्ष्य इति सुष्टु मन्यसे / गत्यर्थलोटा लट्-' (सू 3958) इत्यनेनैव सिद्ध नियमार्थोऽयमारम्भः / एहिमन्येयुक्ते प्रहास एव नान्यत्र / 'एहि मन्यसे ओदनं भोक्ष्ये' // 3954 / जात्वपूर्वम् (8-1-47) / अविद्यमानपूर्व यज्जातु तेन युक्तं तिङन्तं नानुदात्तम् / जातु भोक्ष्यसे / 'अपूर्वम्' किम् / कटं जातु करिष्यसि // 3955 / किंवृत्तं च चिदुत्तरम् (8-1-48) / अविद्यमानपूर्व चिदुत्तरं यत्किंवृत्तं तेन युक्तं तिङन्तं नानुदात्तम् / विभक्त्यन्तं डतरडतमान्तं किमो रूपं किंवृत्तम् / कश्चिद्भुङ्क्ते / कतरश्चित् / कतमश्चिद्वा / 'विदुत्तरम्' किम् / को भुङ्क्ते / अपूर्वमित्येव / रामः किंचित्पठति // 3956 / आहो उताहो चानन्तरम् (8-1-49) / आहो उताहो इत्याभ्यां अपूर्वाभ्याम् युक्तं तिङन्तं नानुदात्तम् / आहो उताहो वा भुङ्क्ते / अनन्तरमित्येव / शेषे विभाषां वक्ष्यति / 'अपूर्व-' इति किम् / दिव आहो भुते // 3957 / शेषे विभाषा (8-1.50) / आभ्यां युक्तं व्यवहितं तिङन्तं वानुदात्तम् / आहो देवः पचति // 3958 / गत्यर्थलोटा लण्न चेत्कारकं सर्वान्यत् (8-1-51) / गत्यर्थानां लोटा युक्तं तिङन्तं नानुदात्तम् / यत्रैव कारके लोट् तत्रैव लुडपि चेत् / आगच्छ देव प्राम द्रक्ष्यसि / उह्यन्तां देवदत्तेन शालयः / रामेण भोक्ष्यन्ते / 'गत्यर्थ- किम / पच देव ओदनं भोक्ष्यसेऽत्रम् / 'लोटा' किम् / आगच्छेर्देव ग्रामं द्रक्ष्यस्येनम् / 'लुट' किम् / आगच्छ देव देव प्रामं पश्यस्येनम् / 'न चेत्' इति किम् / आगच्छ देव प्रामं पिता ते ओदनं भोक्ष्यते / 'सर्वम्' किम् / आगच्छ देव प्रामं त्वं चाहं च द्रक्ष्याव एनमित्यत्रापि निघातनिषेधो यथा स्यात् / यल्लोडन्तस्य कारकं तच्चान्यच्च लडन्तेनोच्यते // 3959 / लोट् च (8-1-52) / लोडन्तं गत्यर्थलोटा युक्तं नानुदात्तम् / आगच्छ देव प्रामं पश्य / 'गत्यर्थ-' इति किम्। पच देवौदनं भुवनम् / 'लोट् किम् / आगच्छ देव प्रामं पश्यसि / न चेत्कारकं सर्वान्यदित्येव / आगच्छ देव प्रामं पश्यत्वेनं रामः / सर्वग्रहणात्त्विह स्यादेव / आगच्छ देव प्रामं त्वं चाहं च पश्याव / योगविभाग उत्तरार्थः॥ 3960 / विभाषितं सोपसर्गमनुत्तमम् (8-1.53) / लोडन्तं गत्यर्थलोटा युक्तं तिङन्तं वानुदात्तम् / आगच्छ देव प्रामं प्रविश / ' सोपसर्गम्' किम् / आगच्छ देव ग्रामं पश्य / 'अनुत्तमम्' किम् / आगच्छानि देव प्रामं प्रविशानि // 3961 / हन्त च (8 1-54) / हन्तेत्यनेन युक्तमनुत्तमं लोडन्तं वानुदात्तम् / हन्त प्रविश / सोपसर्गमित्येव / हन्त कुरु / 'निपातैर्यद्यदि-' (सू 3937) इति निघातप्रतिषेधः / 'अनुत्तमम्' किम् / हन्त प्रभुञ्जावहै // 3962 / आम एकान्तरमामन्त्रितमनन्तिके (8-1-55) / आमः परमेकपदान्तरितमामन्त्रितं नानुदात्तम् / आम् पचसि देवदत्त 3 / 'एकान्तरम्' किम् / आम्प्रपचसि देवदत्त३ / 'आमन्त्रितम् 'किम्। आम्पचति देवदत्तः। 'अनन्तिके' किम् / आम्पचसि देवदत्त // For Private And Personal Use Only