Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 726 सिद्धान्तकौमुद्याम् वै दीर्घजिह्वी देवानां यज्ञवाट्' // 3449 / कद्रुकमण्डल्वोश्छन्दसि (4-1-71) / ऊ स्यात् / 'कद्रश्च वै कमण्डलू' / 'गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम्' (वा 2504) / गुग्गुलुः / मधूः / जतूः। पतयालू' / 'अव्ययात्त्यप्' (सू 1324) / 'आविष्ठयस्योपसंख्यानं छन्दसि' (वा 2785) / 'आविष्टयो वर्धते' // 3450 / छन्दसि ठञ् (4-3-19) / वर्षाभ्यष्टकोऽपवादः / खरे भेदः / वार्षिकम् // 3451 / वसन्ताच (43 20) / ठञ् स्यात् छन्दसि / वासन्तिकम् // 3452 / हेमन्ताच्च (4 3-21) / छन्दसि ठञ् / हैमन्तिकम् / योगविभाग उत्तरार्थः / 'शौनकादिभ्यश्छन्दसि' (सू 1486) / णिनिः प्रोक्तेऽर्थे / छाणोरपवादः / शौनकेन प्रोक्तमधीयते शौनकिनः / वाजसनेयिनः / 'छन्दसि' किम् / शौनकीया शिक्षा // 3453 / यचश्छन्दसि (4 3.150) / विकारे मयट् स्यात् / शरमयं बर्हिः / 'यस्य पणमयी जुहूः // 3454 / नोत्वदूर्धबिल्वात् (4-3-151) / उत्वान् उकारवान् / मौज शिक्यम् / वधं चर्म तस्य विकारो वार्धी रज्जुः / बैल्वो यूपः / 'सभाया यः' (सू 1657) // 3455 / ढश्छन्दसि (4-4-106) / 'सभेयो युवा' / 3456 / भवे छन्दसि (4-4-110) / सप्तम्यन्ताद्भवार्थे यत् / 'मेध्याय च विद्युत्याय च' / यथायथं शैषिकानामणादीनां घादीनां चापवादोऽयं यत् / पक्षे तेऽपि भवन्ति / सर्वविधीनां छन्दसि वैकल्पिकत्वात् / तद्यथा मुञ्जवानाम पर्वतस्तत्र भवो मौजवतः / ‘सोमस्येव मौजवतस्य भक्षः' / आचतुर्थसमाप्तेश्छन्दोऽधिकारः / 3457 / पाथोनदीभ्यां ड्यण् (4-4-111) / 'तमु त्वा पाथ्यो वृषा' / 'चनो दधीत नाद्यो गिरो मे' / पाथसि भवः पाथ्यः / नद्यां भवो नाद्यः // 3458 / वेशन्तहिमवद्भयामण् (4-4-112) / भवे / 'वैशन्तीभ्यः स्वाहा' / हैमवतीभ्यः स्वाहा' // 3459 / स्रोतसो विभाषा ड्यड्ड्यौ (4-4-113) / पक्षे यत् / ड्यड्ड्ययोस्तु खरे भेदः / स्रोतसि भवः स्रोत्यः-स्रोतस्यः // 3460 / सगर्भसयूथसनुताद्यन् (4-4-114) / अनुभ्राता सगर्व्यः / अनुसखा सयूथ्यः / 'यो नः सनुत्य उत वा जिगत्नुः' / नुतिर्नुतम् / 'नपुंसके भावे क्तः' (सू 3090) / सगर्भादयस्त्रयोऽपि कर्मधारयाः / 'समानस्य छन्दसि-' (सू 1012) / इति सः / ततो भवार्थे यन् / यतोऽपवादः // 3461 / तुग्राद्धन् / (4-4-115) / भवेऽर्थे / पक्षे यदपि / 'आ वः शम वृषभं तुम्यासु' इति बचाः / 'तुप्रियासु' इति शाखान्तरे / 'घनाकाशयज्ञवरिष्ठेषु तुग्रशब्दः' इति वृत्तिः // 3462 / अग्राद्यत् (4-4-116) // 3463 / घच्छौ च (4-4-117) / चाद्यत् / अग्रे भवोऽप्यः अप्रिय.-अग्रीयः // 3464 / समुद्राभ्राद्धः (4-4-198) / 'समुद्रिया अप्सरसो मनीषिणम्' / 'नानदतो अभ्रियस्येव घोषाः' // 3465 / बर्हिषि दत्तम् (4-4-119) / प्राग्घिताद्यदित्येव / 'बर्हिज्येषु निधिषु प्रियेषु' // 3466 / दूतस्य भागकर्मणी (4-4-120) भागोंऽशः / दूत्यम् // 3467 / रक्षोयातूनां हननी (4-4-121) / ‘या तेऽग्ने रक्षस्या तनूः' / यातव्या // 3468 / रेवतीजगतीहविष्याभ्यः प्रशस्ये (4-4-122) / प्रशंसने यत्स्यात् / रेवत्यादीनां प्रशंसनं रेवत्यम् / जगत्यम् / हविष्यम् // 3469 / असुरस्य स्वम् (4-4-123) / 'असुर्य देवेभिर्धायि विश्वम्' // 3470 / मायायामण (4-4-124) / आसुरी माया // 3471 / तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक्च मतोः (4-4-125) / THHHHHHHHHHHI For Private And Personal Use Only

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803