SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 726 सिद्धान्तकौमुद्याम् वै दीर्घजिह्वी देवानां यज्ञवाट्' // 3449 / कद्रुकमण्डल्वोश्छन्दसि (4-1-71) / ऊ स्यात् / 'कद्रश्च वै कमण्डलू' / 'गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम्' (वा 2504) / गुग्गुलुः / मधूः / जतूः। पतयालू' / 'अव्ययात्त्यप्' (सू 1324) / 'आविष्ठयस्योपसंख्यानं छन्दसि' (वा 2785) / 'आविष्टयो वर्धते' // 3450 / छन्दसि ठञ् (4-3-19) / वर्षाभ्यष्टकोऽपवादः / खरे भेदः / वार्षिकम् // 3451 / वसन्ताच (43 20) / ठञ् स्यात् छन्दसि / वासन्तिकम् // 3452 / हेमन्ताच्च (4 3-21) / छन्दसि ठञ् / हैमन्तिकम् / योगविभाग उत्तरार्थः / 'शौनकादिभ्यश्छन्दसि' (सू 1486) / णिनिः प्रोक्तेऽर्थे / छाणोरपवादः / शौनकेन प्रोक्तमधीयते शौनकिनः / वाजसनेयिनः / 'छन्दसि' किम् / शौनकीया शिक्षा // 3453 / यचश्छन्दसि (4 3.150) / विकारे मयट् स्यात् / शरमयं बर्हिः / 'यस्य पणमयी जुहूः // 3454 / नोत्वदूर्धबिल्वात् (4-3-151) / उत्वान् उकारवान् / मौज शिक्यम् / वधं चर्म तस्य विकारो वार्धी रज्जुः / बैल्वो यूपः / 'सभाया यः' (सू 1657) // 3455 / ढश्छन्दसि (4-4-106) / 'सभेयो युवा' / 3456 / भवे छन्दसि (4-4-110) / सप्तम्यन्ताद्भवार्थे यत् / 'मेध्याय च विद्युत्याय च' / यथायथं शैषिकानामणादीनां घादीनां चापवादोऽयं यत् / पक्षे तेऽपि भवन्ति / सर्वविधीनां छन्दसि वैकल्पिकत्वात् / तद्यथा मुञ्जवानाम पर्वतस्तत्र भवो मौजवतः / ‘सोमस्येव मौजवतस्य भक्षः' / आचतुर्थसमाप्तेश्छन्दोऽधिकारः / 3457 / पाथोनदीभ्यां ड्यण् (4-4-111) / 'तमु त्वा पाथ्यो वृषा' / 'चनो दधीत नाद्यो गिरो मे' / पाथसि भवः पाथ्यः / नद्यां भवो नाद्यः // 3458 / वेशन्तहिमवद्भयामण् (4-4-112) / भवे / 'वैशन्तीभ्यः स्वाहा' / हैमवतीभ्यः स्वाहा' // 3459 / स्रोतसो विभाषा ड्यड्ड्यौ (4-4-113) / पक्षे यत् / ड्यड्ड्ययोस्तु खरे भेदः / स्रोतसि भवः स्रोत्यः-स्रोतस्यः // 3460 / सगर्भसयूथसनुताद्यन् (4-4-114) / अनुभ्राता सगर्व्यः / अनुसखा सयूथ्यः / 'यो नः सनुत्य उत वा जिगत्नुः' / नुतिर्नुतम् / 'नपुंसके भावे क्तः' (सू 3090) / सगर्भादयस्त्रयोऽपि कर्मधारयाः / 'समानस्य छन्दसि-' (सू 1012) / इति सः / ततो भवार्थे यन् / यतोऽपवादः // 3461 / तुग्राद्धन् / (4-4-115) / भवेऽर्थे / पक्षे यदपि / 'आ वः शम वृषभं तुम्यासु' इति बचाः / 'तुप्रियासु' इति शाखान्तरे / 'घनाकाशयज्ञवरिष्ठेषु तुग्रशब्दः' इति वृत्तिः // 3462 / अग्राद्यत् (4-4-116) // 3463 / घच्छौ च (4-4-117) / चाद्यत् / अग्रे भवोऽप्यः अप्रिय.-अग्रीयः // 3464 / समुद्राभ्राद्धः (4-4-198) / 'समुद्रिया अप्सरसो मनीषिणम्' / 'नानदतो अभ्रियस्येव घोषाः' // 3465 / बर्हिषि दत्तम् (4-4-119) / प्राग्घिताद्यदित्येव / 'बर्हिज्येषु निधिषु प्रियेषु' // 3466 / दूतस्य भागकर्मणी (4-4-120) भागोंऽशः / दूत्यम् // 3467 / रक्षोयातूनां हननी (4-4-121) / ‘या तेऽग्ने रक्षस्या तनूः' / यातव्या // 3468 / रेवतीजगतीहविष्याभ्यः प्रशस्ये (4-4-122) / प्रशंसने यत्स्यात् / रेवत्यादीनां प्रशंसनं रेवत्यम् / जगत्यम् / हविष्यम् // 3469 / असुरस्य स्वम् (4-4-123) / 'असुर्य देवेभिर्धायि विश्वम्' // 3470 / मायायामण (4-4-124) / आसुरी माया // 3471 / तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक्च मतोः (4-4-125) / THHHHHHHHHHHI For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy