________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / 725 भेदतीत्यादिरक्त एव // 3434 / लिङ्याशिष्यङ् (3-1-86) / आशीलिंङि परे धातोरङ् स्याच्छन्दसि / 'वच उम्' (सू 2454) / 'मन्त्रं वोचेमाग्नये' / 'दृशेरवक्तव्यः' (वा 1862) / 'पितरं च दृशेयं मातरं च' / अङि तु 'ऋदृशोऽडि-' (सू 2406) इति गुण: स्यात् // 3435 / छन्दस्युभयथा (3-4-117) / धात्वधिकार उक्तः प्रत्ययः सार्वधातुकार्धधातुकोभयसंज्ञः स्यात् / ‘वर्धन्तु त्वा सुश्रुतयः' / वर्धयन्त्वित्यर्थः / आर्धधातुकत्वाणिलोपः / 'विशृण्विरे' / सार्वधातुकत्वात् श्नुः शृभावश्च / 'हुश्नुवोः-' (सू 2387) इति यण् / 'आहगमहनजनः किकिनौ लिट् च' (सू 3151) / आदन्ताहवर्णान्ताद्गमादेश्च किकिनौ स्तः / तौ च लिइत् / 'बभ्रिर्वज्रम्' / 'पपिः सोमम्' / 'ददिर्गाः' / 'जग्मियुवा' / जनित्रममित्रियम्' / जज्ञिः / लिङ्कद्भावादेव सिद्धे 'ऋच्छत्य॒ताम् ' (सू 2383) इति गुणबाधनार्थ कित्त्वम् / 'बहुलं छन्दसि' (सू 3578) इत्युत्त्वम् / ततुरिः। जगुरिः // 3436 / तुमर्थे सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः (3-4-9) / से। 'पक्षे रायः' सेन् / 'ता वामेषे' / असे / 'शरदो जीवसे धाः'। असन् नित्त्वादाादात्तः। क्से / प्रेषे / कसेन् / 'गवामिव श्रियसे' / अध्यै / अध्यैन् / 'जठरं पृणध्ये' / पक्ष आशुदात्तः / कध्यै / कध्यैन् / आहुवध्यै / पक्षे नित्स्वरः / शध्यै / 'राधसः सह मादयध्यै' / शध्यैन् / 'वायवे पिबध्यै' / तवै / दातवा उ / तवेङ् / सूतवे / तवेन् / कर्तवे // 3437 / प्रियै रोहिध्यै अव्यथिप्यै (3-4-1) / एते तुभर्थे निपात्यन्ते / प्रयातुं रोढुमव्यथितुमित्यर्थः // 3438 / दृशे विख्ये च (3-4-11) / द्रष्टुं विख्यातुमित्यर्थः // 3439 / शकिणमुल कमुलौ (3-4-12) / शक्नोतावुपपदे तुमर्थ एतौ स्तः / 'विभाजं नाशकत्' / 'अपलुपं नाशकत्' / विभक्तुमपलोप्तुमित्यर्थः // 3440 / ईश्वरे तोसुन्कसुनौ (3-4-13) / 'ईश्वरो विचरितोः'। 'ईश्वरो विलिखः' / विचरितुं विलेखितुमित्यर्थः // 3441 / कृत्यार्थे तवैकेन्केन्यत्वनः (3-4-14) / 'न म्लेच्छितवै' / 'अवगाहे' / 'दिदृक्षेण्यः' / 'भूर्यस्पष्ट कत्वम् / 3442 / अवचक्षे च (3-4-15) / 'रिपुणा नावचक्षे'। अवख्यातव्यमित्यर्थः // 3543 / भावलक्षणे स्थेण्कृञ्चदिचरिहुतमिजनिभ्यस्तोसुन् (3-4-16) / 'आसंस्थातोः सीदन्ति' / आसमाप्तेः सीदन्ती त्यर्थः / उदेतोः / अपकौः / प्रवदितोः / प्रचरितोः / होतोः / आतमितोः / 'काममाविजनितोः सम्भवाम' इति श्रुतिः // 3444 / सृपितृदोः कसुन् (3-4-15) / भावलक्षण इत्येव / 'पुरा क्रूरस्य विसृपो विरप्शिन्'। 'पुरा जतृभ्य आतृदः' // इति तृतीयोऽध्यायः। 3445 / रात्रेश्चाजसौ (4-1-31) / रात्रिशब्दान्डीप्स्यात् अजविषये छन्दसि / 'रात्री व्यख्यदायती'। लोके तु कृदिकारादिति डीघ्यन्तोदात्तः // 3446 / नित्यं छन्दसि (4-1-46) / बह्वादिभ्यश्छन्दसि विषये नित्यं डीप् / 'बह्वीषु हित्वा' / नित्यग्रहणमुत्तराथम् // 3447 / भुवश्च (4.1 47) / ङीप् स्यात् छन्दसि / विभ्वी / प्रभ्वी / विप्रसंभ्य इति डुप्रत्ययान्तं सूत्रेऽनुक्रियते / उत इत्यनुवृत्तेः / उवङादेशस्तु सौत्रः / 'मुद्गलाच्छन्दसि लिच्च' (वा 2476) / ङीषो लित्त्वमानुक चागमः / लित्खरः / 'रथीरभून्मुद्गलानी' // 3448 / दीर्घजिह्वी च छन्दसि (4-1-59) / संयोगोपधत्वादप्राप्तो डोष विधीयते / 'आसुरी For Private And Personal Use Only