Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 724 सिद्धान्तकौमुद्याम् येऽन्ये धातवस्तेभ्योऽपि छन्दसि युच् स्यात् / 'सुवेदनामकृणोद्ब्रह्मणे गाम् // 3423 / छन्दसि लुङ्ललिटः (3-4-6) / धात्वर्थानां सम्बन्धे सर्वकालेष्वेते वा स्युः / पक्षे यथास्वं प्रत्ययाः / लुङि / 'देवो देवेभिरागमत्' / लोडथै लुङ् / 'इदं तेभ्योऽकरं नमः' / लङ् / 'अग्निमद्य होतारमवृणीतायं यजमानः' / लिट् / 'अद्याममार' / अद्य म्रियेत इत्यर्थः // 3424 / लिङर्थे लेट् (3-4-7) / विध्यादौ हेतुहेतुमद्भावादौ च धातोर्लेट् स्याच्छन्दसि // 3425 / सिब्बहुलं लेटि (3-1-34) // 3426 / इतश्च लोपः परस्मैपदेषु (3.4 97) / लेटस्तिङामितो लोपो वा स्यात्परस्मैपदेषु // 3427 / लेटोऽडाटौ (3-4-94) / लेट: ‘अट्' 'आट्' एतावागमौ स्तः / तौ च पितौ / 'सिब्बहुलं णिद्वक्तव्यः' (वा 1794) / वृद्धिः / 'प्र ण आयूँषि तारिषत् ' / 'सुपेशसस्करति जोषिषद्धि' / 'आ साविषदर्शसानाय शरुम्' / सिप इलोपस्य चाभावे / 'पताति विद्युत्' / 'प्रियः सूर्ये प्रियो अग्ना भवाति' // 3428 / स उत्तमस्य (3-4-98) / लेडुत्तमसकारस्य वा लोप: स्यात् / करवाव / करवावः / टेरेत्वम् // 3429 / आत ऐ (3-4-95) / लेट आकारस्य ऐ स्यात् / 'सुतेभिः सुप्रयसा मादयैते' / आतामित्याकारस्य ऐकारः / विधिसामर्थ्यादाट ऐत्वं न / अन्यथा हि ऐटमेव विदध्यात् / 'यो यजाति यजात इत् // 3430 / वैतोऽन्यत्र (3.4.96) / लेट एकारस्य ऐ स्वाद्वा / 'आत ऐ' (सू 3429) इत्यस्य विषयं विना / ‘पशूनामीशै'। 'ग्रहा गृह्यान्तै'। 'अन्यत्र' किम् / 'सुप्रयसा मादयते' // 3431 / उपसंवादाशङ्कयोश्च (3 4-8) / पणबन्ध आशङ्कायां च लेट् स्यात् / 'अहमेव पशूनामीशै'। 'नेजिह्मायन्तो नरकं पताम' / 'हल: नः शानच्झौ' (सू 2557) // 3432 / छन्दसि शायजपि (3-1-84) / अपि शब्दाच्छानच् / 'हृग्रहोर्भश्छन्दसि' (वा 4823) इति हस्य भः / 'गृभाय जिह्वया मधु'। 'बधान देव सवितः' / 'अनिदिताम्-' (सू 415) इति बनाते लोपः। 'गृभ्णामि ते' / 'मध्वा जभार' // 3433 / व्यत्ययो बहुलम् (3-1-85) / विकरणानां बहुलं व्यत्ययः स्याच्छन्दसि / 'आण्डा शुष्मस्य भेदति' / भिनत्तीति प्राप्ते / 'जरसा मरते पतिः' / नियत इति प्राप्ते / ‘इन्द्रो वस्तेन नेषतु' नयतेर्लोट् शप्सिपो द्वौ विकरणौ / ‘इन्द्रेण युजा तरुषेम वृत्रम्' / तरेमेत्यर्थः / तरतेविध्यादौ लिङ् / उः शप् सिप चेति त्रयो विकरणाः // ___“सुप्तिकुप्रग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च। व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन // " [भाष्यम्] ‘धुरि दक्षिणायाः' / दक्षिणस्यामिति प्राप्ते / 'चषालं ये अश्वयूपाय तक्षति' / तक्षन्तीति प्राप्ते। उपग्रहः परस्मैपदात्मनेपदे / 'ब्रह्मचारिणमिच्छते'। इच्छतीति प्राप्ते / 'प्रतीपमन्य ऊर्मियुध्यति' / युध्यते इति प्राप्ते / 'मधोस्तृप्ता इवासते' / मधुन इति प्राप्ते / नरः पुरुषः / 'अधा स वीरैर्दशभिर्वियूयाः' / वियूयादिति प्राप्ते / काल: कालवाची प्रत्ययः / 'श्वोऽनीनाधास्यमानेन' / लुटो विषये लट् / 'तमसो गा अदुक्षत्' / अधुक्षदिति प्राप्ते। 'मित्र वयं च सूरयः' / मित्रा वयमिति प्राप्ते / स्वरव्यत्ययस्तु वक्ष्यते / कर्तृशब्दः कारकमानपरः / तथा च तद्वाचिनां कृत्तद्धितानां व्यत्ययः / अन्नादाय / अण्विषयेऽच् / अवग्रहे विशेषः / यङो यशब्दादारभ्य 'लिङ्याशिष्यङ्' (सू 3434) इति डकारेण प्रत्याहारः / तेषां व्यत्ययो For Private And Personal Use Only

Page Navigation
1 ... 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803