Book Title: Balmanorama
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 734
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 732 सिद्धान्तकौमुद्याम् (सू 3332) / 3560 / क्त्वापि च्छन्दसि (7-1 38) / यजमानं परिधापयित्वा // 3561 / सुपां सुलुक्पूर्वसवर्णाच्छेयाडाडयायाजालः (7-1-39) / 'ऋजवः सन्तु पन्थाः' / पन्थान इति प्राप्ते सुः / “परमे व्योमन्' / 'व्योमनि' इति प्राप्ते डेर्लुक् / धीती / मती / सुष्टुती / धीत्या मत्या सुष्टुत्येति प्राप्त पूर्वसवर्णदीर्घः / 'या सुरथा रथीतमा दिविस्पृशा अश्विना' / 'यौ सुरथौ दिविस्पृशौ' इत्यादौ प्राप्ते आ / 'नताद्राह्मणम्' / नतमिति प्राप्ते आत् / 'यादेव विद्म तात्वा' / यन्तमिति प्राप्ते / 'न युष्मे वाजबन्धवः' / 'अस्मे इन्द्राबृहस्पती' / युष्माखस्मभ्यमिति प्राप्ते शे। उरुया / धृष्णुया / उरुणा धृष्णुनेति प्राप्ते या / 'नाभा पृथिव्याः' / नाभाविति प्राप्ते डा / 'ता अनुष्ठयोच्यावयतात्' / अनुष्ठानमनुष्ठा / व्यवस्थावदङ् / आङो ज्या। साधुया / साध्विति प्राप्ते याच् / 'वसन्ता यजेत' / वसन्त इति प्राप्ते आल् / 'इयाडियाजीकाराणामुपसंख्यानम् ' (वा 4308) / उर्विया / दार्विया / उरणा दारुणेति प्राप्ते इया / सुक्षेत्रिया। सुक्षेत्रिणेति प्राप्त डियाच् / 'दृतिं न शुष्कं सरसी शयानम्' / डेरीकार इत्याहुः / तत्राद्युदात्ते पदे प्राप्ते व्यत्ययेनान्तोदात्तता / वस्तुतस्तु ङीषन्तान्डेर्लुक् / ईकारादेशस्य तूदाहरणान्तरं मृग्यम् / 'आङयाजयारामुपसंख्यानम्' (वा 4309) / 'प्रवाहवा सिसृतम्' / बाहुनेति प्राप्ते आडादेशः / 'घेर्डिति' (सू 245) इति गुणः / स्वप्नया / स्वप्नेनेति प्राप्तेऽयाच् / ‘स नः सिन्धुमिव नावया' / नावेति प्राप्तेऽयार् / रित्स्वरः। 3562 / अमो मश् (7-1-40) / मिबादेशस्यामो मश् स्यात् / अकार उच्चारणार्थः / शित्त्वात्सर्वादेशः / 'अस्तिसिचः-' (सू 2225) / इति ईट् / ‘वधी वृत्रम्' / अवधिषमिति प्राप्ते // 3563 / लोपस्त आत्मनेपदेषु (7 1.41) / छन्दसि / 'देवा अदुह' / अदुहतेति प्राप्ते। 'दक्षिणतः शये। शेत इति प्राप्ते / 'आत्मने-' इति किम् / 'उत्सं दुहन्ति' // 3564 / ध्वमो ध्वात् (7-1-42) / ध्वमो ध्वादित्यादेशः स्याच्छन्दसि / 'अन्तरेवोध्माणं वारयध्वात्' / वारयध्वमिति प्राप्ते // 3565 / यजध्वैनमिति च (7-1-43) / एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते / यजध्वैनं प्रियमेधाः' / 'वकारस्य यकारो निपात्यते' इति वृत्तिकारोक्तिः प्रामादिकी // 3566 / तस्य तात् (7 1-44) / लोटो मध्यमपुरुषबहुवचनस्य स्थाने तात्स्यात् / ‘गात्रमस्यानूनं कृणुतात्' / कृणुतेति प्राप्ते / 'सूर्य चक्षुर्गमयतात्' गमयतेति प्राप्ते // 3567 / तप्तनप्तनथनाश्च / (7-1-45) / तस्येत्येव / शृणोत ग्रावाणः / शृणुतेति प्राप्ते तप् / 'सुनोतन पचत ब्रह्मवाहसे' / 'दधातन द्रविणं चित्रमस्मै'। तनप् / 'मरुतस्तज्जुजुष्टन' / जुषध्वमिति प्राप्ते व्यत्ययेन परस्मैपदं श्लुश्च / 'विश्वे देवासो मरुतो यति ष्टन' / यत्संख्याकाः स्थेत्यर्थः / यच्छब्दाच्छान्दसो डतिः / अस्तेस्तस्य थनादेशः // 3568 / इदन्तो मसि (7-1-46) / मसीत्यविभक्तिको निर्देशः / इकार उच्चारणार्थः / मसित्ययमिकाररूपचरमावयवविशिष्टः स्यात् / मस इगागमः स्यादिति यावत् / 'नमो भरन्त एमसि' / 'त्वमस्माकं तव स्मसि' / 'इमः' 'स्मः' इाते प्राप्ते // 3569 / क्त्वो यक् (7-1 47) / 'दिवं सुपर्णो गत्वाय' // 3570 / इष्ट्वीनमिति च / (7-1-48) / क्त्वाप्रत्ययस्य ईनमन्तादेशो निपात्यते / इष्टीनं देवान्' इष्टुति प्राप्ते // 3561 / स्नात्व्यादयश्व (7-1-49) / आदिशब्दः प्रकारार्थः / आकारस्य ईकारो For Private And Personal Use Only

Loading...

Page Navigation
1 ... 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803