Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / निपात्यते / 'स्विन्नः स्नात्वी मलादिव' / 'पीत्वी सोमस्य वावृधे' / स्नात्वा पीत्वेति प्राप्ते // 3572 / आजसेरसुक् (7-1-50) / अवर्णान्तादङ्गात्परस्य जसोऽसुक् स्यात् / देवासः / ब्राह्मणासः // 3573 / श्रीग्रामण्योश्छन्दसि (7-1-56) / आमो नुट् / श्रीणामुदारो धरुणो रयीणाम्' / 'सूत ग्रामणीनाम् ' // 3574 / गोः पादान्ते (7-1-57) / 'विद्मा हि त्वा गोपति शूर गोनाम्' / 'पादान्ते' किम् / ‘गवां शता पृक्षयामेषु' / पादान्तेऽपि क्वचिन्न / छन्दसि सर्वेषां वैकल्पिकत्वात् / 'विराजं गोपतिं गवाम्' // 3575 / छन्दस्यपि दृश्यते (7-1-76) / अस्थ्यादीनामनङ् / 'इन्द्रो दधीचो अस्थभिः' // 3576 / ई च द्विवचने (7-1-77) / अस्थ्यादीनामित्येव / ‘अक्षीभ्यां ते नासिकाभ्याम् // 3577 / दृक्स्ववःस्वतवसां छन्दसि (7-1-83) / एषां नुम्स्यात्सौ / 'कीदृङिन्द्रः' / स्ववान् / स्वतवान् / 'उदोष्ठ्यपूर्वस्य' (सू 2494) // 3578 / बहुलं छन्दसि (7-1-103) / ततुरिः // 3579 / हू हरेश्छन्दसि (7-2-31) / हरेनिष्ठायां 'ह' आदेशः स्यात् / 'अहतमास हविर्धानम् // 3580 / अपरिवृताश्च (7-232) / पूर्वेण प्राप्तस्यादेशस्याभावो निपात्यते / 'अपरिवृताः सनुयाम वाजम्' // 3581 / सोमे हरितः (7-2-33) / इड्गुणौ निपात्येते / ‘मा नः सोमो ह्वरितः' // 3582 / ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ता विशस्तृशंस्तुशास्तृतस्तृतरूतृवस्तृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिवमित्यमितीति च (7-2-34) / अष्टादश निपात्यन्ते / तत्र 'प्रसु' 'स्कभु' 'स्तभु' एषामुदित्त्वान्निष्ठायामिटप्रतिषेधे प्राप्त इण्निपात्यते / 'युवं शचीभिर्ग्रसिताममुञ्चतम्' / 'विष्कभिते अजरे' / 'येन स्वः स्तभितम्' / 'सत्येनोत्तभिता भूमिः' / स्तभितेत्येव सिद्धे उत्पूर्वस्य पुनर्निपातनमन्योपसर्गभूतस्य मा भूदिति / 'चते याचने' / 'कस गतौ' / आभ्यां तस्येडभावः / 'चत्ता इतश्चत्तामुतः' / त्रिधा ह श्यावमश्विना विकस्तम्' / 'उत्तानाया हृदयं यद्विकस्तम्' / निपातनबहुत्वापेक्षया सूत्रे बहुवचनं विकस्ता इति, तेनैकवचनान्तोऽपि प्रयोगः साधुरेव / ‘शसु' 'शंसु' 'शासु' एभ्यस्तृच इडभावः / 'एकस्त्वष्टुरश्वस्याविशस्ता' / 'ग्रावग्राभ उत शंस्ता' / 'प्रशास्ता पोता' / तरतेव॒ञोश्च तृच ‘उट' 'ऊट' एतावागमौ निपात्यते / 'तरुतारं रथानाम्' / तरूतारम् / वरतारम्वरूतारम् / ‘वरूत्रीभिः सुशरणो नो अस्तु' / अत्र डीबन्तनिपातनं प्रपञ्चार्थम् / वरूतृशब्दो हि निपातितः / ततो डीपा गतार्थत्वात् / उज्ज्वलादिभ्यश्चतुर्यः शप इकारादेशो निपात्यते / 'ज्वल दीप्तौ' / 'क्षर सञ्चलने' / 'टुवमु उद्गिरणे' 'अम गत्यादिषु'। इह क्षरितीत्यस्यानन्तरं क्षमितीत्यपि केचित्पठन्ति / तत्र 'क्षमूष सहने' इति धातुर्बोध्यः / भाषायां तु 'प्रस्तस्कब्धस्तब्धोत्तब्धचतितविकसिताः' / विशसिता-शंसिता-शासिता / तरीता-तरिता / वरीतावरिता। उज्ज्वलति / क्षति / पाठान्तरे क्षमति / वमति / अमति / 'बभूथाततन्थजगम्भववर्थेति निगमे' (सू 2527) / विद्मा तमुत्सं यत आबभूथ' / 'येनान्तरिक्षमुर्वाततन्थ'। 'जगृम्भा ते दक्षिणमिन्द्र हस्तम्' / 'त्वं ज्योतिषो वितमो ववर्थ' / भाषायां तु / बभूविथ / आतेनिथ / जगृहिम / ववरिथेति // 3583 / सनिससनिवांसम् (7-2-69) / सनिमित्येतत्पूर्वात्सनतेः सनोतेर्वा कसोरिट / एत्त्वाभ्यासलोपाभावश्च निपात्यते / (अजित्वाने सनिससनिवांसम्) / ‘पावकादीनां छन्दसि' (वा 4527) प्रत्ययस्थात्कादित्वं नेति वाच्यम् / For Private And Personal Use Only

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803