Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 722 सिद्धान्तकौमुद्याम् देशेन त्यक्त्वा प्रक्षिपतीत्यर्थः / 3395 / द्वितीया ब्राह्मणे (2-3-60) / ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् / षष्ठ्यपवादः / ‘गामस्य तदहः सभायां दीव्येयुः' / 3396 / चतुर्थ्यर्थे बहुलं छन्दसि (2-3-62) / षष्ठी स्यात् / 'पुरुषमृगश्चन्द्रमसे' / 'गोधा कालका दार्वाघाटस्ते वनस्पतीनाम्' / वनस्पतिभ्य इत्यर्थः / 'षष्ठ्यर्थे चतुर्थीति वाच्यम्' (वा 1509) / ‘या खर्वेण पिबति तस्यै खर्वः' // 3397 / यजेश्च करणे (2-3-63) / इह छन्दसि बहुलं षष्ठी / घृतस्य घृतेन वा यजते // 3398 / बहुलं छन्दसि (2-4-39) अदो घस्लादेशः स्यात् / घस्तां नूनम् / लुङि ‘मन्त्रे घस-' (3402) इति च्लेलृक् / अडभावः / 'सग्धिश्च मे // 3399 / हेमन्तशिशिरावहोरात्रे च छन्दसि (2-4-28) / द्वन्द्वः पूर्ववल्लिङ्गः / हेमन्तश्च शिशिरश्च हेमन्तशिशिरौ / अहोरात्रे / 'अदिप्रभृतिभ्यः शपः' (सू 2423) // 3400 / बहुलं छन्दसि (2-3-73) / 'वृत्रं हनति वृत्रहा' / 'अहिः शयत उपपृक् पृथिकाः' / अत्र लुङ् न / अदादिभिन्नेऽपि क्वचिल्लुक् / 'वाध्वं नो देवाः' / 'जुहोत्यादिभ्यः श्लुः' (सू 2489) // 3401 / बहुलं छन्दसि (2-4-76) / 'दाति प्रियाणि चिद्वसु'। अन्यत्रापि / 'पूर्णी विवष्टि' // 3402 / मन्त्रे घसहरणशवृदहादृच्कृगमिजनिभ्यो ले: (2-4-80) / लिरिति च्ले: प्राचां संज्ञा / एभ्यो लेर्लुक्स्यान्मन्त्रे / 'अक्षनमी मदन्तहि'। घस्लादेशस्य 'गमहन-' (सू 2363) इत्युपधालोपे 'शासिवसि-' (सू 2410) इति षः / 'माह्वामित्रस्य' / 'धूर्तिः प्रणमर्त्यस्य' / 'नशेर्वा' (सू 431) इति कुत्वम् / 'सुरुचो वेन आवः' / ‘मा न आधक्' / आदित्याकारान्तग्रहणम् / 'आप्रा द्यावापृथिवी' / 'परावर्भारभृद्यथा' / 'अक्रन्नुषसः' / 'त्वे रयिं जागृवांसो अनुग्मन्' / मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम् / 'अज्ञत तदा अस्य दन्ताः' / विभाषानुवृत्तेर्नेह / 'न ता अगृभ्णन्नजनिष्ट हि षः // इति द्वितीयोऽध्यायः। 3403 / अभ्युत्सादयांप्रजनयांचिकयांरमयामकः पावयांक्रियाद्विदामक्रनिति च्छन्दसि (3-1-42) / आयेषु चतुर्यु लुङि ‘आम्' 'अकः' इत्यनुप्रयोगश्च / अभ्युत्सादयामकः / अभ्युदसीषदादति लोके / प्रजनयामकः / प्राजीजनदित्यर्थः। चिकयामकः / अचैषीदित्यर्थे चिनोतराम् द्विवचनं कुत्वं च / रमयामकः / अरीरमत् / पावयांक्रियात् / पाव्यादिति लोके / विदामक्रन् / अवेदिषुः // 3404 / गुपेश्छन्दसि (3-1-50) / च्लेश्चङ् वा / 'गृहानजूगुपत युवम्' / अगौप्तमित्यर्थः / 3405 / नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः (3-1-51) / च्लेश्चङ् न / 'मा त्वायतो जरितुः काममूनयीः' / 'मा त्वाग्नि नयीत्' / 3406 / कृमृद्दरुहिभ्यश्छन्दसि (3-1-59) / च्लेरङ् वा / 'इदं तेभ्योऽकरं नमः' / अमरत् / अदरत् / 'यत्सानोः सानुमारुहत्' / 3407 / छन्दसि निष्टय॑देवहूयप्रणीयोनीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि (3-1-123) / कृन्ततः निस्पूर्वात्क्यपि प्राप्ते ण्यत् / आद्यन्तयोर्विपर्यासो निसः षत्वं च / 'निष्टयं चिन्वीत पशुकामः' देवशब्दे उपपदे ह्वयते होतेर्वा क्यप्दीर्घश्च / 'स्पर्धन्ते वा उ देवहूये' / 'प्र' 'उत्' आभ्यां नयतेः क्यप् / प्रणीयः / उन्नीयः / उत्पूर्वाच्छिषेः क्यप् / उच्छिष्यः / 'मृङ्' 'स्तृञ्' '' एभ्यो यत् / मर्यः / स्तर्या / नियामेवायम् / ध्वर्यः / खनेर्यण्ण्यतौ / खन्यः / खान्यः / For Private And Personal Use Only

Page Navigation
1 ... 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803