________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 722 सिद्धान्तकौमुद्याम् देशेन त्यक्त्वा प्रक्षिपतीत्यर्थः / 3395 / द्वितीया ब्राह्मणे (2-3-60) / ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् / षष्ठ्यपवादः / ‘गामस्य तदहः सभायां दीव्येयुः' / 3396 / चतुर्थ्यर्थे बहुलं छन्दसि (2-3-62) / षष्ठी स्यात् / 'पुरुषमृगश्चन्द्रमसे' / 'गोधा कालका दार्वाघाटस्ते वनस्पतीनाम्' / वनस्पतिभ्य इत्यर्थः / 'षष्ठ्यर्थे चतुर्थीति वाच्यम्' (वा 1509) / ‘या खर्वेण पिबति तस्यै खर्वः' // 3397 / यजेश्च करणे (2-3-63) / इह छन्दसि बहुलं षष्ठी / घृतस्य घृतेन वा यजते // 3398 / बहुलं छन्दसि (2-4-39) अदो घस्लादेशः स्यात् / घस्तां नूनम् / लुङि ‘मन्त्रे घस-' (3402) इति च्लेलृक् / अडभावः / 'सग्धिश्च मे // 3399 / हेमन्तशिशिरावहोरात्रे च छन्दसि (2-4-28) / द्वन्द्वः पूर्ववल्लिङ्गः / हेमन्तश्च शिशिरश्च हेमन्तशिशिरौ / अहोरात्रे / 'अदिप्रभृतिभ्यः शपः' (सू 2423) // 3400 / बहुलं छन्दसि (2-3-73) / 'वृत्रं हनति वृत्रहा' / 'अहिः शयत उपपृक् पृथिकाः' / अत्र लुङ् न / अदादिभिन्नेऽपि क्वचिल्लुक् / 'वाध्वं नो देवाः' / 'जुहोत्यादिभ्यः श्लुः' (सू 2489) // 3401 / बहुलं छन्दसि (2-4-76) / 'दाति प्रियाणि चिद्वसु'। अन्यत्रापि / 'पूर्णी विवष्टि' // 3402 / मन्त्रे घसहरणशवृदहादृच्कृगमिजनिभ्यो ले: (2-4-80) / लिरिति च्ले: प्राचां संज्ञा / एभ्यो लेर्लुक्स्यान्मन्त्रे / 'अक्षनमी मदन्तहि'। घस्लादेशस्य 'गमहन-' (सू 2363) इत्युपधालोपे 'शासिवसि-' (सू 2410) इति षः / 'माह्वामित्रस्य' / 'धूर्तिः प्रणमर्त्यस्य' / 'नशेर्वा' (सू 431) इति कुत्वम् / 'सुरुचो वेन आवः' / ‘मा न आधक्' / आदित्याकारान्तग्रहणम् / 'आप्रा द्यावापृथिवी' / 'परावर्भारभृद्यथा' / 'अक्रन्नुषसः' / 'त्वे रयिं जागृवांसो अनुग्मन्' / मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम् / 'अज्ञत तदा अस्य दन्ताः' / विभाषानुवृत्तेर्नेह / 'न ता अगृभ्णन्नजनिष्ट हि षः // इति द्वितीयोऽध्यायः। 3403 / अभ्युत्सादयांप्रजनयांचिकयांरमयामकः पावयांक्रियाद्विदामक्रनिति च्छन्दसि (3-1-42) / आयेषु चतुर्यु लुङि ‘आम्' 'अकः' इत्यनुप्रयोगश्च / अभ्युत्सादयामकः / अभ्युदसीषदादति लोके / प्रजनयामकः / प्राजीजनदित्यर्थः। चिकयामकः / अचैषीदित्यर्थे चिनोतराम् द्विवचनं कुत्वं च / रमयामकः / अरीरमत् / पावयांक्रियात् / पाव्यादिति लोके / विदामक्रन् / अवेदिषुः // 3404 / गुपेश्छन्दसि (3-1-50) / च्लेश्चङ् वा / 'गृहानजूगुपत युवम्' / अगौप्तमित्यर्थः / 3405 / नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः (3-1-51) / च्लेश्चङ् न / 'मा त्वायतो जरितुः काममूनयीः' / 'मा त्वाग्नि नयीत्' / 3406 / कृमृद्दरुहिभ्यश्छन्दसि (3-1-59) / च्लेरङ् वा / 'इदं तेभ्योऽकरं नमः' / अमरत् / अदरत् / 'यत्सानोः सानुमारुहत्' / 3407 / छन्दसि निष्टय॑देवहूयप्रणीयोनीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि (3-1-123) / कृन्ततः निस्पूर्वात्क्यपि प्राप्ते ण्यत् / आद्यन्तयोर्विपर्यासो निसः षत्वं च / 'निष्टयं चिन्वीत पशुकामः' देवशब्दे उपपदे ह्वयते होतेर्वा क्यप्दीर्घश्च / 'स्पर्धन्ते वा उ देवहूये' / 'प्र' 'उत्' आभ्यां नयतेः क्यप् / प्रणीयः / उन्नीयः / उत्पूर्वाच्छिषेः क्यप् / उच्छिष्यः / 'मृङ्' 'स्तृञ्' '' एभ्यो यत् / मर्यः / स्तर्या / नियामेवायम् / ध्वर्यः / खनेर्यण्ण्यतौ / खन्यः / खान्यः / For Private And Personal Use Only